Kāśikāvṛttī1: gośabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati. gomayam. purīṣe iti kim? gavya See More
gośabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati. gomayam. purīṣe iti kim? gavyaṃ
payaḥ. purīṣaṃ na vikāro na ca avayavaḥ, tasya idaṃ viṣaye vidhānam. vikārāvayavayos tu
gopayasoryataṃ vakṣyati.
Kāśikāvṛttī2: goś ca purīṣe 4.3.145 gośabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati. gomayam See More
goś ca purīṣe 4.3.145 gośabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati. gomayam. purīṣe iti kim? gavyaṃ payaḥ. purīṣaṃ na vikāro na ca avayavaḥ, tasya idaṃ viṣaye vidhānam. vikārāvayavayos tu gopayasoryataṃ vakṣyati.
Nyāsa2: gośca purīṣe. , 4.3.143 "gavyam" iti. goridamityarthavivakṣāyāṃ " See More
gośca purīṣe. , 4.3.143 "gavyam" iti. goridamityarthavivakṣāyāṃ "sarvatra gorajādiprasaṅge yat" (vā.383) iti yat, "vānto yi pratyaye" 6.1.76 ityavādeśaḥ. "purīṣaṃ na vikāro nāpyavayavaḥ"iti. prakṛtatvādgoriti gamyate. tatar vikārastāvanna bhavati ; prakṛteravasthāntaraṃ purīṣam; {godharmānanvayādodanavastūpakāsya --prāṃu.pāṭhaḥ} godharmānanvayāt. vastūpakārasya samudāyasyaikadeśo hrārambhako'vayavo bhavati, yathā--hastādi śarīrasya; na caivaṃ goḥ purīṣam. kva tarhīdaṃ vidhānamityāha--"tasyedaṃ viṣaye" iti. gavā bhāvitatvāt purī sya, tat tasyāḥ kāryamiti tasyedanartho bhavati. tasmāt tatraivedaṃ mayaṭo vidhānam. vikārāvayavayostarhi kena bhavitavyam? ityāha-- "vikārāvayavostu" ityādi॥
Laghusiddhāntakaumudī1: goḥ purīṣaṃ gomayam.. Sū #1117
Laghusiddhāntakaumudī2: gośca purīṣe 1117, 4.3.143 goḥ purīṣaṃ gomayam॥
Bālamanoramā1: gośca purīṣe. `nityaṃ maya'ḍityanuvartate. gomayamiti. yadyapi purīṣaṃ na
Sū #1504 See More
gośca purīṣe. `nityaṃ maya'ḍityanuvartate. gomayamiti. yadyapi purīṣaṃ na
gorvikāro nāpyavayavastathāpi tsayedamityarthe'yaṃ pratyayaḥ.
Bālamanoramā2: gośca purīṣe 1504, 4.3.143 gośca purīṣe. "nityaṃ maya"ḍityanuvartate. See More
gośca purīṣe 1504, 4.3.143 gośca purīṣe. "nityaṃ maya"ḍityanuvartate. gomayamiti. yadyapi purīṣaṃ na gorvikāro nāpyavayavastathāpi tsayedamityarthe'yaṃ pratyayaḥ.
Tattvabodhinī1: gosca purīṣe. purīṣaṃ na vikāro, nāpyavayavaḥ, tathāpi `tasyeda' mityarthe Sū #1172 See More
gosca purīṣe. purīṣaṃ na vikāro, nāpyavayavaḥ, tathāpi `tasyeda' mityarthe'yaṃ
pratyayaḥ. vikārāvayavostu gopayasoryataṃ vakṣyati. purīṣe kim?. gavyaṃ payaḥ.
Tattvabodhinī2: gośca purīṣe 1172, 4.3.143 gosca purīṣe. purīṣaṃ na vikāro, nāpyavayavaḥ, tathāp See More
gośca purīṣe 1172, 4.3.143 gosca purīṣe. purīṣaṃ na vikāro, nāpyavayavaḥ, tathāpi "tasyeda" mityarthe'yaṃ pratyayaḥ. vikārāvayavostu gopayasoryataṃ vakṣyati. purīṣe kim(). gavyaṃ payaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents