Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: असुरस्य स्वम् asurasya svam
Individual Word Components: asurasya svam
Sūtra with anuvṛtti words: asurasya svam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((yat)) comes in the Chhandas in the sense of 'property', after the word 'asura' in the 6th case in construction. Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 110 the taddhitá 1.76 affix 3.1.1 yàT 75 is introduced after 3.1.2 the nominal stem 1.1] ásura- `demon' [ending in 1 1.76] the sixth sUP triplet (ásura-sya) to denote `property of' (svá-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.110


Commentaries:

Kāśikāvṛttī1: asuraśabdāt ṣaṣṭhīsamarthāt svam ityetasminnarthe yat pratyayo bhavati. aṇo 'pav   See More

Kāśikāvṛttī2: asurasya svam 4.4.123 asuraśabdāt ṣaṣṭhīsamarthāt svam ityetasminnarthe yat pra   See More

Nyāsa2: asurasya svam. , 4.4.122 "ṣaṣṭhīsamarthāt" iti. "asurasya" i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions