Kāśikāvṛttī1:
tatra ityeva, kālātiti ca. saptamīsamārthāt kālavācinaḥ prātipadikāt deyam
ityas
See More
tatra ityeva, kālātiti ca. saptamīsamārthāt kālavācinaḥ prātipadikāt deyam
ityasminnarthe yathāvihitaṃ pratyayo bhavati, yad deyam ṛṇaṃ cet tad bhavati. māse
deyam ṛṇaṃ māsikam. ārdhamāsikam. sāṃvatsarikam. ṛṇe iti kim? māse deyā bhikṣā.
Kāśikāvṛttī2:
deyam ṛṇe 4.3.47 tatra ityeva, kālātiti ca. saptamīsamārthāt kālavācinaḥ prātip
See More
deyam ṛṇe 4.3.47 tatra ityeva, kālātiti ca. saptamīsamārthāt kālavācinaḥ prātipadikāt deyam ityasminnarthe yathāvihitaṃ pratyayo bhavati, yad deyam ṛṇaṃ cet tad bhavati. māse deyam ṛṇaṃ māsikam. ārdhamāsikam. sāṃvatsarikam. ṛṇe iti kim? māse deyā bhikṣā.
Nyāsa2:
deyamṛme. , 4.3.47
Bālamanoramā1:
deyamṛṇe. kālādityeveti. tatretyapyanuvartate. vuñiti nivṛttam.
saptamyantātkāl Sū #1401
See More
deyamṛṇe. kālādityeveti. tatretyapyanuvartate. vuñiti nivṛttam.
saptamyantātkālavācino deyamityarthe yatāvihitaṃ pratyayāḥ syuḥ.
tasmindeyadravye ṛṇe satītyarthaḥ. māsikamiti. `kālaṭṭhañ'.
Bālamanoramā2:
deyamṛṇe 1401, 4.3.47 deyamṛṇe. kālādityeveti. tatretyapyanuvartate. vuñiti nivṛ
See More
deyamṛṇe 1401, 4.3.47 deyamṛṇe. kālādityeveti. tatretyapyanuvartate. vuñiti nivṛttam. saptamyantātkālavācino deyamityarthe yatāvihitaṃ pratyayāḥ syuḥ. tasmindeyadravye ṛṇe satītyarthaḥ. māsikamiti. "kālaṭṭhañ".
Tattvabodhinī1:
deyamṛṇe. ṛṇe kim?. māse deyā bhikṣā. Sū #1101
Tattvabodhinī2:
deyamṛṇe 1101, 4.3.47 deyamṛṇe. ṛṇe kim(). māse deyā bhikṣā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents