Kāśikāvṛttī1: sā iti prathamāsamarthādasminniti saptamyarthe yathāvihitaṃ pratyayo bhavati, ya See More
sā iti prathamāsamarthādasminniti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat
prathamāsamarthaṃ paurṇamāsī ced bhavati. itikaraṇaḥ tataśced vivakṣā bhavati. saṃjñāyām iti
samudāyopādhiḥ, pratyayāntena cet saṃjñā gamyate iti. māsārdhamāsasaṃvatsarāṇām eṣā
saṃjñā. pauṣī paurṇamāsī asmin pauṣo māsaḥ. pauṣo 'rdhamāsaḥ. pauṣaḥ saṃvatsaraḥ. iha na
bhavati, pauṣī paurṇamāsī asmin daśarātre iti. bhṛtakamāse ca na bhavati. itikaraṇasya
saṃjñāśabdasya ca tulyam eva phalaṃ prayogānusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate?
saṃjñāśabdena tulyatām iti karaṇasya jñāpayituṃ, na hyayaṃ loke tathā prasiddhaḥ.
saṃjñārthatve tu samprati jñāpite yat tatra tatra ucyate itikaraṇas tataśced
vivakṣā iti tadupapannaṃ bhavati. atha paurṇamāsī iti ko 'yaṃ śabdaḥ. pūrṇamāsādaṇ
paurṇamāsī. athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī. mā iti candra
ucyate.
Kāśikāvṛttī2: sā 'smin paurṇamāsī iti saṃjñāyām 4.2.21 sā iti prathamāsamarthādasminniti sapt See More
sā 'smin paurṇamāsī iti saṃjñāyām 4.2.21 sā iti prathamāsamarthādasminniti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ paurṇamāsī ced bhavati. itikaraṇaḥ tataśced vivakṣā bhavati. saṃjñāyām iti samudāyopādhiḥ, pratyayāntena cet saṃjñā gamyate iti. māsārdhamāsasaṃvatsarāṇām eṣā saṃjñā. pauṣī paurṇamāsī asmin pauṣo māsaḥ. pauṣo 'rdhamāsaḥ. pauṣaḥ saṃvatsaraḥ. iha na bhavati, pauṣī paurṇamāsī asmin daśarātre iti. bhṛtakamāse ca na bhavati. itikaraṇasya saṃjñāśabdasya ca tulyam eva phalaṃ prayogānusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate? saṃjñāśabdena tulyatām iti karaṇasya jñāpayituṃ, na hyayaṃ loke tathā prasiddhaḥ. saṃjñārthatve tu samprati jñāpite yat tatra tatra ucyate itikaraṇas tataśced vivakṣā iti tadupapannaṃ bhavati. atha paurṇamāsī iti ko 'yaṃ śabdaḥ. pūrṇamāsādaṇ paurṇamāsī. athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī. mā iti candra ucyate.
Nyāsa2: sāsminpaurṇamāsīti saṃjñāyām. , 4.2.20 "tataścedvivakṣā bhavati" iti. See More
sāsminpaurṇamāsīti saṃjñāyām. , 4.2.20 "tataścedvivakṣā bhavati" iti. tata iti pratyayānto nirdiśyate. etaduktaṃ bhavati-- yadi pratyayāntālloke'sya vivakṣā bhavatyevaṃ pratyayo bhavati; nānyathetyarthaḥ. "pratyayāntena ca" ityādinā saṃjñāyāḥ samudāyopādhitvaṃ spaṣṭīkaroti. "eṣā saṃjñā" iti. yā pratyayāntena gamyate. "pauṣī" iti. "nakṣatreṇa yuktaḥ kālaḥ" 4.2.3 ityaṇ, tadantānṅīp.
"iha na bhavati" iti. saṃjñāyā anavagamyamānatvāt. na hi daśarātrasya pratyayāntāḥ saṃjñā, nāpi bhṛtakamāsasya. kiṃ tat tulyaṃ phalamityāha-- "prayogānusaraṇam" iti. prayogānusaraṇaṃ prayogopalakṣaṇamityarthaḥ. saṃjñāgrahaṇe hretat kriyate-- prayogamupalakṣya yatra prayogo dṛśyate māsārdhamāsasaṃvatsareṣu tatra pratyaya utpādayituvyaḥ, na tu bhṛtakamāsādau. iti karaṇenāpyetadeva kriyate. tathā hi-- pratyayāntādyadi lokasyārthavivakṣā bhavati, evaṃ hi pratyaya utpādayitavyaḥ, nānyatheti. evamarthamitikaraṇa upādīyate, tataśca lokavivakṣā māsārdhamāsasaṃvatsaraviṣayā bhavati, evaṃ hi na bhṛtakamāsādiviṣayā. tasmāt proyagānusaraṇam, ubhayorapi phalaṃ tulyameva. "saṃjñā" ityādi. nanu ca yathā saṃjñāśabdaḥ prayogānusaraṇaphalatayā loke prasiddhaḥ, tathetikaraṇo'pi, tatkimarthamiha tasya tena tulyatvameva jñāyate? ityāha--- "na hrayam" ityādi. tathā hi-- loke'yaṃ saṃjñāśabdaḥ prayogānusaraṇaphalatvena yathā prasiddhaḥ, na tathetikaraṇaḥ. tasmādasya tena tulyatā jñāpiteti bhāvaḥ. "saṃjñārthatveṭa ityādinā jñāpanasya prayojanaṃ darśayati. saṃjñayā tulyo'rtho yasya sa saṃjñārthaḥ. samāsena gamyamānatvāt tulyaśabdo na prayujyate, yathā "rucyarthānām" 1.4.33 ityatra rucinā samānaśabda iti bhāvaḥ. saṃjñārthasya bhāvaḥ = saṃjñārthatvam. arthaśabdaścāyaṃ prayojanavacanaḥ. "tadupapannaṃ bhavati" iti. yata eva saṃjñāśabdenetikaraṇasya tulyārthatā jñāpitā tena yatra yatra prayogānusāraṇārthaṃ itikaraṇaḥ, tatastataśca vivakṣā bhavatītyucyate-- tadupapannaṃ bhavatīti; itakaraṇasya saṃjñāprayojanatvāt.
"pūrṇamāsādaṇ" iti. pūrṇo māso yasyaṃ tithāviti tatrārthe bahuvrīhiḥ. asmādeva nipatānādaṇ. pūrṇamāsasyeyaṃ "paurṇamāsī". "tasyedam" 4.3.120 ityaṇ. tithiviśeṣasyeyaṃ saṃjñā. vyatpattistu yathākathañcit katrtavyāḥ॥
Bālamanoramā1: some matter missing—–continue—itiśabdāditi. etacca bhāṣye
sthitam. pauṣīti. puṣ Sū #1204 See More
some matter missing—–continue—itiśabdāditi. etacca bhāṣye
sthitam. pauṣīti. puṣyeṇa yuktā pauṣī paurṇamāsī, sā yasminmāse sa pauṣo māsaḥ.
pauṣīśabdādaṇi `yasyeti ce'ti īkāralopaḥ. evaṃ maghābhiryuktā paurṇamāsī māghī, sā
yasminsa māgho māsaḥ. tathā phālguna ityādi. saṃjñāyāṃ kim ?. pauṣī paurṇamāsī
asminpañcadaśarātre.
Bālamanoramā2: kṣīrāḍḍhañ 1203, 4.2.20 some matter missing.
Tattvabodhinī1: sāsmin. seti prathamāntadasminniti saptamyantārthe pratyayaḥ syādyaḥ
prathamānt Sū #995 See More
sāsmin. seti prathamāntadasminniti saptamyantārthe pratyayaḥ syādyaḥ
prathamāntārthaḥ sa cetpaurṇamasī bhavanati. itiśabdāditi. sa hi laukirkī
vivakṣāmanusārayati. vṛttikṛtā tu sūtre eva `saṃjñāyā'miti prakṣiptam.
paurṇamāsīti. pūrṇo māso'syāṃ tithāviti bahuvrīhau
prajñāditvātsvārthiko'ṇīti haradattādayaḥ. `tadasminvartate'ityadhikāre
`pūrṇamāsādaṇ vaktavyaḥ'iti vārtikaṃ na kartavyamiti tadāśayaḥ.
Tattvabodhinī2: sāsminpaurṇamāsīti 995, 4.2.20 sāsmin. seti prathamāntadasminniti saptamyantārth See More
sāsminpaurṇamāsīti 995, 4.2.20 sāsmin. seti prathamāntadasminniti saptamyantārthe pratyayaḥ syādyaḥ prathamāntārthaḥ sa cetpaurṇamasī bhavanati. itiśabdāditi. sa hi laukirkī vivakṣāmanusārayati. vṛttikṛtā tu sūtre eva "saṃjñāyā"miti prakṣiptam. paurṇamāsīti. pūrṇo māso'syāṃ tithāviti bahuvrīhau prajñāditvātsvārthiko'ṇīti haradattādayaḥ. "tadasminvartate"ityadhikāre "pūrṇamāsādaṇ vaktavyaḥ"iti vārtikaṃ na kartavyamiti tadāśayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents