Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अपोनप्त्रपान्नप्तृभ्यां घः aponaptrapānnaptṛbhyāṃ ghaḥ
Individual Word Components: aponaptrapānnaptṛbhyām ghaḥ
Sūtra with anuvṛtti words: aponaptrapānnaptṛbhyām ghaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), sā (4.2.24), asya (4.2.24), devatā (4.2.24)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix ((gha)) comes after the words 'aponapt{r}i' and 'apannapt{r}i in the sense of 'that its deity ' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] gha is introduced [after 3.1.2 the nominal stems 1] apó-náptr̥- and apāṁ-náptr̥- `n.pr. of divinities' [ending in 1.1.72 the first sUP triplet to denote `he is its divinity 24]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.24


Commentaries:

Kāśikāvṛttī1: aponaptṛ apāṃnaptṛ ityetābhyāṃ ghaḥ pratyayo bhavati sā 'sya devatā ityasmin viṣ   See More

Kāśikāvṛttī2: aponaptrapāṃnaptṛbhyāṃ ghaḥ 4.2.27 aponaptṛ apāṃnaptṛ ityetābhyāṃ ghapratyayo   See More

Nyāsa2: aponaptrapānnaptṛbhyāṃ ghaḥ. , 4.2.26 aponapāt, apānnapāditi yadyete devatānāmad   See More

Bālamanoramā1: aponaptrapāṃnapatṛbhyāṃ ghaḥ. pratyayasaṃniyogeneti. ghapratyayasaṃniyogena apo Sū #1210   See More

Bālamanoramā2: aponaptrapānnaptṛbhyāṃ ghaḥ 1210, 4.2.26 aponaptrapāṃnapatṛbhyāṃ ghaḥ. pratyayas   See More

Tattvabodhinī1: uktaṃ rupamiti. `napāt'ityasya `nṛpta'iti rūpamityarthaḥ. śataṃ rud Sū #997   See More

Tattvabodhinī2: apomaptrapānnaptṛbhyāṃ ghaḥ 997, 4.2.26 uktaṃ rupamiti. "napātityasya &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions