Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: महाराजाट्ठञ् mahārājāṭṭhañ
Individual Word Components: mahārājāt ṭhañ
Sūtra with anuvṛtti words: mahārājāt ṭhañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), saḥ (4.3.89), asya (4.3.89), bhaktiḥ (4.3.95)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((ṭhak)) comes in the sense of 'this is his object of veneration', after the word ((mahārāja))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] ṭhaÑ is introduced [after 3.1.2 the nominal stem 1.1] mahārājá- `great king, emperor' [ending in 1.1.72 the first sUP triplet 89 to denote the object of devotion 95]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.89, 4.3.95


Commentaries:

Kāśikāvṛttī1: mahārājaśabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ ityetasmin viṣaye. aṇo 'pav   See More

Kāśikāvṛttī2: mahārājāṭ ṭhañ 4.3.97 mahārājaśabdāt ṭhaj pratyayo bhavati so 'sya bhaktiitye   See More

Nyāsa2: mahārājaṭṭhañ. , 4.3.97 nanu ca pūrvasūtrādeva ṭhaganuvartiṣyate, tenāpi hi ma   See More

Bālamanoramā1: mahārājāṭṭhañ. `so'sya bhaktirityarthe' iti śeṣaḥ. māhārājika iti. mahārāj Sū #1456   See More

Bālamanoramā2: sudhāturakaṅ ca 1081, 4.3.97 sudhāturakaṅ ca. cādiñiti. sudhātṛśabdātṣaṣṭha()n   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions