Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परावराधमोत्तमपूर्वाच्च parāvarādhamottamapūrvācca
Individual Word Components: parāvarādhamottamapūrvāt ca
Sūtra with anuvṛtti words: parāvarādhamottamapūrvāt ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ardhāt (4.3.4), yat (4.3.4)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((yat)) comes, in the remaining senses, after the word'ardha', when preceded by 'para', 'avara', 'adhama', and 'uttama'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 yàT 4] is also (ca) introduced [after 3.1.2 the nominal stem 1.1 árdha- 4] co-occurring with pára-° `more distant', ávara-° `less distant', adhamá-° `lower', uttamá-° `upper' as prior members (°pūrv-āt in composition) [to denote previously unspecified meanings 1.92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.4


Commentaries:

Kāśikāvṛttī1: para avara adhama uttama ityevaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ.   See More

Kāśikāvṛttī2: parāvarādhamauttamapūrvāc ca 4.3.5 para avara adhama uttama ityevaṃ pūrc ca a   See More

Nyāsa2: parāvarādhamottaramapūrvācca. , 4.3.5 "grahaṇavatā prātipadikena tadantavid   See More

Bālamanoramā1: parāvara `ardhādya'diti śeṣaḥ. avaraśabdo dantoṣṭha\ufffdvakāramadhyaḥ. Sū #1355

Bālamanoramā2: parāvarādhamottamapūrvācca 1355, 4.3.5 parāvara "ardhādya"diti śeṣaḥ.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions