Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गोश्च पुरीषे gośca purīṣe
Individual Word Components: goḥ ca purīṣe
Sūtra with anuvṛtti words: goḥ ca purīṣe pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.3.134), vikāraḥ (4.3.134), avayave (4.3.135), mayaṭ (4.3.143)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

affix ((mayaṭ)) comes after the word ((go)) in the sense of 'its dung.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 máyaṬ 143] is also (ca) introduced [after 3.1.2 the nominal stem 1.1] gó- `cow f., bull m.' [ending in 1.1.72 the sixth sUP triplet to denote its modification 134] to mean `cowdung' (pūrīṣ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.134, 4.3.135, 4.3.143


Commentaries:

Kāśikāvṛttī1: gośabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati. gomayam. purīṣe iti kim? gavya   See More

Kāśikāvṛttī2: goś ca purīṣe 4.3.145 gośabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati. gomayam   See More

Nyāsa2: gośca purīṣe. , 4.3.143 "gavyam" iti. goridamityarthavivakṣā"   See More

Laghusiddhāntakaumudī1: goḥ purīṣaṃ gomayam.. Sū #1117

Laghusiddhāntakaumudī2: gośca purīṣe 1117, 4.3.143 goḥ purīṣaṃ gomayam

Bālamanoramā1: gośca purīṣe. `nityaṃ maya'ḍityanuvartate. gomayamiti. yadyapi purīṣaṃ na Sū #1504   See More

Bālamanoramā2: gośca purīṣe 1504, 4.3.143 gośca purīṣe. "nityaṃ maya"ḍityanuvartate.    See More

Tattvabodhinī1: gosca purīṣe. purīṣaṃ na vikāro, nāpyavayavaḥ, tathāpi `tasyeda' mityarthe Sū #1172   See More

Tattvabodhinī2: gośca purīṣe 1172, 4.3.143 gosca purīṣe. purīṣaṃ na vikāro, nāpyavayavaḥ, tathāp   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions