Kāśikāvṛttī1:
śarīraṃ prāṇikāyaḥ śarīrāvayavavācinaḥ prātipadikād yat pratyayo bhavati tatra b
See More
śarīraṃ prāṇikāyaḥ śarīrāvayavavācinaḥ prātipadikād yat pratyayo bhavati tatra bhavaḥ
ityetasmin viṣaye. aṇo 'pavādaḥ. danteṣu bhavaṃ dantyam. karṇyam. oṣṭhyam.
Kāśikāvṛttī2:
śarīrāvayavāc ca 4.3.55 śarīraṃ prāṇikāyaḥ śarīrāvayavavācinaḥ prātipadikād yat
See More
śarīrāvayavāc ca 4.3.55 śarīraṃ prāṇikāyaḥ śarīrāvayavavācinaḥ prātipadikād yat pratyayo bhavati tatra bhavaḥ ityetasmin viṣaye. aṇo 'pavādaḥ. danteṣu bhavaṃ dantyam. karṇyam. oṣṭhyam.
Nyāsa2:
śarīrāvayavācca. , 4.3.55 "aṇo'pavādaḥ" iti. nāprāpte tasminnasyārambh
See More
śarīrāvayavācca. , 4.3.55 "aṇo'pavādaḥ" iti. nāprāpte tasminnasyārambhāt. yastu pādādivṛddhastataḥ paratvādyat chaṃ bādhate॥
Laghusiddhāntakaumudī1:
dantyam. kaṇṭhyam. (adhyātmādeṣṭhañiṣyate) adhyātmaṃ bhavamādhyātmikam.. Sū #1097
Laghusiddhāntakaumudī2:
śarīrāvayavācca 1097, 4.3.55 dantyam. kaṇṭhyam. (adhyātmādeṣṭhañiṣyate) adhyātma
See More
śarīrāvayavācca 1097, 4.3.55 dantyam. kaṇṭhyam. (adhyātmādeṣṭhañiṣyate) adhyātmaṃ bhavamādhyātmikam॥
Bālamanoramā1:
śarīrāvayavācca. `bhava ityarthe saptamyantebhya' iti śeṣaḥ. dantyamiti. d Sū #1409
See More
śarīrāvayavācca. `bhava ityarthe saptamyantebhya' iti śeṣaḥ. dantyamiti. dante
bhavamityarthaḥ. `yasyeti ce'tyakāralopaḥ. evaṃ kaṇṭha\ufffdm.
Bālamanoramā2:
śarīrāvayavācca 1409, 4.3.55 śarīrāvayavācca. "bhava ityarthe saptamyantebh
See More
śarīrāvayavācca 1409, 4.3.55 śarīrāvayavācca. "bhava ityarthe saptamyantebhya" iti śeṣaḥ. dantyamiti. dante bhavamityarthaḥ. "yasyeti ce"tyakāralopaḥ. evaṃ kaṇṭha()m.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents