Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कठचरकाल्लुक् kaṭhacarakālluk
Individual Word Components: kaṭhacarakāt luk
Sūtra with anuvṛtti words: kaṭhacarakāt luk pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tena (4.3.101), proktam (4.3.101)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix denoting 'enounced by him' is elided, by luk-substitution, after the words Ka{t}ha and Charaka. Source: Aṣṭādhyāyī 2.0

The substitute luK (0̸¹) replaces [the taddhitá 1.76 affix 3.1.1 Ṇíni̱ 103 introduced after 3.1.2 the nominal stems 1.1] kaṭhá- and cáraka- `n.pr.' [ending in 1.1.72 the third sUP triplet to denote `propagated by him' 101]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.101, 4.3.106


Commentaries:

Kāśikāvṛttī1: kaṭhacarakaśabdābhyāṃ parasyaproktapratyayasya lug bhavati. kaṭhaśabdād vaam   See More

Kāśikāvṛttī2: kaṭhacarakāl luk 4.3.107 kaṭhacarakaśabdābhyāṃ parasyaproktapratyayasya lug bha   See More

Nyāsa2: kaṭhacarakālluk. , 4.3.107 "kaṭhāḥ, carakāḥ" iti. proktapratyayasya lu   See More

Bālamanoramā1: kaṭhacarakālluk. proktapratyayasyeti. prakaraṇalabhyam. kaṭhā iti. vaamya Sū #1466   See More

Bālamanoramā2: kaṭhacarakālluk 1466, 4.3.107 kaṭhacarakālluk. proktapratyayasyeti. prakaraṇalab   See More

Tattvabodhinī1: kaṭhacarakālluk. kaṭhaśabdasya veśaṃpāyanāntevāsitvā ṇṇiniḥ carakādaṇ. tayorluk Sū #1146   See More

Tattvabodhinī2: kaṭhacarakālluk 1146, 4.3.107 kaṭhacarakālluk. kaṭhaśabdasya veśaṃpāyantevāsit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions