Kāśikāvṛttī1: parvataśabdāc chaḥ pratyayo bhavati śaiṣikaḥ. aṇo 'pavadaḥ. parvatīyo rājā. parv See More
parvataśabdāc chaḥ pratyayo bhavati śaiṣikaḥ. aṇo 'pavadaḥ. parvatīyo rājā. parvatīyaḥ
puruṣaḥ.
Kāśikāvṛttī2: parvatāc ca 4.2.143 parvataśabdāc chaḥ pratyayo bhavati śaiṣikaḥ. aṇo 'pavadaḥ. See More
parvatāc ca 4.2.143 parvataśabdāc chaḥ pratyayo bhavati śaiṣikaḥ. aṇo 'pavadaḥ. parvatīyo rājā. parvatīyaḥ puruṣaḥ.
Nyāsa2: parvatācca. , 4.2.142
Bālamanoramā1: parvatācca–ityādi spaṣṭam. yuṣmadasmado. yuṣmadasmacchabdayoriha
śabdasvarūpapa Sū #1348 See More
parvatācca–ityādi spaṣṭam. yuṣmadasmado. yuṣmadasmacchabdayoriha
śabdasvarūpaparatvāt `tyadādīni sarvairnitya'mityekaśeṣo na bhavati. pañcamyarthe
ṣaṣṭhī. yuṣmacchavdādasmacchabdācca jātādyartheṣu khañsyādityarthaḥ. cācchaḥ.
gartottarapadādityadhikṛtaḥ chaścakāreṇa samuccīyata ityarthaḥ.
Bālamanoramā2: parvatācca 1348, 4.2.142 parvatācca--ityādi spaṣṭam. yuṣmadasmado. yuṣmadasmacch See More
parvatācca 1348, 4.2.142 parvatācca--ityādi spaṣṭam. yuṣmadasmado. yuṣmadasmacchabdayoriha śabdasvarūpaparatvāt "tyadādīni sarvairnitya"mityekaśeṣo na bhavati. pañcamyarthe ṣaṣṭhī. yuṣmacchavdādasmacchabdācca jātādyartheṣu khañsyādityarthaḥ. cācchaḥ. gartottarapadādityadhikṛtaḥ chaścakāreṇa samuccīyata ityarthaḥ.
Tattvabodhinī1: parvatīya iti. `tatra janyaṃ raghorghoraṃ pārvatīyairgaṇairabhū'dityatra t Sū #1064 See More
parvatīya iti. `tatra janyaṃ raghorghoraṃ pārvatīyairgaṇairabhū'dityatra tu
`parvatīyasya rājña ime' ityarthe chāntādaṇ.
Tattvabodhinī2: parvatācca 1064, 4.2.142 parvatīya iti. "tatra janyaṃ raghorghoraṃ pārvatīy See More
parvatācca 1064, 4.2.142 parvatīya iti. "tatra janyaṃ raghorghoraṃ pārvatīyairgaṇairabhū"dityatra tu "parvatīyasya rājña ime" ityarthe chāntādaṇ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents