Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भिक्षाऽऽदिभ्योऽण् bhikṣā''dibhyo'ṇ
Individual Word Components: bhikṣā''dibhyaḥ aṇ
Sūtra with anuvṛtti words: bhikṣā''dibhyaḥ aṇ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.2.37), samūhaḥ (4.2.37)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((aṇ)) comes, in the sense of 'collection thereof', after the words 'bhikshâ' &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] áṆ is introduced [after 3.1.2 the class of nominal stems 3.1.1] beginning with bhikṣā `alms' [ending in 1.1.72 the sixth sUP triplet to denote `a collection thereof' 37]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.37


Commentaries:

Kāśikāvṛttī1: bhikṣā ityevam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya samūhaḥ ityetasmin v   See More

Kāśikāvṛttī2: bhikṣā'adibhyo 'ṇ 4.2.38 bhikṣā ityevam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati    See More

Nyāsa2: bhikṣādibhyo'ṇ. , 4.2.37 athāṇgrahaṇaṃ kimartham, na bhikṣādibhyo yathāvihitamev   See More

Bālamanoramā1: bhikṣādibhyo'ṇ. tasya samūha ityeva. bhaikṣamiti. atra `acittahastī'ti vak Sū #1226   See More

Bālamanoramā2: bhikṣādibhyo'ṇ 1226, 4.2.37 bhikṣādibhyo'ṇ. tasya samūha ityeva. bhaikṣamiti. at   See More

Tattvabodhinī1: bhikṣādibhyo'ṇ. bhaikṣamiti. acittatvāṭhṭhak prāptaḥ. gārbhiṇamiti. anuttādit Sū #1002   See More

Tattvabodhinī2: bhikṣādibhyo'ṇ 1002, 4.2.37 bhikṣādibhyo'ṇ. bhaikṣamiti. acittatvāṭhṭhak pptaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions