Kāśikāvṛttī1: ekavacanaparayor yuṣmadasmadoḥ tavaka mamaka ityetāvādeśau bhavataḥ yathāsaṅkhya See More
ekavacanaparayor yuṣmadasmadoḥ tavaka mamaka ityetāvādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi
ca parataḥ. nimittayos tu yathāsaṅkhyaṃ pūrvavadeva na bhavati. nanu ca na lumatā aṅgasya
1-1-63 iti pratyayalakṣaṇapratiṣedhādekavacanaparatā yuṣmadasmador na sambhavati? vacanāt
pratyayalakṣaṇam bhaviṣyati. atha vā na eva idaṃ pratyayalakṣaṇaṃ, kiṃ tarhyanvarthagrahaṇam.
ekavacane yuṣmadasamādī ekasya arthasya vācake tavakamamakāvādeśau pratipadyete iti
sūtrārthaḥ. tāvakīnaḥ. māmakīnaḥ. tāvakaḥ. māmakaḥ. tasminnaṇi ca ityeva, tvadīyaḥ.
madiyaḥ.
Kāśikāvṛttī2: tavakamamakāvekavacane 4.3.3 ekavacanaparayor yuṣmadasmadoḥ tavaka mamaka ityet See More
tavakamamakāvekavacane 4.3.3 ekavacanaparayor yuṣmadasmadoḥ tavaka mamaka ityetāvādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ. nimittayos tu yathāsaṅkhyaṃ pūrvavadeva na bhavati. nanu ca na lumatā aṅgasya 1.1.62 iti pratyayalakṣaṇapratiṣedhādekavacanaparatā yuṣmadasmador na sambhavati? vacanāt pratyayalakṣaṇam bhaviṣyati. atha vā na eva idaṃ pratyayalakṣaṇaṃ, kiṃ tarhyanvarthagrahaṇam. ekavacane yuṣmadasamādī ekasya arthasya vācake tavakamamakāvādeśau pratipadyete iti sūtrārthaḥ. tāvakīnaḥ. māmakīnaḥ. tāvakaḥ. māmakaḥ. tasminnaṇi ca ityeva, tvadīyaḥ. madiyaḥ.
Nyāsa2: tavakamamakāvekavacane. , 4.3.3 pūrveṇa yuṣmākāsmākayoḥ prāptayoḥ "pratyayo See More
tavakamamakāvekavacane. , 4.3.3 pūrveṇa yuṣmākāsmākayoḥ prāptayoḥ "pratyayottarapadayośca" 7.2.98 iti tvamayorekavacanetavakamamakāvādeśau vidhīyete. "ekavacanaparayoḥ" iti. ekavacanaṃ paraṃ yābhyāṃ te tathokte. "nimittayostu" ityādi. yathā pūrva eva sūtre yogavibhāgānnimittayorādeśau prati yathāsaṃkhyatvaṃ na bhavati, tathehāpi na bhaviṣyati. tasya ca yathāsaṃkhyābhāvasya pūrvasūtra eva yogavibhāgo hetuḥ. tena hi pūrvatra nimitte nivṛtte yathāsaṃkhye kṛte tasmādihāpyanuvatrtate. te nivṛtte yathāsaṃkhye evānuvatrtete; ajahaddharmatvādadhikārāṇām. tasmādihāpi pūrvakayogavibhāgādyavāsaṃkhyabhāvaḥ.
iha sarvavidhibhyo lugvidhirvalavānityekavacanasya luki kṛte yuṣmadasmadorekavacanaparatā na sambhavatīti pratyayalopalakṣaṇena samarthayitavyā. tadapi pratyayalopalakṣamaṃ pratiṣedhalakṣaṇaṃ pratiṣedhayitumāha-- "nanu ca" ityādi. "vacanāt" ityādi parihāraḥ. yadi hi pratyayalopalakṣaṇaṃ na syādidaṃ vacanamapārthakaṃ syādityabhiprāyaḥ. nanu ca yasyaivaka vacanaparatā sambhavati tasya viśeṣaṇārthamekavacanaṃ syāt, kasyaikavacanaparatā sambhavati? nimittasya khañādeḥ. nimitte tvekavacanaparatvena viśeṣyamāṇe satīhaiva syātām-- yauṣmākaḥ putraḥ, āsmākaḥ putraḥ; atra hrekavacanaparatvam, taddhi tasyopapadyate; iha ca na syātām-- tāvakāḥ putrāḥ, māmakāḥ putrā iti. na hratra nimittasyaikavacanaparatā sambhavatīti? naitadasti; yuṣmadasmadī pūrvasūtre viśeṣe abhūtām. tathā hi-- khañyaṇi ca parato yuṣmadasmadoriti khañaṇparatā tayoḥ, ata eva yuṣmadasmadī viśeṣyete. tadihāpi tathābhūte evānuvatrtete; ajahaddharmatvādadhikārāṇāmiti tayorevaikavacanaparatvaṃ viśeṣaṇaṃ yuktam. atha vā tavakamamakayorvidheyatvena prādhānyāt tayorevaitadviśeṣaṇaṃ yuktam. tayoreva tadviśeṣaṇaṃ bhavat sthānidvārakameva bhavati. yadi sthāninorekavacanaparatā, evamādeśau sthānivattvādekavacanaparau bhavataḥ. tadanenāpi prakāreṇa yuṣmadasmadorekavacanaviśeṣaṇaṃ yuktam. na tu kathañcinnimittasya khañādeḥ.
"atha vā" ityādi. purvaṃ pāribhāṣikamekavacanamāśritya vyākhyātam, idānīṃ tvartamāśritya vyācaṣṭe-- eko'rtha ucyate yena tadekavacanam. atra tu vyākhyāne "ekavacane" iti nedaṃ saptamyekavacanam. kiṃ tarhi? prathamādvivacanāntam॥
Laghusiddhāntakaumudī1: ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca. tāvakīnaḥ. tāvakaḥ. Sū #1084 See More
ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca. tāvakīnaḥ. tāvakaḥ.
māmakīnaḥ. māmakaḥ. che tu -.
Laghusiddhāntakaumudī2: tavakamamakāvekavacane 1084, 4.3.3 ekārthavācinoryuṣmadasmadostavakamamakau staḥ See More
tavakamamakāvekavacane 1084, 4.3.3 ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca. tāvakīnaḥ. tāvakaḥ. māmakīnaḥ. māmakaḥ. che tu -.
Bālamanoramā1: tavakamamakau. `ekavacane' iti yuṣmadasmadoḥ prakṛtyorviśeṣaṇam. ekasya
va Sū #1352 See More
tavakamamakau. `ekavacane' iti yuṣmadasmadoḥ prakṛtyorviśeṣaṇam. ekasya
vacanam=uktiḥ-ekavacanam. ekasyoktau vyāpriyamāṇayoriti labhyate. tadāha–
ekārthavācinoriti. che tviti. `ekārthavṛttayorviśeṣo vakṣyate' iti śeṣaḥ.
Bālamanoramā2: tavakamamakāvekavacane 1352, 4.3.3 tavakamamakau. "ekavacane" iti yuṣm See More
tavakamamakāvekavacane 1352, 4.3.3 tavakamamakau. "ekavacane" iti yuṣmadasmadoḥ prakṛtyorviśeṣaṇam. ekasya vacanamuktiḥ-ekavacanam. ekasyoktau vyāpriyamāṇayoriti labhyate. tadāha--ekārthavācinoriti. che tviti. "ekārthavṛttayorviśeṣo vakṣyate" iti śeṣaḥ.
Tattvabodhinī1: tavaka. iha pūrvavadeva nimittayoḥ khañaṇorādeśau prati yathāsaṅkhyaṃ na bhavat Sū #1068 See More
tavaka. iha pūrvavadeva nimittayoḥ khañaṇorādeśau prati yathāsaṅkhyaṃ na bhavati, kiṃtu
sthānyādeśayorevetyāśayenodāharati—-tāvakīnaḥ. māmakīna iti. parāvarā
`parāvarādhamottamebhyaḥ'ityeva vaktavye pūrvagrahaṇaṃ pūrvavipratiṣedhasūcanārtham. tena
dikśabdayoḥ parāvarayokardhaśabdena samāse uttarasūtreṇa prāptāvapi ṭhañyatau bādhitvā
yadeva bhavati.
Tattvabodhinī2: tavakamamakāvekavacane 1068, 4.3.3 tavaka. iha pūrvavadeva nimittayoḥ khañaṇorād See More
tavakamamakāvekavacane 1068, 4.3.3 tavaka. iha pūrvavadeva nimittayoḥ khañaṇorādeśau prati yathāsaṅkhyaṃ na bhavati, kiṃtu sthānyādeśayorevetyāśayenodāharati----tāvakīnaḥ. māmakīna iti. parāvarā "parāvarādhamottamebhyaḥ"ityeva vaktavye pūrvagrahaṇaṃ pūrvavipratiṣedhasūcanārtham. tena dikśabdayoḥ parāvarayokardhaśabdena samāse uttarasūtreṇa prāptāvapi ṭhañyatau bādhitvā yadeva bhavati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents