Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: साऽस्मिन् पौर्णमासीति (संज्ञायाम्) sā'smin paurṇamāsīti (saṃjñāyām)
Individual Word Components: sā asmin paurṇamāsi iti (saṃjñāyām)
Sūtra with anuvṛtti words: sā asmin paurṇamāsi iti (saṃjñāyām) pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix ((aṇ)) comes after the name of a fullmoon-night, to denote the division of time in which the night falls. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72] the first sUP triplet (sā) and denoting the name of the full-moon night (paurṇamāsī) to designate a name (saṁjñā-yām) of the period in which that full-moon night falls. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: sā iti prathamāsamarthādasminniti saptamyarthe yathāvihitaṃ pratyayo bhavati, ya   See More

Kāśikāvṛttī2: sā 'smin paurṇamāsī iti saṃjñāyām 4.2.21 sā iti prathamāsamarthādasminniti sapt   See More

Nyāsa2: sāsminpaurṇamāsīti saṃjñāyām. , 4.2.20 "tataścedvivakṣā bhavati" iti.    See More

Bālamanoramā1: some matter missing—–continue—itiśabdāditi. etacca bhāṣye sthitam. pauṣīti. puṣ Sū #1204   See More

Bālamanoramā2: kṣīrāḍḍhañ 1203, 4.2.20 some matter missing.

Tattvabodhinī1: sāsmin. seti prathamāntadasminniti saptamyantārthe pratyayaḥ syādyaḥ prathant Sū #995   See More

Tattvabodhinī2: sāsminpaurṇamāsīti 995, 4.2.20 sāsmin. seti prathamāntadasminniti saptamyantārth   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions