Kāśikāvṛttī1: parpa ityevam ādibhyaḥ ṣṭhan pratyayo bhavati carati ityetasminnarthe. ṭhako 'pa See More
parpa ityevam ādibhyaḥ ṣṭhan pratyayo bhavati carati ityetasminnarthe. ṭhako 'pavādaḥ.
nakāraḥ svarārthaḥ. ṣakāro ṅīṣarthaḥ. parpikaḥ. parpikī. aśvikaḥ. aśvikī. parpa. aśva.
aśvattha. ratha. jāla. nyāsa. vyāla. pāda. pañca. padika. parpādiḥ.
Kāśikāvṛttī2: parpā'dibhyaḥ ṣṭhan 4.4.10 parpa ityevam ādibhyaḥ ṣṭhan pratyayo bhavati carati See More
parpā'dibhyaḥ ṣṭhan 4.4.10 parpa ityevam ādibhyaḥ ṣṭhan pratyayo bhavati carati ityetasminnarthe. ṭhako 'pavādaḥ. nakāraḥ svarārthaḥ. ṣakāro ṅīṣarthaḥ. parpikaḥ. parpikī. aśvikaḥ. aśvikī. parpa. aśva. aśvattha. ratha. jāla. nyāsa. vyāla. pāda. pañca. padika. parpādiḥ.
Nyāsa2: parpādibhyaḥ ṣṭan. , 4.4.10 parpādiṣu "pādaḥ pacca" iti paṭha()te, tas See More
parpādibhyaḥ ṣṭan. , 4.4.10 parpādiṣu "pādaḥ pacca" iti paṭha()te, tasyāyayamarthaḥ-- pādaśabdāt ṣṭhan pratyayo bhavati tatsannayogena capadityayamādeśaḥ padikaḥ, padikī. yadyevaṃ "padyatyatadarthe" 6.3.52 iti "padbhāva ike caratāvupasaṃkhyānam" (vā.740) itikasmādupasaṃkhyāyate? naiṣa doṣaḥ; "pādaḥ pat" 6.4.130 ityasyāpaurāṇikatvāt॥
Bālamanoramā1: parpādibhyaḥ ṣṭhan. ṣṭhan iti cchedaḥ. `caratītyarthe tṛtīyāntebhya039; iti ś Sū #1537 See More
parpādibhyaḥ ṣṭhan. ṣṭhan iti cchedaḥ. `caratītyarthe tṛtīyāntebhya' iti śeṣaḥ.
ṣittvaṃ ṅīṣarthamityāha–parpikīti. a\ufffdiāka iti. a\ufffdona caratītyarthaḥ.
Bālamanoramā2: parpādibhyaḥ ṣṭhan 1537, 4.4.10 parpādibhyaḥ ṣṭhan. ṣṭhan iti cchedaḥ. "car See More
parpādibhyaḥ ṣṭhan 1537, 4.4.10 parpādibhyaḥ ṣṭhan. ṣṭhan iti cchedaḥ. "caratītyarthe tṛtīyāntebhya" iti śeṣaḥ. ṣittvaṃ ṅīṣarthamityāha--parpikīti. a()iāka iti. a()ona caratītyarthaḥ.
Tattvabodhinī1: parpa iti. `parpa gatau'. `halaśce'ti karaṇe ghañ. ihantargaṇasūtraṃ Sū #1193 See More
parpa iti. `parpa gatau'. `halaśce'ti karaṇe ghañ. ihantargaṇasūtraṃ `pādaḥ pacce'ti.
pādābhyāṃ carati padikaḥ. yattu vārtikaṃ `padbhāva ike caratāvupasaṅkhyāna'miti so'syaiva
prapañcaḥ. prapa, a\ufffdā, a\ufffdāttha, ratha, jāla,(jala?) nyā, vyāla, pādaḥ
pat.
Tattvabodhinī2: parpādibhyaḥ ṣṭhan 1193, 4.4.10 parpa iti. "parpa gatau". "halaśc See More
parpādibhyaḥ ṣṭhan 1193, 4.4.10 parpa iti. "parpa gatau". "halaśce"ti karaṇe ghañ. ihantargaṇasūtraṃ "pādaḥ pacce"ti. pādābhyāṃ carati padikaḥ. yattu vārtikaṃ "padbhāva ike caratāvupasaṅkhyāna"miti so'syaiva prapañcaḥ. prapa, a()ā, a()āttha, ratha, jāla,(jala()) nyā, vyāla, pādaḥ pat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents