Kāśikāvṛttī1:
vāyvādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya devatā ityetasmin viṣaye. aṇ
See More
vāyvādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya devatā ityetasmin viṣaye. aṇo
'pavādaḥ. vāyuḥ devatā asya vāyavyam. ṛtavyam. pitryam. uṣasyam.
Kāśikāvṛttī2:
vāyvṛtupitruṣaso yat 4.2.31 vāyvādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya
See More
vāyvṛtupitruṣaso yat 4.2.31 vāyvādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya devatā ityetasmin viṣaye. aṇo 'pavādaḥ. vāyuḥ devatā asya vāyavyam. ṛtavyam. pitryam. uṣasyam.
Nyāsa2:
vāyvṛtupitruṣaso yat. , 4.2.30 "vāyavyam. ṛtavyam" iti. "orguṇaḥ&
See More
vāyvṛtupitruṣaso yat. , 4.2.30 "vāyavyam. ṛtavyam" iti. "orguṇaḥ" 6.4.146,"vānto yi pratyaye" 6.1.76 ityavādeśaḥ. "pitryam" iti. "rīṅṛtaḥ" 7.4.27 iti rīṅ, yasyeti 6.4.49 lopaḥ॥
Laghusiddhāntakaumudī1:
vāyavyam. ṛtavyam.. Sū #1047
Laghusiddhāntakaumudī2:
vāyvṛtupitruṣaso yat 1047, 4.2.30 vāyavyam. ṛtavyam॥
Bālamanoramā1:
vāyvṛtupitruṣaso yat. vāyu, ṛtu, pitṛ,uṣas ebhyo yadityarthaḥ. vāyavyamiti.
vāy Sū #1214
See More
vāyvṛtupitruṣaso yat. vāyu, ṛtu, pitṛ,uṣas ebhyo yadityarthaḥ. vāyavyamiti.
vāyurdevatā asyeti vigrahaḥ. yati orguṇaḥ. `vānto yī'tyavādeśaḥ. ṛtavyamiti.
ṛturdevatā asyeti vigrahaḥ.
Bālamanoramā2:
vāyvṛtupitruṣaso yat 1214, 4.2.30 vāyvṛtupitruṣaso yat. vāyu, ṛtu, pitṛ,uṣas ebh
See More
vāyvṛtupitruṣaso yat 1214, 4.2.30 vāyvṛtupitruṣaso yat. vāyu, ṛtu, pitṛ,uṣas ebhyo yadityarthaḥ. vāyavyamiti. vāyurdevatā asyeti vigrahaḥ. yati orguṇaḥ. "vānto yī"tyavādeśaḥ. ṛtavyamiti. ṛturdevatā asyeti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents