Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ
Individual Word Components: kāśyapakauśikābhyām ṛṣibhyām ṇiniḥ
Sūtra with anuvṛtti words: kāśyapakauśikābhyām ṛṣibhyām ṇiniḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tena (4.3.101), proktam (4.3.101)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((ṇini)) comes in the sense of 'enounced by him', after the words 'Ka{s}yapa' and 'Kau{s}ika' when denoting Vedic Seers. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] Ṇíni̱ is introduced [after 3.1.2 the nominal stems 1.1] kāśyapa- and kaúśika- `n.pr. of ŕṣi-s' [ending in 1.1.72 the third sUP triplet to denote `promulgated or propagated by him' 101]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.101


Commentaries:

Kāśikāvṛttī1: kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ityetasmin viṣa   See More

Kāśikāvṛttī2: kāśyapakauśikābhyām ṛṣibhyāṃ ṇiniḥ 4.3.103 kāśyapakauśikābhyām ṛṣibhyāṃiniḥ p   See More

Nyāsa2: kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ. , 4.3.103 "ṇakāra uttaratra vṛddhyarthaḥ   See More

Bālamanoramā1: kāśyapina iti. kāśyapaśabdāṇṇiniḥ. ṇakāra it. nakārādikāra uccāraṇārthaḥ. kāśya Sū #1462   See More

Bālamanoramā2: kāśyaparakauśikābhyāmṛṣibhyāṃ ṇiniḥ 1462, 4.3.103 kāśyapina iti. kāśyapaśabdāṇṇi   See More

Tattvabodhinī1: kāśyapa. chasyāpavādaḥ. ṇakāra uttaratra vṛddyarthaḥ. nanu `vṛddhinimittasye&#0 Sū #1144   See More

Tattvabodhinī2: kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ 1144, 4.3.103 kāśyapa. chasyāpavādaḥ. ṇara u   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions