Kāśikāvṛttī1: bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ. See More
bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ. bhakte
sādhuḥ bhaktaḥ śāliḥ. bhāktāḥ taṇḍulāḥ.
Kāśikāvṛttī2: bhaktāṇ ṇaḥ 4.4.100 bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin v See More
bhaktāṇ ṇaḥ 4.4.100 bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ. bhakte sādhuḥ bhaktaḥ śāliḥ. bhāktāḥ taṇḍulāḥ.
Nyāsa2: bhaktāṇṇa. , 4.4.100
Bālamanoramā1: bhaktāṇṇaḥ. saptamyantādasmātsādhurityartha iti śeṣaḥ. Sū #1632
Bālamanoramā2: bhaktāṇṇaḥ 1632, 4.4.100 bhaktāṇṇaḥ. saptamyantādasmātsādhurityartha iti śeṣaḥ.
Tattvabodhinī1: bhakte iti. `bhassāṃ strī bhaktamandho'nna'mityamaraḥ. Sū #1259
Tattvabodhinī2: bhaktāṇṇaḥ 1259, 4.4.100 bhakte iti. "bhassāṃ strī bhaktamandho'nna"mi See More
bhaktāṇṇaḥ 1259, 4.4.100 bhakte iti. "bhassāṃ strī bhaktamandho'nna"mityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents