Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अशब्दे यत्खावन्यतरस्याम् aśabde yatkhāvanyatarasyām
Individual Word Components: aśabde yatkhau anyatarasyām
Sūtra with anuvṛtti words: aśabde yatkhau anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tatra (4.3.53), bhavaḥ (4.3.53), vargāntāt (4.3.63)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

After a word ending in 'varga', but not meaning a 'letter or word', the affixes ((yat)) and ((kha)) are optionally employed, in the sense of 'who stays there'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affixes 3.1.1] yàT and kha are optionally (anya-tará-syām) introduced [after 3.1.2 a nominal stem 1.1 ending in 1.1.72 °-várga- 63] when not denoting phonemes (á-śabd-e) [terminating in 1.1.72 the seventh sUP triplet to denote `being or obtaining therein' 53]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.53, 4.3.63


Commentaries:

Kāśikāvṛttī1: vargāntātityeva. śabdādanyasmin pratyayārthe vargāntāt prātipadikādanyataras   See More

Kāśikāvṛttī2: aśabde yatkhāvanyatarasyām 4.3.64 vargāntātityeva. śabdādanyasmin pratyayārthe    See More

Nyāsa2: aśabde yatkhāvanyatarasyām. , 4.3.64 "che prāpte" iti. pūrvasūtreṇa

Bālamanoramā1: aśabde. `vargāntācchaḥ' iti śeṣaḥ. madvargyaḥ madvargīṇa iti. matpakṣe bha Sū #1422   See More

Bālamanoramā2: aśabde yatkhāvanyatarasyām 1422, 4.3.64 aśabde. "vargāntācchaḥ" iti śe   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions