Kāśikāvṛttī1: aponaptṛ apāṃnaptṛ ityetābhyāṃ ghaḥ pratyayo bhavati sā 'sya devatā ityasmin
viṣ See More
aponaptṛ apāṃnaptṛ ityetābhyāṃ ghaḥ pratyayo bhavati sā 'sya devatā ityasmin
viṣaye. aṇo 'pavādaḥ. aponaptriyaṃ haviḥ, apāṃnaptriyam. aponapādapāṃnapāditi devatāyā
nāmadheye ete. tayos tu patyayasanniyogena rūpam idaṃ nipatyate.
Kāśikāvṛttī2: aponaptrapāṃnaptṛbhyāṃ ghaḥ 4.2.27 aponaptṛ apāṃnaptṛ ityetābhyāṃ ghaḥ pratyayo See More
aponaptrapāṃnaptṛbhyāṃ ghaḥ 4.2.27 aponaptṛ apāṃnaptṛ ityetābhyāṃ ghaḥ pratyayo bhavati sā 'sya devatā ityasmin viṣaye. aṇo 'pavādaḥ. aponaptriyaṃ haviḥ, apāṃnaptriyam. aponapādapāṃnapāditi devatāyā nāmadheye ete. tayos tu patyayasanniyogena rūpam idaṃ nipatyate.
Nyāsa2: aponaptrapānnaptṛbhyāṃ ghaḥ. , 4.2.26 aponapāt, apānnapāditi yadyete devatānāmad See More
aponaptrapānnaptṛbhyāṃ ghaḥ. , 4.2.26 aponapāt, apānnapāditi yadyete devatānāmadheyetat kathametadvilakṣaṇaṃ prakṛtirūpaṃ sūtre śrūyate? ityāha--"tayostu pratyayasanniyogena" ityādi॥
Bālamanoramā1: aponaptrapāṃnapatṛbhyāṃ ghaḥ. pratyayasaṃniyogeneti. ghapratyayasaṃniyogena
apo Sū #1210 See More
aponaptrapāṃnapatṛbhyāṃ ghaḥ. pratyayasaṃniyogeneti. ghapratyayasaṃniyogena
aponapācchabdasya aponaptṛbhāvaḥ, apāṃnapācchabdasya apāṃnaptṛbhāvaśca nipātyata
ityarthaḥ. ata eveti. ghapratyayasaṃniyogenaiva uktādeśavidherityarthaḥ. atra
ghapratyayā'bhāvānnoktādeśāviti bhāvaḥ.
Bālamanoramā2: aponaptrapānnaptṛbhyāṃ ghaḥ 1210, 4.2.26 aponaptrapāṃnapatṛbhyāṃ ghaḥ. pratyayas See More
aponaptrapānnaptṛbhyāṃ ghaḥ 1210, 4.2.26 aponaptrapāṃnapatṛbhyāṃ ghaḥ. pratyayasaṃniyogeneti. ghapratyayasaṃniyogena aponapācchabdasya aponaptṛbhāvaḥ, apāṃnapācchabdasya apāṃnaptṛbhāvaśca nipātyata ityarthaḥ. ata eveti. ghapratyayasaṃniyogenaiva uktādeśavidherityarthaḥ. atra ghapratyayā'bhāvānnoktādeśāviti bhāvaḥ.
Tattvabodhinī1: uktaṃ rupamiti. `napāt'ityasya `nṛpta'iti rūpamityarthaḥ.
śataṃ rudrā Sū #997 See More
uktaṃ rupamiti. `napāt'ityasya `nṛpta'iti rūpamityarthaḥ.
śataṃ rudrā iti. śataśabdo'nantavacanaḥ. saumiti. `halastaddhitasye'ti yalopaḥ.
Tattvabodhinī2: apomaptrapānnaptṛbhyāṃ ghaḥ 997, 4.2.26 uktaṃ rupamiti. "napātityasya " See More
apomaptrapānnaptṛbhyāṃ ghaḥ 997, 4.2.26 uktaṃ rupamiti. "napātityasya "nṛpta"iti rūpamityarthaḥ.śatarudrāddhaśca. śataṃ rudrā iti. śataśabdo'nantavacanaḥ. saumiti. "halastaddhitasye"ti yalopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents