Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वाय्वृतुपित्रुषसो यत्‌ vāyvṛtupitruṣaso yat‌
Individual Word Components: vāyvṛtupitruṣasaḥ yat
Sūtra with anuvṛtti words: vāyvṛtupitruṣasaḥ yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), sā (4.2.24), asya (4.2.24), devatā (4.2.24)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((yat)) comes after the names 'Vâyu', 'Ritu' 'Pit{r}i' and 'Ushas' in the sense of "this its deity". Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the nominal stems 1.1] vāyú-, r̥tú, pitŕ- and úṣas- `names of divinities' [ending in 1.1.72 the first sUP triplet to denote `he is its divinity' 24]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.24


Commentaries:

Kāśikāvṛttī1: vāyvādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya devatā ityetasmin viṣaye. aṇ   See More

Kāśikāvṛttī2: vāyvṛtupitruṣaso yat 4.2.31 vāyvādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya   See More

Nyāsa2: vāyvṛtupitruṣaso yat. , 4.2.30 "vāyavyam. ṛtavyam" iti. "orguṇaḥ&   See More

Laghusiddhāntakaumudī1: vāyavyam. ṛtavyam.. Sū #1047

Laghusiddhāntakaumudī2: vāyvṛtupitruṣaso yat 1047, 4.2.30 vāyavyam. ṛtavyam

Bālamanoramā1: vāyvṛtupitruṣaso yat. vāyu, ṛtu, pitṛ,uṣas ebhyo yadityarthaḥ. vāyavyamiti. vāy Sū #1214   See More

Bālamanoramā2: vāyvṛtupitruṣaso yat 1214, 4.2.30 vāyvṛtupitruṣaso yat. vāyu, ṛtu, pitṛ,uṣas ebh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions