Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पर्वताच्च parvatācca
Individual Word Components: parvatāt ca
Sūtra with anuvṛtti words: parvatāt ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (4.2.137)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((cha)) comes after the word ((parvata)) in the remaining sensed Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 cha 137] is also (ca) introduced [after 3.1.2 the nominal stem 1.1] párvata- `hill, mountain' [to denote previously unspecified meanings 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.119


Commentaries:

Kāśikāvṛttī1: parvataśabdāc chaḥ pratyayo bhavati śaiṣikaḥ. aṇo 'pavadaḥ. parvatīyo . parv   See More

Kāśikāvṛttī2: parvatāc ca 4.2.143 parvataśabdāc chaḥ pratyayo bhavati śaiṣikaḥ. aṇo 'pavadaḥ.   See More

Nyāsa2: parvatācca. , 4.2.142

Bālamanoramā1: parvatācca–ityādi spaṣṭam. yuṣmadasmado. yuṣmadasmacchabdayoriha śabdasvapapa Sū #1348   See More

Bālamanoramā2: parvatācca 1348, 4.2.142 parvatācca--ityādi spaṣṭam. yuṣmadasmado. yuṣmadasmacch   See More

Tattvabodhinī1: parvatīya iti. `tatra janyaṃ raghorghoraṃ pārvatīyairgaṇairabhū'dityatra t Sū #1064   See More

Tattvabodhinī2: parvatācca 1064, 4.2.142 parvatīya iti. "tatra janyaṃ raghorghorarvatīy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions