Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नक्षत्रेण युक्तः कालः nakṣatreṇa yuktaḥ kālaḥ
Individual Word Components: nakṣatreṇa yuktaḥ kālaḥ
Sūtra with anuvṛtti words: nakṣatreṇa yuktaḥ kālaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tena (4.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((aṇ)) already ordained I5.1.83 comes after a word in the instrumental case in construction, which is the name of a lunar mansion, to signify a time connected with the asterism. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83 is introduced after 3.1.2 a nominal stem 1.1] denoting a constellation (nákṣatr-eṇa) [ending in 1.1.72 the third sUP triplet 1] to denote the time (kālá-ḥ) of conjunction (yuk-tá-ḥ with the moon). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.1


Commentaries:

Kāśikāvṛttī1: tṛtīyāsamarthavibhaktiḥ anuvartate. tena iti tṛtīyāsamarthād nakṣatraveṣavācin   See More

Kāśikāvṛttī2: nakṣatreṇa yuktaṃ kālaḥ 4.2.3 tṛtīyāsamarthavibhaktiḥ anuvartate. tena iti tṛ   See More

Nyāsa2: nakṣatreṇa yuktaḥ kālaḥ. , 4.2.3 iha kālaṃ kriyātmānaṃ kecidicchinti, apare drav   See More

Laghusiddhāntakaumudī1: aṇ syāt. (tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam). puṣyeṇa yuktaṃ pauṣamahaḥ Sū #1037

Laghusiddhāntakaumudī2: nakṣatreṇa yuktaḥ kālaḥ 1037, 4.2.3 aṇ syāt. (tiṣyapuṣyayornakṣatrāṇi yalopa iti   See More

Bālamanoramā1: nakṣatreṇa. asminnarthe prathamoccāritānnakṣatravācakācchabdāt prāgdīvyatīyāḥ p Sū #1186   See More

Bālamanoramā2: nakṣatreṇa yuktaḥ kālaḥ 1186, 4.2.3 nakṣatreṇa. asminnarthe prathamoccāritānnakṣ   See More

Tattvabodhinī1: nakṣatreṇa. nakṣatravācakāḥ śabdā vṛttiviṣaye tadyuktaṃ candramasamabhidadhānāḥ Sū #982   See More

Tattvabodhinī2: nakṣatreṇa yuktaḥ kālaḥ 982, 4.2.3 nakṣatreṇa. nakṣatravācakāḥ śabdā vṛttiviṣaye   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions