Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पर्पादिभ्यः ष्ठन् parpādibhyaḥ ṣṭhan
Individual Word Components: parpādibhyaḥ ṣṭhan
Sūtra with anuvṛtti words: parpādibhyaḥ ṣṭhan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tena (4.4.2), carati (4.4.8)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṣṭhan)) comes, in the sense of 'he goes on' by means there of 'after the words 'parpa' &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] ṢṭhaN is introduced [after 3.1.2 the nominal stem-class 1.1] beginning with parpá- `wheel-chair' [ending in 1.1.72 the third sUP triplet 2 to denote `moves with it' 8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.2, 4.4.8


Commentaries:

Kāśikāvṛttī1: parpa ityevam ādibhyaḥ ṣṭhan pratyayo bhavati carati ityetasminnarthe.hako 'pa   See More

Kāśikāvṛttī2: parpā'dibhyaḥ ṣṭhan 4.4.10 parpa ityevam ādibhyaḥ ṣṭhan pratyayo bhavati carati   See More

Nyāsa2: parpādibhyaḥ ṣṭan. , 4.4.10 parpādiṣu "pādaḥ pacca" iti paṭha()te, tas   See More

Bālamanoramā1: parpādibhyaḥ ṣṭhan. ṣṭhan iti cchedaḥ. `caratītyarthe tṛtīyāntebhya' iti ś Sū #1537   See More

Bālamanoramā2: parpādibhyaḥ ṣṭhan 1537, 4.4.10 parpādibhyaḥ ṣṭhan. ṣṭhan iti cchedaḥ. "car   See More

Tattvabodhinī1: parpa iti. `parpa gatau'. `halaśce'ti karaṇe ghañ. ihantargaṇasūtra Sū #1193   See More

Tattvabodhinī2: parpādibhyaḥ ṣṭhan 1193, 4.4.10 parpa iti. "parpa gatau". "halaśc   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions