Kāśikāvṛttī1:
eṇīśabdād ḍhañ pratyayo bhavati vikārāvayavayorarthayoḥ. prāṇyaño 'pavādaḥ. aiṇe
See More
eṇīśabdād ḍhañ pratyayo bhavati vikārāvayavayorarthayoḥ. prāṇyaño 'pavādaḥ. aiṇeyam
māṃsam. puṃsastu añeva bhavati. eṇasya māṃsam aiṇam.
Kāśikāvṛttī2:
eṇyā ḍhañ 4.3.159 eṇīśabdād ḍhañ pratyayo bhavati vikārāvayavayorarthayoḥ. prāṇ
See More
eṇyā ḍhañ 4.3.159 eṇīśabdād ḍhañ pratyayo bhavati vikārāvayavayorarthayoḥ. prāṇyaño 'pavādaḥ. aiṇeyam māṃsam. puṃsastu añeva bhavati. eṇasya māṃsam aiṇam.
Nyāsa2:
eṇyā ḍhañ. , 4.3.157 "puṃsastvañeda bhavati" iti. yadiha puṃso ḍhañ sy
See More
eṇyā ḍhañ. , 4.3.157 "puṃsastvañeda bhavati" iti. yadiha puṃso ḍhañ syāt puṃlliṅgenaiva nirdeśaṃ kuryāditi. puṃlliṅga na hi nirdeśe prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇaṃ bhavatītyeṇīśabdādapi pratyayo labhyata eva. tasmāt strīliṅganirdeśādeva puṃso'ñ bhavati, na ḍhañ॥
Bālamanoramā1:
eṇyā ḍhañ. eṇyā avayavo vikāro vā aiṇeyam. ḍhasya eyādeśaḥ. `yasyeti ce039;ti Sū #1516
See More
eṇyā ḍhañ. eṇyā avayavo vikāro vā aiṇeyam. ḍhasya eyādeśaḥ. `yasyeti ce'ti
īkāralopaḥ. strīliṅganirdeśasya prayojanamāha–eṇasya tviti.
Bālamanoramā2:
eṇyā ḍhañ 1516, 4.3.157 eṇyā ḍhañ. eṇyā avayavo vikāro vā aiṇeyam. ḍhasya eyādeś
See More
eṇyā ḍhañ 1516, 4.3.157 eṇyā ḍhañ. eṇyā avayavo vikāro vā aiṇeyam. ḍhasya eyādeśaḥ. "yasyeti ce"ti īkāralopaḥ. strīliṅganirdeśasya prayojanamāha--eṇasya tviti.
Tattvabodhinī1:
eṇyā ḍhañ. prāṇyaño'pavādaḥ. strīliṅganirdeśādāha—eṇasyatviti. Sū #1179
Tattvabodhinī2:
eṇyā ḍhañ 1179, 4.3.157 eṇyā ḍhañ. prāṇyaño'pavādaḥ. strīliṅganirdeśādāha---eṇas
See More
eṇyā ḍhañ 1179, 4.3.157 eṇyā ḍhañ. prāṇyaño'pavādaḥ. strīliṅganirdeśādāha---eṇasyatviti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents