Kāśikāvṛttī1: druśabdād yat pratyayo bhavati vikārāvayavayorarthayoḥ. oraño 'pavādaḥ. dravyam.
Kāśikāvṛttī2: droś ca 4.3.161 druśabdād yat pratyayo bhavati vikārāvayavayorarthayoḥ. oraño ' See More
droś ca 4.3.161 druśabdād yat pratyayo bhavati vikārāvayavayorarthayoḥ. oraño 'pavādaḥ. dravyam.
Nyāsa2: drośca. , 4.3.159
Bālamanoramā1: drośca. `ya'diti śeṣaḥ. `ekāco nitya'miti mayaṭaḥ `orañi39;tyasya Sū #1518 See More
drośca. `ya'diti śeṣaḥ. `ekāco nitya'miti mayaṭaḥ `orañi'tyasya cāpavādaḥ.
Bālamanoramā2: drośca 1518, 4.3.159 drośca. "ya"diti śeṣaḥ. "ekāco nitya"mi See More
drośca 1518, 4.3.159 drośca. "ya"diti śeṣaḥ. "ekāco nitya"miti mayaṭaḥ "orañi"tyasya cāpavādaḥ.
Tattvabodhinī1: drośca. `orañaḥ', `ekāco nitya'miti mayaṭaścāpavādo'yam. dravyamiti.
Sū #1181 See More
drośca. `orañaḥ', `ekāco nitya'miti mayaṭaścāpavādo'yam. dravyamiti.
`orguṇaḥ', `vānto yi pratyaye'. `dravyaguṇakarme'tyādiṣu
prayujyamānadravyaśabdastu guṇairdrūyate āśrīyate iti drudhātoḥ `aco ya'diti
yatpratyayāntaḥ.
Tattvabodhinī2: drośca 1181, 4.3.159 drośca. "orañaḥ", "ekāco nitya"miti may See More
drośca 1181, 4.3.159 drośca. "orañaḥ", "ekāco nitya"miti mayaṭaścāpavādo'yam. dravyamiti. "orguṇaḥ", "vānto yi pratyaye". "dravyaguṇakarme"tyādiṣu prayujyamānadravyaśabdastu guṇairdrūyate āśrīyate iti drudhātoḥ "aco ya"diti yatpratyayāntaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents