Grammatical Sūtra: वेशोयशआदेर्भगाद्यल् veśoyaśaāderbhagādyal Individual Word Components: veśoyaśaādeḥ bhagāt yal Sūtra with anuvṛtti words: veśoyaśaādeḥ bhagāt yal pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110), matvarthe (4.4.128) Type of Rule: vidhi Preceding adhikāra rule:4.4.75 (1prāgghitād yat)
Description:
The afffix ((yal)) comes in the Chhandas, with the force of matup, after the word bhaga, having the words 've{s}as' or 'ya{s}as' in the beginning. Source: Aṣṭādhyāyī 2.0