Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शण्डिकादिभ्यो ञ्यः śaṇḍikādibhyo ñyaḥ
Individual Word Components: śaṇḍikādibhyaḥ ñyaḥ
Sūtra with anuvṛtti words: śaṇḍikādibhyaḥ ñyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), saḥ (4.3.89), asya (4.3.89), abhijanaḥ (4.3.90)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((ñya)) comes in the sense of 'this is his native-land', after the words ((śaṇ ika)) &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] Ñya is introduced [after 3.1.2 the class of nominal stems 1.1] beginning with śaṇḍika- `n.pr. of a place' [ending in 1.1.72 the first sUP triplet 89 to denote `this is his ancestral residence' 90]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.89, 4.3.90


Commentaries:

Kāśikāvṛttī1: śaṇḍika ityevam ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijana   See More

Kāśikāvṛttī2: śaṇdikā'dibhyo ñyaḥ 4.3.92 śaṇḍika ityevam ādibhyaḥ prātipadikebhyaḥ ñyaḥ praty   See More

Nyāsa2: śaṇḍikādibhyo ñyaḥ. , 4.3.92 "aṇāderapavādaḥ" iti. ādiśabdena chādeḥ.    See More

Bālamanoramā1: śāṇḍikādibhyo ñyaḥ. `so'bhijana ityarthe prathamāntebhya' iti śeṣaḥ. Sū #1451

Bālamanoramā2: śāṇḍikādibhyo ñyaḥ 1451, 4.3.92 śāṇḍikādibhyo ñyaḥ. "so'bhijana ityarthe pr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions