Kāśikāvṛttī1:
bhikṣā ityevam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya samūhaḥ ityetasmin
v
See More
bhikṣā ityevam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya samūhaḥ ityetasmin
viṣaye. aṇgrahanaṃ bādhakabādhanārtham. bhikṣāṇāṃ samūhaḥ bhaikṣam. gārbhiṇam yuvatiśabdo
'tra paṭhyate, tasya grahaṇasāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite 6-3-35
iti. yuvatīnāṃ samūho yauvatam. bhaikṣā. garbhiṇī. kṣetra. karīṣa. aṅgāra. carmin.
dharmin. sahasra. yuvati. padāti. paddhati. atharvan. dakṣiṇā. bhūta.
Kāśikāvṛttī2:
bhikṣā'adibhyo 'ṇ 4.2.38 bhikṣā ityevam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati
See More
bhikṣā'adibhyo 'ṇ 4.2.38 bhikṣā ityevam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya samūhaḥ ityetasmin viṣaye. aṇgrahanaṃ bādhakabādhanārtham. bhikṣāṇāṃ samūhaḥ bhaikṣam. gārbhiṇam yuvatiśabdo 'tra paṭhyate, tasya grahaṇasāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite 6.3.34 iti. yuvatīnāṃ samūho yauvatam. bhaikṣā. garbhiṇī. kṣetra. karīṣa. aṅgāra. carmin. dharmin. sahasra. yuvati. padāti. paddhati. atharvan. dakṣiṇā. bhūta.
Nyāsa2:
bhikṣādibhyo'ṇ. , 4.2.37 athāṇgrahaṇaṃ kimartham, na bhikṣādibhyo yathāvihitamev
See More
bhikṣādibhyo'ṇ. , 4.2.37 athāṇgrahaṇaṃ kimartham, na bhikṣādibhyo yathāvihitamevocyeta? ityata āha-- "aṇgrahaṇam" ityādi. bhikṣāśabdo'yam "gurośca halaḥ"3.3.103 ityakārapratyayāntatvādantodāttaḥ. tatra "anudāttoderañ" 4.2.43 ityañ aṇo bādhakaḥ prāpnoti, tasya bādhakasya bādhanārthamaṇgrahaṇam. nanu ca yadyatrāṇ syāt punarvacanamanarthakaṃ syāt? naitadasti; paratvādacittalakṣaṇaṣṭhak prāpnoti, atastadbādhanarthaṃ punarvacanaṃ syāt. añpratyayastu syādeva, aṇgrahaṇāt punaraṇeveti na bhavatyeṣa doṣaḥ. "gārbhiṇam" iti. garbhiṇīnāṃ samūho "bhasyā'ḍhe taddhite" (vā.731). "siddhatvāt pratyayavidhau" 4.2.37 puṃvadbhāvena strīpratyayanivṛttiḥ, tato'ṇ, tasmin "nastaddhite" 6.4.144 iti ṭilopaḥ prāptaḥ, "inaṇyanapatye" 6.4.164 iti prakṛtibhāvānna bhavati. "tasyagrahaṇa" iti. yuvatiśabdasya yadi puṃvadbhāvo na bhavati, tadā tasya pratyayāntatvāt "anudāttādeḥ" 4.2.43 ityañi prāpte tadbādhanārthamihāṇgrahamamarthavadbhavati. yadi puṃvadbhāvaḥ syāt tadā tadanarthakaṃ syāt. tathā hi --"siddhaśca" pratyayavidhau" (vā. 4.2.38) iti vacanādanutpanna eva taddhite buddhisthe puṃvadbhāvena bhavitavyam. yuva śabdasya "kanin yṛvṛṣitakṣirājidhanvidyupratidivaḥ" (da.u.6.51) iti kaninpratyayāntasya nitsvareṇādyudāttatvam. tatra yadi puṃvadbhāvaḥ syādutsargalakṣaṇevāṇ siddha itīha grahaṇamanarthakaṃ syāt. tasmānnā bhūdassayānarthakyamiti tasyagrahaṇasāmathryādeva puṃvadbhāvo na bhavati, tena yauvatamiti siddhaṃ bhavati॥
Bālamanoramā1:
bhikṣādibhyo'ṇ. tasya samūha ityeva. bhaikṣamiti. atra `acittahastī039;ti
vak Sū #1226
See More
bhikṣādibhyo'ṇ. tasya samūha ityeva. bhaikṣamiti. atra `acittahastī'ti
vakṣyamāṇaṭhagapavādo'ṇ. gārbhiṇamiti. garbhaśabdānmatvarthīye inpratyaye kṛte
pratyayaḥ paraśca ādyudāttaśceti ikārasya udāttatve `anudāttaṃ padamekavarja'miti
śiṣṭasyānudāttatve garbhinśabdaḥ anudāttādiḥ. tato nāntalakṣaṇaṅīpi tasya
`anudātto suppitau' ityanudāttatve garbhiṇīśabdo'pyanudāttādireva. tataḥ
samūhe'rthe `anudāttādera'ñiti vakṣyamāṇe añi prāpte bhikṣāditvādaṇiti bhāvaḥ.
aṇi pratyayasvareṇāntodāttatvam, añi tu `ñnityādirnityam'
ityādyudāttatvamiti svare viśeṣaḥ. aṇi ṭilopā'bhāvo'pi prayojanamiti darśayati–iha
bhasyeti. garbhiṇīśabdādaṇi sati `bhasyā'ḍhe' iti puṃvattvena ṅīpo nivṛttau garbhin a
iti sthite `nastaddhite' iti ṭilope prāpte satītyarthaḥ.
Bālamanoramā2:
bhikṣādibhyo'ṇ 1226, 4.2.37 bhikṣādibhyo'ṇ. tasya samūha ityeva. bhaikṣamiti. at
See More
bhikṣādibhyo'ṇ 1226, 4.2.37 bhikṣādibhyo'ṇ. tasya samūha ityeva. bhaikṣamiti. atra "acittahastī"ti vakṣyamāṇaṭhagapavādo'ṇ. gārbhiṇamiti. garbhaśabdānmatvarthīye inpratyaye kṛte pratyayaḥ paraśca ādyudāttaśceti ikārasya udāttatve "anudāttaṃ padamekavarja"miti śiṣṭasyānudāttatve garbhinśabdaḥ anudāttādiḥ. tato nāntalakṣaṇaṅīpi tasya "anudātto suppitau" ityanudāttatve garbhiṇīśabdo'pyanudāttādireva. tataḥ samūhe'rthe "anudāttādera"ñiti vakṣyamāṇe añi prāpte bhikṣāditvādaṇiti bhāvaḥ. aṇi pratyayasvareṇāntodāttatvam, añi tu "ñnityādirnityam" ityādyudāttatvamiti svare viśeṣaḥ. aṇi ṭilopā'bhāvo'pi prayojanamiti darśayati--iha bhasyeti. garbhiṇīśabdādaṇi sati "bhasyā'ḍhe" iti puṃvattvena ṅīpo nivṛttau garbhin a iti sthite "nastaddhite" iti ṭilope prāpte satītyarthaḥ.
Tattvabodhinī1:
bhikṣādibhyo'ṇ. bhaikṣamiti. acittatvāṭhṭhak prāptaḥ. gārbhiṇamiti.
anudāttādit Sū #1002
See More
bhikṣādibhyo'ṇ. bhaikṣamiti. acittatvāṭhṭhak prāptaḥ. gārbhiṇamiti.
anudāttāditvādañ prāptaḥ. sati hi tasminnādyudāttaṭilopau syātām. na ca
`bhasyāḍhe' iti puṃvācakarūpā tideśānna ṭilopaḥ syāditi vācyaṃ, hastinīnāṃ samūho
hāstikamityatrāpi ṭilopā'nāpatteḥ. tasmātstrīpratyayanivṛttimātraparaṃ tanna
tu rūpātideśakamiti bodhyam.
Tattvabodhinī2:
bhikṣādibhyo'ṇ 1002, 4.2.37 bhikṣādibhyo'ṇ. bhaikṣamiti. acittatvāṭhṭhak prāptaḥ
See More
bhikṣādibhyo'ṇ 1002, 4.2.37 bhikṣādibhyo'ṇ. bhaikṣamiti. acittatvāṭhṭhak prāptaḥ. gārbhiṇamiti. anudāttāditvādañ prāptaḥ. sati hi tasminnādyudāttaṭilopau syātām. na ca "bhasyāḍhe" iti puṃvācakarūpā tideśānna ṭilopaḥ syāditi vācyaṃ, hastinīnāṃ samūho hāstikamityatrāpi ṭilopā'nāpatteḥ. tasmātstrīpratyayanivṛttimātraparaṃ tanna tu rūpātideśakamiti bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents