Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तवकममकावेकवचने tavakamamakāvekavacane
Individual Word Components: tavakamamakau ekavacane
Sūtra with anuvṛtti words: tavakamamakau ekavacane pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yuṣmadasmadoḥ (4.3.1), khañ (4.3.1), tasmin (4.3.2), aṇi (4.3.2)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In expressing one individual, ((tavaka)) and ((mamaka)) are the substitutes of 'yushmad' and 'asmad' respectively,when ((khañ)) and ((aṇ)) follow. Source: Aṣṭādhyāyī 2.0

[Before the taddhitá 1.76 affixes 3.1.1 khaÑ 1 and áṆ 2] the substitute morphemes távaka- and mámaka [respectively 1.3.10 replace the whole of 1.1.55 yuṣmád- and asmád- 1] when signifying a single person (eka-vacan-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.1, 4.3.2


Commentaries:

Kāśikāvṛttī1: ekavacanaparayor yuṣmadasmadoḥ tavaka mamaka ityetāvādeśau bhavataḥ yathāsaṅkhya   See More

Kāśikāvṛttī2: tavakamamakāvekavacane 4.3.3 ekavacanaparayor yuṣmadasmadoḥ tavaka mamaka ityet   See More

Nyāsa2: tavakamamakāvekavacane. , 4.3.3 pūrveṇa yuṣmākāsmākayoḥ prāptayoḥ "pratyayo   See More

Laghusiddhāntakaumudī1: ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca. tāvakīnaḥ. vakaḥ. Sū #1084   See More

Laghusiddhāntakaumudī2: tavakamamakāvekavacane 1084, 4.3.3 ekārthavācinoryuṣmadasmadostavakamamakau staḥ   See More

Bālamanoramā1: tavakamamakau. `ekavacane' iti yuṣmadasmadoḥ prakṛtyorviśeṣaṇam. ekasya va Sū #1352   See More

Bālamanoramā2: tavakamamakāvekavacane 1352, 4.3.3 tavakamamakau. "ekavacane"; iti yuṣm   See More

Tattvabodhinī1: tavaka. iha pūrvavadeva nimittayoḥ khañaṇorādeśau prati yathāsaṅkhyaṃ na bhavat Sū #1068   See More

Tattvabodhinī2: tavakamamakāvekavacane 1068, 4.3.3 tavaka. iha pūrvavadeva nimittayoḥ khaṇorād   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions