Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अणृगयनादिभ्यः aṇṛgayanādibhyaḥ
Individual Word Components: aṇ ṛgayanādibhyaḥ
Sūtra with anuvṛtti words: aṇ ṛgayanādibhyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tatra (4.3.53), bhavaḥ (4.3.53), tasya (4.3.66), vyākhyānaḥ (4.3.66), vyākhyātavyanāmnaḥ (4.3.66)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((aṇ)) comes in the senses of 'occurring therein' and 'a commentary thereon' after the words {r}igayana' &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix áṆ] is introduced [after 3.1.2 the class of nominal stems 1.1] beginning with r̥g-ayaná- `n. of a text on the study of the RV' [ending in 1.1.72 the sixth sUP triplet to denote a commentary on it 66 or `found or obtaining therein' 53]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.53, 4.3.66


Commentaries:

Kāśikāvṛttī1: ṛgayanā'dibhyaḥ prātipadikebhyo bhavavyākhyānayorarthayoḥ aṇ pratyayo bhavati.   See More

Kāśikāvṛttī2: aṇṛgayanā'dibhyaḥ 4.3.73 ṛgayanā'dibhyaḥ prātipadikebhyo bhavavyākhyānayorartha   See More

Nyāsa2: aṇṛgayanādibhyaḥ. , 4.3.73 "ṭhañorapavādaḥra" iti. ādiśabdena ṭhakch   See More

Bālamanoramā1: aṇṛgayanādibhyaḥ. `tasya vyākhyāne tatra bhave ce'ti śeṣaḥ. ārgayanaiti. Sū #1431   See More

Bālamanoramā2: aṇṛgayanādibhyaḥ 1431, 4.3.73 aṇṛgayanādibhyaḥ. "tasya vyākhyāne tatra bhav   See More

Tattvabodhinī1: aṇṛgaya. ṛgayanādibhyobhavavyākhyānayorarthayoraṇsyāt. ṭhañāderiti. ādiśabdāṭṭh Sū #1121   See More

Tattvabodhinī2: aṇṛgayanādibhyaḥ 1121, 4.3.73 aṇṛgaya. ṛgayanādibhyobhavavyākhyānayorarthayoraṇs   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions