Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रेवतीजगतीहविष्याभ्यः प्रशस्ये revatījagatīhaviṣyābhyaḥ praśasye
Individual Word Components: revatījagatīhaviṣyābhyaḥ praśasye
Sūtra with anuvṛtti words: revatījagatīhaviṣyābhyaḥ praśasye pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((yat)) comes in the Chhandas in the sense of 'praising' after the words 'revatû', 'jagatû' and 'havishya' in the 6th case in construction. Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 110 the taddhitá 1.76 affix 3.1.1 yàT 75 is introduced after 3.1.2 the nominal stems 1.1] revátī `n. of a lunar mansion', jágatī `n. of a metre' and haviṣyā `what is suitable for oblation' [ending in 1.1.72 the sixth sUP triplet] to denote `praise or eulogy' (pra-śás-y-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.110


Commentaries:

Kāśikāvṛttī1: revatyādibhyaḥ ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati. praṃsa   See More

Kāśikāvṛttī2: revatījagatīhaviṣyābhyaḥ praśasye 4.4.122 revatyādibhyaḥ ṣaṣṭhīsamarthebhyapr   See More

Nyāsa2: revatījagatīhaviṣyābhyaḥ praśasye. , 4.4.121 "ṣaṣṭhīsamamarthebhyaḥ" i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions