Kāśikāvṛttī1: mahārājaśabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ ityetasmin viṣaye. aṇo 'pav See More
mahārājaśabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ ityetasmin viṣaye. aṇo 'pavādaḥ.
mahārājo bhaktirasya māhārājikaḥ. pratyayāntarakaraṇam svarārtham.
Kāśikāvṛttī2: mahārājāṭ ṭhañ 4.3.97 mahārājaśabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ itye See More
mahārājāṭ ṭhañ 4.3.97 mahārājaśabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ ityetasmin viṣaye. aṇo 'pavādaḥ. mahārājo bhaktirasya māhārājikaḥ. pratyayāntarakaraṇam svarārtham.
Nyāsa2: mahārājaṭṭhañ. , 4.3.97 nanu ca pūrvasūtrādeva ṭhaganuvartiṣyate, tenāpi hi mahā See More
mahārājaṭṭhañ. , 4.3.97 nanu ca pūrvasūtrādeva ṭhaganuvartiṣyate, tenāpi hi mahāṃrājika iti sidhyatyeva, tatkathaṃ ṭhañ pratyayāntaraṃ kriyate? ityāha-- "pratyayayāntarakaraṇam" ityādi. ñitsvareṇādyudāttatvaṃ yathā syāditi pratyayāntarakaraṇam. ṭhaki hi sati taddhitasya "kitaḥ" 6.1.159 ityantodāttatvaṃ syāt॥
Bālamanoramā1: mahārājāṭṭhañ. `so'sya bhaktirityarthe' iti śeṣaḥ. māhārājika iti. mahārāj Sū #1456 See More
mahārājāṭṭhañ. `so'sya bhaktirityarthe' iti śeṣaḥ. māhārājika iti. mahārājo
bhaktirasyeti vigrahaḥ.
Bālamanoramā2: sudhāturakaṅ ca 1081, 4.3.97 sudhāturakaṅ ca. cādiñiti. sudhātṛśabdātṣaṣṭha()ntā See More
sudhāturakaṅ ca 1081, 4.3.97 sudhāturakaṅ ca. cādiñiti. sudhātṛśabdātṣaṣṭha()ntādapatye'rthe iñpratyayaḥ, prakṛterakaṅādeśaścetyarthaḥ. akaṅo ṅakāra it, akāra uccāraṇārthaḥ. "ṅicce"tyantādeśaḥ. tadāha--saudhātakiriti.vyāseti. vyāsa, varuḍa, niṣāda, caṇḍāla, bimba-ebhyaśca iñi prakṛterakaṅādeśa ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents