Kāśikāvṛttī1:
vargāntātityeva. śabdādanyasmin pratyayārthe vargāntāt
prātipadikādanyatarasyāṃ
See More
vargāntātityeva. śabdādanyasmin pratyayārthe vargāntāt
prātipadikādanyatarasyāṃ yatkhau pratyayau bhavataḥ tatra bhavaḥ ityetasmin viṣaye. che
prāpte vacanam. pakṣe so 'pi bhavati. vāsudevavargyaḥ, vāsudevavargīṇaḥ,
vāsudevavargīyaḥ. yudhiṣṭhiravargyaḥ, yudhiṣṭhiravargīṇaḥ, yudhiṣṭhiravargīyaḥ. aśabde
iti kim? kavargīyo varṇaḥ.
Kāśikāvṛttī2:
aśabde yatkhāvanyatarasyām 4.3.64 vargāntātityeva. śabdādanyasmin pratyayārthe
See More
aśabde yatkhāvanyatarasyām 4.3.64 vargāntātityeva. śabdādanyasmin pratyayārthe vargāntāt prātipadikādanyatarasyāṃ yatkhau pratyayau bhavataḥ tatra bhavaḥ ityetasmin viṣaye. che prāpte vacanam. pakṣe so 'pi bhavati. vāsudevavargyaḥ, vāsudevavargīṇaḥ, vāsudevavargīyaḥ. yudhiṣṭhiravargyaḥ, yudhiṣṭhiravargīṇaḥ, yudhiṣṭhiravargīyaḥ. aśabde iti kim? kavargīyo varṇaḥ.
Nyāsa2:
aśabde yatkhāvanyatarasyām. , 4.3.64 "che prāpte" iti. pūrvasūtreṇa॥
Bālamanoramā1:
aśabde. `vargāntācchaḥ' iti śeṣaḥ. madvargyaḥ madvargīṇa iti. matpakṣe bha Sū #1422
See More
aśabde. `vargāntācchaḥ' iti śeṣaḥ. madvargyaḥ madvargīṇa iti. matpakṣe bhava
ityarthaḥ.
Bālamanoramā2:
aśabde yatkhāvanyatarasyām 1422, 4.3.64 aśabde. "vargāntācchaḥ" iti śe
See More
aśabde yatkhāvanyatarasyām 1422, 4.3.64 aśabde. "vargāntācchaḥ" iti śeṣaḥ. madvargyaḥ madvargīṇa iti. matpakṣe bhava ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents