Kāśikāvṛttī1: kaṭhacarakaśabdābhyāṃ parasyaproktapratyayasya lug bhavati. kaṭhaśabdād
vaiśampā See More
kaṭhacarakaśabdābhyāṃ parasyaproktapratyayasya lug bhavati. kaṭhaśabdād
vaiśampāyanānttevāsibhyaḥ iti ṇineḥ, carakaśabdādapyaṇaḥ. kaṭhena proktam adhīyate kaṭhāḥ.
carakāḥ. chandasi ityeva. kāṭhāḥ. cārakāḥ.
Kāśikāvṛttī2: kaṭhacarakāl luk 4.3.107 kaṭhacarakaśabdābhyāṃ parasyaproktapratyayasya lug bha See More
kaṭhacarakāl luk 4.3.107 kaṭhacarakaśabdābhyāṃ parasyaproktapratyayasya lug bhavati. kaṭhaśabdād vaiśampāyanānttevāsibhyaḥ iti ṇineḥ, carakaśabdādapyaṇaḥ. kaṭhena proktam adhīyate kaṭhāḥ. carakāḥ. chandasi ityeva. kāṭhāḥ. cārakāḥ.
Nyāsa2: kaṭhacarakālluk. , 4.3.107 "kaṭhāḥ, carakāḥ" iti. proktapratyayasya lu See More
kaṭhacarakālluk. , 4.3.107 "kaṭhāḥ, carakāḥ" iti. proktapratyayasya luki kṛte yo hradhyetaryaṇ bhavati tasyāpi proktālluk 4.2.63. pūrvavat tadviṣayatā॥
Bālamanoramā1: kaṭhacarakālluk. proktapratyayasyeti. prakaraṇalabhyam. kaṭhā iti.
vaiśampāyanā Sū #1466 See More
kaṭhacarakālluk. proktapratyayasyeti. prakaraṇalabhyam. kaṭhā iti.
vaiśampāyanāntevāsitvalakṣaṇaṇino luk. adhyetraṇastu `proktāllu'giti luk.
carākā iti. carakeṇa proktamadhīyate. ityarthaḥ. proktāṇo'nena luk adhyetraṇaḥ
proktālluk.
Bālamanoramā2: kaṭhacarakālluk 1466, 4.3.107 kaṭhacarakālluk. proktapratyayasyeti. prakaraṇalab See More
kaṭhacarakālluk 1466, 4.3.107 kaṭhacarakālluk. proktapratyayasyeti. prakaraṇalabhyam. kaṭhā iti. vaiśampāyanāntevāsitvalakṣaṇaṇino luk. adhyetraṇastu "proktāllu"giti luk. carākā iti. carakeṇa proktamadhīyate. ityarthaḥ. proktāṇo'nena luk adhyetraṇaḥ proktālluk.
Tattvabodhinī1: kaṭhacarakālluk. kaṭhaśabdasya veśaṃpāyanāntevāsitvā ṇṇiniḥ carakādaṇ. tayorluk Sū #1146 See More
kaṭhacarakālluk. kaṭhaśabdasya veśaṃpāyanāntevāsitvā ṇṇiniḥ carakādaṇ. tayorluk.
chandasītyeva. kāṭhāḥ. cārakāḥ. śrlokāḥ.
Tattvabodhinī2: kaṭhacarakālluk 1146, 4.3.107 kaṭhacarakālluk. kaṭhaśabdasya veśaṃpāyanāntevāsit See More
kaṭhacarakālluk 1146, 4.3.107 kaṭhacarakālluk. kaṭhaśabdasya veśaṃpāyanāntevāsitvā ṇṇiniḥ carakādaṇ. tayorluk. chandasītyeva. kāṭhāḥ. cārakāḥ. śrlokāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents