Kāśikāvṛttī1: tṛtīyāsamarthavibhaktiḥ anuvartate. tena iti tṛtīyāsamarthād nakṣatraviśeṣavācin See More
tṛtīyāsamarthavibhaktiḥ anuvartate. tena iti tṛtīyāsamarthād nakṣatraviśeṣavācinaḥ
śabdād yuktaḥ ityetasminnarthe yathāvihitaṃ pratyayo bhavati. yo 'sau yuktaḥ.
kālaścet sa bhavati. kathaṃ punar nakṣatreṇa puṣyādinā kālo yujyate? puṣyādisamīpasthe
candramasi vartamānāḥ puṣyādiśabdāḥ pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ.
puṣyasamīpasthena candramasā yuktaḥ ityarthaḥ. pauṣī rātriḥ. pauṣamahaḥ. māghī rātriḥ.
māghamahaḥ. nakṣatreṇa iti kim? candramasā yuktā rātriḥ. kālaḥ iti kim? puṣyeṇa
yuktaścandramāḥ.
Kāśikāvṛttī2: nakṣatreṇa yuktaṃ kālaḥ 4.2.3 tṛtīyāsamarthavibhaktiḥ anuvartate. tena iti tṛtī See More
nakṣatreṇa yuktaṃ kālaḥ 4.2.3 tṛtīyāsamarthavibhaktiḥ anuvartate. tena iti tṛtīyāsamarthād nakṣatraviśeṣavācinaḥ śabdād yuktaḥ ityetasminnarthe yathāvihitaṃ pratyayo bhavati. yo 'sau yuktaḥ. kālaścet sa bhavati. kathaṃ punar nakṣatreṇa puṣyādinā kālo yujyate? puṣyādisamīpasthe candramasi vartamānāḥ puṣyādiśabdāḥ pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ. puṣyasamīpasthena candramasā yuktaḥ ityarthaḥ. pauṣī rātriḥ. pauṣamahaḥ. māghī rātriḥ. māghamahaḥ. nakṣatreṇa iti kim? candramasā yuktā rātriḥ. kālaḥ iti kim? puṣyeṇa yuktaścandramāḥ.
Nyāsa2: nakṣatreṇa yuktaḥ kālaḥ. , 4.2.3 iha kālaṃ kriyātmānaṃ kecidicchinti, apare drav See More
nakṣatreṇa yuktaḥ kālaḥ. , 4.2.3 iha kālaṃ kriyātmānaṃ kecidicchinti, apare dravyātmānamākāśādikalpam. darśanadvayamapi caitadihāśrayitumayuktam. pūrvasmin darśane samāśrīyamāṇe sūryādidravayāntarsayāyāṃ vā kriyāyā nakṣatreṇa yogaḥ syāt? ātmasthāyā vā? pūrvasyāstāvanna sambhavati, arthāntarāsamavāyāt. anyathā hrākāśādayo'pi kriyāvantaḥ syu. na hrarthāntarasamavāyinyā api kriyāyā dravyāntareṇa yogaḥ syāt. ātmasthāyāstu kriyāyā vidyate nakṣatreṇa yogaḥ, kintu yuktagrahaṇaṃ viśeṣaṇaṃ nopapadyate; vyavacchedyābhāvāt. na hi puṣyādisthāyāḥ kālasya puṣyādibhiḥ kadācidyogo yujyate yadvyavacchedārthaṃ yuktagrahaṇaṃ kriyate. evaṃ tāvat "kriyā kālaḥ" ityetaddarsanamatrāśrayitumayuktam. dvitīyamapyayuktameva; yasmāt kālaviśeṣāvadhāraṇaheturiha yogo'bhipretaḥ. tathā hi kālaviśeṣāvadhāraṇārthameva pauṣītyādiloke prayujyate. sa caivaṃvidho yogastayoreva bhavatīti yayoḥ sannikarṣaviprakarṣe staḥ, yathā-- puṣyacandramasoḥ. tayorhi kadācit sannikarṣo bhavati, tadācidviprakarṣaḥ. na ca nakṣatrakālayoḥ kadācit sannikarṣaviprakarṣaiḥ staḥ,tayornityatvādityetaccetasi kṛtvāha-- "kathaṃ punaḥ" itya#ādi. na kathañcidityabhiprāyaḥ. nakṣatranikaṭavartini candramasi vatrtamānaḥ sūtre nakṣatraśabda upātta ityetat sūcayannāha-- "puṣyādisamīpasthe" ityādi. yataiva hi sāmīpyāt "gaṅgāyāṃ ghoṣaḥ" iti gaṅgāsamīpasthe deśe gaṅgāśabdo vatrtate, tathehāpi puṣyadayo nakṣatraviśeṣavācinaḥ śabdāḥ puṣyādisamīpasthe candramasi vatrtante. tena tatraiva vatrtamānāḥ pratyayamutpādayanti. tena pukhyādisamīpasthacandramasā kālasya viśeṣāvadhāraṇaheturyoga upapadyate. tadavasthasya candramasaḥ kādācitkatvāt. puṣyasamīpasthena candramasā yukta ityarthaḥ; tadavasthe candramasi puṣyaśabdasya vṛtteḥ. "pauṣī" iti. "sūryatiṣyāgastyamastyānāṃ ya upadhāyāḥ 6.4.149 ityatra "{tiṣyapuṣyayornakṣatrāṇi yalopaḥ" iti mu.pāṭha.} tiṣyapuṣyayornakṣatrāṇi" (vā.808) iti vacanādyalopaḥ॥
Laghusiddhāntakaumudī1: aṇ syāt. (tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam). puṣyeṇa yuktaṃ
pauṣamahaḥ Sū #1037
Laghusiddhāntakaumudī2: nakṣatreṇa yuktaḥ kālaḥ 1037, 4.2.3 aṇ syāt. (tiṣyapuṣyayornakṣatrāṇi yalopa iti See More
nakṣatreṇa yuktaḥ kālaḥ 1037, 4.2.3 aṇ syāt. (tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam). puṣyeṇa yuktaṃ pauṣamahaḥ॥
Bālamanoramā1: nakṣatreṇa. asminnarthe prathamoccāritānnakṣatravācakācchabdāt
prāgdīvyatīyāḥ p Sū #1186 See More
nakṣatreṇa. asminnarthe prathamoccāritānnakṣatravācakācchabdāt
prāgdīvyatīyāḥ pratyayā yathāyathaṃ syurityarthaḥ. nakṣatrayuktaścandramā-
nakṣatraśabdena vivakṣitaḥ. puṣyeṇa yuktamiti. puṣyayuktacandramasā yuktamityarthaḥ.
pauṣamahariti. puṣyaśabdādaṇi `tiṣyapuṣyayornakṣatrā'ṇi yalopaḥ' iti yalopaḥ. pauṣī
rātririti. puṣyayuktacandramasā yuktetyarthaḥ. aṇi yalope `ṭiḍḍhe'ti ṅīp.
nakṣatreṇeti kim ?. candreṇa yuktā rātriḥ. kālaḥ kim ?.
puṣyeṇayuktaścandramāḥ.
Bālamanoramā2: nakṣatreṇa yuktaḥ kālaḥ 1186, 4.2.3 nakṣatreṇa. asminnarthe prathamoccāritānnakṣ See More
nakṣatreṇa yuktaḥ kālaḥ 1186, 4.2.3 nakṣatreṇa. asminnarthe prathamoccāritānnakṣatravācakācchabdāt prāgdīvyatīyāḥ pratyayā yathāyathaṃ syurityarthaḥ. nakṣatrayuktaścandramā-nakṣatraśabdena vivakṣitaḥ. puṣyeṇa yuktamiti. puṣyayuktacandramasā yuktamityarthaḥ. pauṣamahariti. puṣyaśabdādaṇi "tiṣyapuṣyayornakṣatrā'ṇi yalopaḥ" iti yalopaḥ. pauṣī rātririti. puṣyayuktacandramasā yuktetyarthaḥ. aṇi yalope "ṭiḍḍhe"ti ṅīp. nakṣatreṇeti kim?. candreṇa yuktā rātriḥ. kālaḥ kim?. puṣyeṇayuktaścandramāḥ.
Tattvabodhinī1: nakṣatreṇa. nakṣatravācakāḥ śabdā vṛttiviṣaye tadyuktaṃ candramasamabhidadhānāḥ Sū #982 See More
nakṣatreṇa. nakṣatravācakāḥ śabdā vṛttiviṣaye tadyuktaṃ candramasamabhidadhānāḥ
pratyayaṃ labhante. puṣyeṇeti. puṣyasamīpasthena candramasetyarthaḥ. evaṃ ca pauṣamaha
ityādivyavahāraḥ saṅgacchate. sarveṣāmapyahnāṃ puṣyayogasattve'pi
tatsamīpasthacandramasā yogasyā'sarvatrikatvāt. nakṣatreṇeti kim?. candreṇa
yuktā rātriḥ. kālaḥ kim?. puṣyeṇa yuktaścandraḥ.
Tattvabodhinī2: nakṣatreṇa yuktaḥ kālaḥ 982, 4.2.3 nakṣatreṇa. nakṣatravācakāḥ śabdā vṛttiviṣaye See More
nakṣatreṇa yuktaḥ kālaḥ 982, 4.2.3 nakṣatreṇa. nakṣatravācakāḥ śabdā vṛttiviṣaye tadyuktaṃ candramasamabhidadhānāḥ pratyayaṃ labhante. puṣyeṇeti. puṣyasamīpasthena candramasetyarthaḥ. evaṃ ca pauṣamaha ityādivyavahāraḥ saṅgacchate. sarveṣāmapyahnāṃ puṣyayogasattve'pi tatsamīpasthacandramasā yogasyā'sarvatrikatvāt. nakṣatreṇeti kim(). candreṇa yuktā rātriḥ. kālaḥ kim(). puṣyeṇa yuktaścandraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents