Kāśikāvṛttī1:
ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ ṭ
See More
ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ ṭhañ
vaktavyaḥ. bāleyārdhikam. gautamārdhikam.
Kāśikāvṛttī2:
ardhād yat 4.3.4 ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhy
See More
ardhād yat 4.3.4 ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ ṭhañ vaktavyaḥ. bāleyārdhikam. gautamārdhikam.
Nyāsa2:
ardhādyat . , 4.3.4
Bālamanoramā1:
ardhāt. adhrya iti. ardhe jātādirityarthaḥ. `sapūrvapadāṭṭhañ vācyaḥ' iti
Sū #1354
See More
ardhāt. adhrya iti. ardhe jātādirityarthaḥ. `sapūrvapadāṭṭhañ vācyaḥ' iti
vārtikaṃ bhāṣye sthitam. bāleyārdhikaḥ.
Bālamanoramā2:
ardhādyat 1354, 4.3.4 ardhāt. adhrya iti. ardhe jātādirityarthaḥ. "sapūrvap
See More
ardhādyat 1354, 4.3.4 ardhāt. adhrya iti. ardhe jātādirityarthaḥ. "sapūrvapadāṭṭhañ vācyaḥ" iti vārtikaṃ bhāṣye sthitam. bāleyārdhikaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents