Kāśikāvṛttī1:
bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ.
See More
bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ. bhakte
sādhuḥ bhaktaḥ śāliḥ. bhāktāḥ taṇḍulāḥ.
Kāśikāvṛttī2:
bhaktāṇ ṇaḥ 4.4.100 bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin v
See More
bhaktāṇ ṇaḥ 4.4.100 bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ. bhakte sādhuḥ bhaktaḥ śāliḥ. bhāktāḥ taṇḍulāḥ.
Nyāsa2:
bhaktāṇṇa. , 4.4.100
Bālamanoramā1:
bhaktāṇṇaḥ. saptamyantādasmātsādhurityartha iti śeṣaḥ. Sū #1632
Bālamanoramā2:
bhaktāṇṇaḥ 1632, 4.4.100 bhaktāṇṇaḥ. saptamyantādasmātsādhurityartha iti śeṣaḥ.
Tattvabodhinī1:
bhakte iti. `bhassāṃ strī bhaktamandho'nna'mityamaraḥ. Sū #1259
Tattvabodhinī2:
bhaktāṇṇaḥ 1259, 4.4.100 bhakte iti. "bhassāṃ strī bhaktamandho'nna"mi
See More
bhaktāṇṇaḥ 1259, 4.4.100 bhakte iti. "bhassāṃ strī bhaktamandho'nna"mityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents