Kāśikāvṛttī1:
para avara adhama uttama ityevaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ.
See More
para avara adhama uttama ityevaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ.
parārdhyam. avarārdhyam. adhamārdhyam. uttamārdhyam. pūrvagrahaṇaṃ kim?
parāvarādhamauttamebhyaḥ ityeva ucyate, ardhātiti vartate, tasya tatpūrvatā
vijñāsyate? parāvaraśabdāvadiggrahaṇāvapi staḥ paraṃ sukham, avaram sukham iti. tatra
kṛtārthatvād dikśabdapakṣe pareṇa ṭhañyatau syātām. asmāt pūrvagrahaṇād yat
pratyayo bhavati parārdhyam, avarārdhyam iti.
Kāśikāvṛttī2:
parāvarādhamauttamapūrvāc ca 4.3.5 para avara adhama uttama ityevaṃ pūrvāc ca a
See More
parāvarādhamauttamapūrvāc ca 4.3.5 para avara adhama uttama ityevaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ. parārdhyam. avarārdhyam. adhamārdhyam. uttamārdhyam. pūrvagrahaṇaṃ kim? parāvarādhamauttamebhyaḥ ityeva ucyate, ardhātiti vartate, tasya tatpūrvatā vijñāsyate? parāvaraśabdāvadiggrahaṇāvapi staḥ paraṃ sukham, avaram sukham iti. tatra kṛtārthatvād dikśabdapakṣe pareṇa ṭhañyatau syātām. asmāt pūrvagrahaṇād yat pratyayo bhavati parārdhyam, avarārdhyam iti.
Nyāsa2:
parāvarādhamottaramapūrvācca. , 4.3.5 "grahaṇavatā prātipadikena tadantavid
See More
parāvarādhamottaramapūrvācca. , 4.3.5 "grahaṇavatā prātipadikena tadantavidhirnāsti" (vyā.pa.89) ititadantavidhipratiṣedhāt pūrveṇāprāptāvayamārambhaḥ. tatrādhamottamaśabdau nindāpraśaṃsāvacanau, tatpūrvādaṇi prāpte satyamārambhaḥ. parāvaraśabdau yāvadikchabdau tatpūrvādapyaṇyeva. yau tu dikchabdau tatpūrvāduttarasūtreṇa ṭhañi yati ca. kathaṃ punaḥ "parāvarādhamottamebhyaḥ" ityucyamāne parāvarādipūrvatā śakyā vijñātum? ityāha-- "ardhāditi vatrtate" ityādi. iha hi pūrvasūtrādardhādityanuvatrtate. tatra parāvarādhamottamebhyaḥ paro yo'rdhaśabdaḥ-- ityevaṃ viśeṣamāṇe'drdhaśabdasāmathryādeva tasya parāvarādipūrvatā vijñāsyate, ta()tka pūrvagrahaṇena? "tatra" iti. parāvarayoradikśabdayoḥ. "pareṇa" iti. uttarasūtreṇa ṭhañyatau syātāmiti. yadi pūrvagrahaṇaṃ na kriyetetyabhiprāyaḥ. "asmāt" ityādi. parāvarādipūrvādeva yathā syādityetadeva hi pūrvagrahaṇasya prayojanam. tena hi pūrvaṃ kāryaṃ bhavati, na paramityeṣo'rthaḥ sūcyate. tasmāt dikśabdapakṣe'pi parāvarapūrvādyadeva bhavati॥
Bālamanoramā1:
parāvara `ardhādya'diti śeṣaḥ. avaraśabdo dantoṣṭha\ufffdvakāramadhyaḥ. Sū #1355
Bālamanoramā2:
parāvarādhamottamapūrvācca 1355, 4.3.5 parāvara "ardhādya"diti śeṣaḥ.
See More
parāvarādhamottamapūrvācca 1355, 4.3.5 parāvara "ardhādya"diti śeṣaḥ. avaraśabdo dantoṣṭha()vakāramadhyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents