Kāśikāvṛttī1: ṛgayanā'dibhyaḥ prātipadikebhyo bhavavyākhyānayorarthayoḥ aṇ pratyayo bhavati.
ṭ See More
ṛgayanā'dibhyaḥ prātipadikebhyo bhavavyākhyānayorarthayoḥ aṇ pratyayo bhavati.
ṭhañāderapavādaḥ. ārgayanaḥ. pādavyākhyānaḥ. aṇgrahaṇaṃ bādhakabādhanārtham. vāstuvidyaḥ.
ṛgayana. padavyākhyāna. chandomāna. chagdobhāṣā. chandoviciti. nyāya. punarukta. vyākaraṇa.
nigama. vāstuvidyā. aṅgavidyā. kṣatravidyā. utpāta. utpāda. saṃvatsara. muhūrta.
nimitta. upaniṣat. śikṣā. ṛgayanādiḥ.
Kāśikāvṛttī2: aṇṛgayanā'dibhyaḥ 4.3.73 ṛgayanā'dibhyaḥ prātipadikebhyo bhavavyākhyānayorartha See More
aṇṛgayanā'dibhyaḥ 4.3.73 ṛgayanā'dibhyaḥ prātipadikebhyo bhavavyākhyānayorarthayoḥ aṇ pratyayo bhavati. ṭhañāderapavādaḥ. ārgayanaḥ. pādavyākhyānaḥ. aṇgrahaṇaṃ bādhakabādhanārtham. vāstuvidyaḥ. ṛgayana. padavyākhyāna. chandomāna. chagdobhāṣā. chandoviciti. nyāya. punarukta. vyākaraṇa. nigama. vāstuvidyā. aṅgavidyā. kṣatravidyā. utpāta. utpāda. saṃvatsara. muhūrta. nimitta. upaniṣat. śikṣā. ṛgayanādiḥ.
Nyāsa2: aṇṛgayanādibhyaḥ. , 4.3.73 "ṭhañorapavādaḥra" iti. ādiśabdena ṭhakaśch See More
aṇṛgayanādibhyaḥ. , 4.3.73 "ṭhañorapavādaḥra" iti. ādiśabdena ṭhakaśchasya ca. tatra ye bahvaco'ntodāttastebhyaṣṭhañaḥ. vidyānyāyaśikṣāśabdebhyo dvyajlakṣamasya ṭhakaḥ. vyākaraṇaśabdād()vṛddhācchasya. aṇgrahaṇaṃ kimartham? na ṛyayanādibhyo tā vihitamevocyeta, na caivaṃ satyapavādāḥ ṣṭhanādayaḥ syuriti sambhāvyate; apavādavidhānasya hi vaiyathryaṃ syāt. tasmādvacanaprāmāṇyadyo vihito na ca prāpnotyanyena bādhitatvāt sa eva bhaviṣyati, sa cāṇeva? ityata āha-- "aṇgrahaṇam" ityādi. tatra yadyaṇgrahaṇaṃ na kriyet, tadā yadatra vṛddhamantodāttaṃ ṭhañā bādhite purvacanāccha eva bhaviṣyati. tasmācchasya bādhakasay bādhanārthamaṇgrahaṇam. tena vāstuvidya iti siddhaṃ bhavati. vāstuvidyāśabdo vṛddhaḥ,samāsasveramāantodāttaśca.
"ṛgayana" ityādi. ṛgayanamiti. ṛgayanaśabdo bhāvasādhana ṛcāmayanam,yadyapi bhāve lyuṭ, tathāpyabhadopacārāt tadvati granthe vyākhyātavye vatrtate, sa ca "ano bhāvakarmavacanaḥ" 6.2.149 ityantodāttaḥ. yaistu karaṇe lyuṭaṃ kṛtvāṛgayanaśabdo vyutpādyate, teṣāṃ sa kṛduttarapadaprakṛtisvareṇa madhyodātto na gaṇe pāṭhaṃ prayojayati tataḥ "prāgdīvyato'ṇ" 4.1.83 ityeva siddhaḥ. padavyākhyānaśabdaḥ "manktinvyākyānaśayanāsanasthānayājakādikrītāḥ" 6.2.150 ityantodāttaḥ. "{nāsti-- kāśikāyāṃ padamañjaryāṃ ca.} māna" iti. manordhātoryadā ghañ tadā "thāthaṣañktājavitrakāṇām" 6.2.143 ityantodāttaḥ. atha mināterlyuṭ,tadā "ano bhāvakarmavacane" 6.2.149 ityantodāttaḥ. "chandobhāvaḥ" iti. "gatikārakopapadāt" kṛt" 6.2.138 iti kṛtsvareṇāntodāttaḥ. bhāṣāśabda "gurośca halaḥ" 3.3.103ityakārapratyayānto vyutpāditaḥ. "chandoviciti" iti. "manktin" 6.2.150 ityādināntodāttaḥ. punaruktaśabdaḥ "thāthaghanktā javitrakāṇām" 6.2.143 ityantodāttaḥ. "{ nāsti--kāśikāyām" } niruktaḥ" "saṃjñāyāmanācitādīnām" 6.2.145 ityantodāttaḥ, vyākaraṇaśabdo lyuḍanto madhyodāttaḥ. nigamaśabdaḥ "gocarasañcara" 3.3.119 ityādisūtre ghapratyayānto nipātitaḥ pratyasvareṇāntodāttaḥ. vāstuvidyāśabdo'ṅgavidyā {kṣattravidyā--kāśikā padamañjarī ca.} kṣattriyavidyetyete ca samāsasvareṇāntodāttāḥ. utpāt, "{utpāda --kāśikā" } udapāda--ityetau thāthādi 6.2.143 sūtreṇāntodāttau. saṃvatsara iti. "aśeḥ sara" (da.u.8.50) ityanuvṛttau "vaseḥ saṃpūrvāccit" (da.u.8.51,52) ityevaṃ vyutpādatitvāt saṃvatsaraśabdo'ntodāttaḥ. mṛhraterdhātoḥ ktaḥ, kte ūrāgamaḥ, tena "muhūrta" ityantodāttaḥ. "nimitta" śabdo'pi prātipadikasvareṇa. "upaniṣat" iti. upanipūrvāt sadeḥ kvip. kṛtsvareṇāntodāttaḥ॥
Bālamanoramā1: aṇṛgayanādibhyaḥ. `tasya vyākhyāne tatra bhave ce'ti śeṣaḥ. ārgayanaiti. ṛ Sū #1431 See More
aṇṛgayanādibhyaḥ. `tasya vyākhyāne tatra bhave ce'ti śeṣaḥ. ārgayanaiti. ṛgayanam–
ṛksaṃhitā, tasya vyākhyānastatra bhavo vetyarthaḥ. `bahvaco'ntodāttā'diti ṭhañi
prāpte aṇ. aupaniṣada iti. upaniṣado vyākhyānastatra bhavo vetyarthaḥ. evaṃ vaiyākaraṇaḥ.
`na yvābhyā'mityaic. aṇgrahaṇaṃ tu chabādhanārtham, anyathā aṇā mukte cho durvāraḥ
syādityāhuḥ.
Bālamanoramā2: aṇṛgayanādibhyaḥ 1431, 4.3.73 aṇṛgayanādibhyaḥ. "tasya vyākhyāne tatra bhav See More
aṇṛgayanādibhyaḥ 1431, 4.3.73 aṇṛgayanādibhyaḥ. "tasya vyākhyāne tatra bhave ce"ti śeṣaḥ. ārgayanaiti. ṛgayanam--ṛksaṃhitā, tasya vyākhyānastatra bhavo vetyarthaḥ. "bahvaco'ntodāttā"diti ṭhañi prāpte aṇ. aupaniṣada iti. upaniṣado vyākhyānastatra bhavo vetyarthaḥ. evaṃ vaiyākaraṇaḥ. "na yvābhyā"mityaic. aṇgrahaṇaṃ tu chabādhanārtham, anyathā aṇā mukte cho durvāraḥ syādityāhuḥ.
Tattvabodhinī1: aṇṛgaya. ṛgayanādibhyobhavavyākhyānayorarthayoraṇsyāt. ṭhañāderiti.
ādiśabdāṭṭh Sū #1121 See More
aṇṛgaya. ṛgayanādibhyobhavavyākhyānayorarthayoraṇsyāt. ṭhañāderiti.
ādiśabdāṭṭhakchayoḥ. ārgayana iti. `ayana'śabdo bhāvasādhanaḥ, tena samāse `ano
bhāvakarmavacanaḥ'ityantodāttaḥ. abhedopacārādbhāvavacano'pi granthe vartate. iha
`bahvaco'ntodāttā'diti ṭhañprāptaḥ. aupaniṣada ityatrāpyevam.
vidyānyāyaśikṣāśabdebhyo `vdyajṛdbrāāhṛṇe'ti ṭhakprāptaḥ.
vyākaraṇaśabdāttu—`vṛddhācchaḥ'.
Tattvabodhinī2: aṇṛgayanādibhyaḥ 1121, 4.3.73 aṇṛgaya. ṛgayanādibhyobhavavyākhyānayorarthayoraṇs See More
aṇṛgayanādibhyaḥ 1121, 4.3.73 aṇṛgaya. ṛgayanādibhyobhavavyākhyānayorarthayoraṇsyāt. ṭhañāderiti. ādiśabdāṭṭhakchayoḥ. ārgayana iti. "ayana"śabdo bhāvasādhanaḥ, tena samāse "ano bhāvakarmavacanaḥ"ityantodāttaḥ. abhedopacārādbhāvavacano'pi granthe vartate. iha "bahvaco'ntodāttā"diti ṭhañprāptaḥ. aupaniṣada ityatrāpyevam. vidyānyāyaśikṣāśabdebhyo "vdyajṛdbrāāhṛṇe"ti ṭhakprāptaḥ. vyākaraṇaśabdāttu---"vṛddhācchaḥ".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents