Grammatical Sūtra: सभाया यः sabhāyā yaḥ
Individual Word Components: sabhāyāḥ yaḥ
Sūtra with anuvṛtti words: sabhāyāḥ yaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tatra (4.4.98), sādhuḥ (4.4.98)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne) |
The affix ((yat)) comes after the word 'sabhâ' when the sense is 'excellent with regard thereto.' Source: Aṣṭādhyāyī 2.0
[The taddhitá 1.76 affix 3.1.1] yá is introduced [after 3.1.2 the nominal stem 1.1] sabhā `assembly' [ending in 1.1.72 the seventh sUP triplet to denote `good for that' 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 4.4.98 |