Kāśikāvṛttī1: śaṇḍika ityevam ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijana See More
śaṇḍika ityevam ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijanaḥ
ityetasmin viṣaye. aṇāderapavādaḥ. śāṇḍikyaḥ. sārvasenyaḥ. śaṇḍika. sarvasena.
sarvakeśa. śaka. saṭa. raka. śaṅkha. bodha. śaṇḍikādiḥ.
Kāśikāvṛttī2: śaṇdikā'dibhyo ñyaḥ 4.3.92 śaṇḍika ityevam ādibhyaḥ prātipadikebhyaḥ ñyaḥ praty See More
śaṇdikā'dibhyo ñyaḥ 4.3.92 śaṇḍika ityevam ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijanaḥ ityetasmin viṣaye. aṇāderapavādaḥ. śāṇḍikyaḥ. sārvasenyaḥ. śaṇḍika. sarvasena. sarvakeśa. śaka. saṭa. raka. śaṅkha. bodha. śaṇḍikādiḥ.
Nyāsa2: śaṇḍikādibhyo ñyaḥ. , 4.3.92 "aṇāderapavādaḥ" iti. ādiśabdena chādeḥ. See More
śaṇḍikādibhyo ñyaḥ. , 4.3.92 "aṇāderapavādaḥ" iti. ādiśabdena chādeḥ. atra ye śaṇḍikādīn parvātanācakṣate teṣāṃ matena pūrvasūtreṇa prāptasya chasyāpavādaḥ. ye tu janapadaśabdāḥ, teṣāṃ "avṛddhādapi bahuvacanaviṣayāt" 4.2.124 iti prāptasya vuñaḥ. śaṇḍikaśabdāt "kopadhādaṇ" 4.2.131 iti prāptasyāṇaḥ॥
Bālamanoramā1: śāṇḍikādibhyo ñyaḥ. `so'bhijana ityarthe prathamāntebhya' iti śeṣaḥ. Sū #1451
Bālamanoramā2: śāṇḍikādibhyo ñyaḥ 1451, 4.3.92 śāṇḍikādibhyo ñyaḥ. "so'bhijana ityarthe pr See More
śāṇḍikādibhyo ñyaḥ 1451, 4.3.92 śāṇḍikādibhyo ñyaḥ. "so'bhijana ityarthe prathamāntebhya" iti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents