Kāśikāvṛttī1: kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ityetasmin
viṣa See More
kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ityetasmin
viṣaye. chasya apavādaḥ. ṇakāra uttaratra vṛddhyarthaḥ. kalpastābhyāṃ proktaḥ iti
smaryate. tasya api tadviṣayatā bhavatyeva. śaunakādibhyaś chandasi 4-3-106 ityatra
anuvṛtteḥ chando 'dhikāravihitānāṃ ca tatra tadviṣayatā iṣyate. kāśyapena proktaṃ
kalpamadhīyate kāśyapinaḥ. kauśikinaḥ. ṛṣibhyām iti kim? idānīṃtanena gotrakāśyapena
proktaṃ kāśyapīyam.
Kāśikāvṛttī2: kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ 4.3.103 kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ p See More
kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ 4.3.103 kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ityetasmin viṣaye. chasya apavādaḥ. ṇakāra uttaratra vṛddhyarthaḥ. kalpastābhyāṃ proktaḥ iti smaryate. tasya api tadviṣayatā bhavatyeva. śaunakādibhyaś chandasi 4.3.106 ityatra anuvṛtteḥ chando 'dhikāravihitānāṃ ca tatra tadviṣayatā iṣyate. kāśyapena proktaṃ kalpamadhīyate kāśyapinaḥ. kauśikinaḥ. ṛṣibhyām iti kim? idānīṃtanena gotrakāśyapena proktaṃ kāśyapīyam.
Nyāsa2: kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ. , 4.3.103 "ṇakāra uttaratra vṛddhyarthaḥ See More
kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ. , 4.3.103 "ṇakāra uttaratra vṛddhyarthaḥ" iti. uttareṣu yogeṣu vṛddhiryathā syāt. iha hi ṇakārasya prayojanaṃ nāsti, tasya hi vṛddhireva prayojanam. kāśyapakauśikaśabdau vṛddhimantau. "tasyāpi ca" ityādi. nanu ca cchandobrāāhṛṇādīnāṃ tadviṣayatā yuktā, tatkathaṃ kalpasyāpi sā bhavati? ityāha-- "śaunakādibhyaḥ" ityādi. syādetat-- yadyapīdaṃ na siddhyatyeva. na hi śaunakādibhyaśchandasi" 4.3.106 ityatrānuvatrtate, tathāpi chandobrāāhṛṇādīnāṃ tadviṣayatocyamānā kalpasya na sidhyatyeva. nahi śaunakādisūtrā 4.3.106 nuvṛttau satyāmasya yogasay kalpaśchandobhāvaṃ brāāhṛṇabhāvamāpadyata ityāha-- "chando'dhikāravihitānañca" ityādi. kathaṃ punariṣyamāṇā'pi chando'dhikāravihitānāṃ svaryate. tena "śaunakādibhyaśchandasi" 4.3.106 itīdamprakṛtayo vihitāḥ proktapratyayāḥ, teṣāṃ sarveṣāmeva kalpādāvapi tadviṣayatā bhavati. atha guṇakalpanayā kalpādīnāmapi chandastvaṃ vivakṣyate. nanuca "chandobrāāhṛṇāni ca" 4.2.65 ityatra cakārasyānuktasamuccayārthatvāt tenaiva prāgeva kalpādestadviṣayatā pratipāditā, tatkimarthaṃ punaranena prakāreṇa pratipādyate. tatra vā kalpādestadviṣayatāpratipādanārthaścakāraḥ katrtavyaḥ, ayaṃ vā prakāra āśrayitavya iti vikalpapradarśanārtham.
"idānīntanena" ityādi. idānīntano yaḥ kāśyapaḥ sa kāśyapagotraprabhavatvāt kāśyapa ityucyate, tathedānīntano yaḥ kauśikaḥ sa kauśikagotraprabhavatvāt kauśika ityucyate; tatra yadi ṛṣigrahaṇaṃ ṛṣiśabdādeva, tathā hi pravarādhyāye ye paṭha()nte ta ṛṣaya iti, imāvapi tatra paṭha()ete eva? naiṣa doṣaḥ; viśeṣaṇopādānasāmathryādayamṛṣiśabdaḥ kriyāśabdo vijñāyate-- ṛṣirdarśanāditi. tena yāvananyapuruṣasādhāraṇenaupadeśikena darśanena tadvnatau kāśyapakauśikaśabdau tata idaṃ pratyayavidhānam; na cedānīntanau kāśyapakauśikaśabdāvevaṃvidhau, tābhyāṃ cha eva bhavati॥
Bālamanoramā1: kāśyapina iti. kāśyapaśabdāṇṇiniḥ. ṇakāra it. nakārādikāra uccāraṇārthaḥ.
kāśya Sū #1462 See More
kāśyapina iti. kāśyapaśabdāṇṇiniḥ. ṇakāra it. nakārādikāra uccāraṇārthaḥ.
kāśyapinśabdāt `proktāllu'gityadhyetṛpratyayasyā'ṇo lugiti bhāvaḥ. evaṃ
kośikinaḥ. ṛṣibhyāṃ kim ?. idānīṃtanena kāśyapena proktaṃ kāśyapīyam.
Bālamanoramā2: kāśyaparakauśikābhyāmṛṣibhyāṃ ṇiniḥ 1462, 4.3.103 kāśyapina iti. kāśyapaśabdāṇṇi See More
kāśyaparakauśikābhyāmṛṣibhyāṃ ṇiniḥ 1462, 4.3.103 kāśyapina iti. kāśyapaśabdāṇṇiniḥ. ṇakāra it. nakārādikāra uccāraṇārthaḥ. kāśyapinśabdāt "proktāllu"gityadhyetṛpratyayasyā'ṇo lugiti bhāvaḥ. evaṃ kośikinaḥ. ṛṣibhyāṃ kim?. idānīṃtanena kāśyapena proktaṃ kāśyapīyam.
Tattvabodhinī1: kāśyapa. chasyāpavādaḥ. ṇakāra uttaratra vṛddyarthaḥ. nanu `vṛddhinimittasye� Sū #1144 See More
kāśyapa. chasyāpavādaḥ. ṇakāra uttaratra vṛddyarthaḥ. nanu `vṛddhinimittasye'ti
puṃvadbhāvaniṣedho'tra phalamastīti cet. atrāhuḥ—
ṇinyantasyādhyetṛveditṛviṣayatvena striyāmapravṛtteḥ. pravṛttāvapi
`jātesce'ti siddhatvāt, caraṇatvena jātitvāditi. ṛṣibhyāmiti kim?. idānīṃtamena
gotrakāśyapena gotrakāśyapena proktaṃ kāśyapīyam.
Tattvabodhinī2: kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ 1144, 4.3.103 kāśyapa. chasyāpavādaḥ. ṇakāra u See More
kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ 1144, 4.3.103 kāśyapa. chasyāpavādaḥ. ṇakāra uttaratra vṛddyarthaḥ. nanu "vṛddhinimittasye"ti puṃvadbhāvaniṣedho'tra phalamastīti cet. atrāhuḥ---ṇinyantasyādhyetṛveditṛviṣayatvena striyāmapravṛtteḥ. pravṛttāvapi "jātesce"ti siddhatvāt, caraṇatvena jātitvāditi. ṛṣibhyāmiti kim(). idānīṃtamena gotrakāśyapena gotrakāśyapena proktaṃ kāśyapīyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents