Kāśikāvṛttī1: gaha ityevam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ. aṇāderapa See More
gaha ityevam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ. aṇāderapavādaḥ.
gahīyaḥ. antaḥsthīyaḥ. deśādhikāre 'pi saṃbhavāpekṣaṃ viśeṣaṇaṃ, na sarveṣām. madhyamadhyamaṃ
cāṇ caraṇe iti paṭhyate, tasyāyamarthaḥ. madhyaśabdaḥ pratyayasaṃniyogena madhyamam āpadyate.
madhyamīyāḥ. caraṇe tu pratyayarthe aṇ bhavati, mādhyamāḥ iti. tadetad viśeṣa eva
smaryate. pṛthivīmadhyasya madhyamabhāvaḥ. caraṇasambandhena nivāsalakṣaṇo 'ṇiti ca.
mukhapārśvatasor lopaśca. mukhatīyam. pārśvatīyam. kugjanasya parasya ca. janakīyam.
parakīyam. devasya ca iti vaktavyam. devakīyam. veṇukādibhyaś chaṇ vaktavyaḥ. ākṛtigaṇo
'yam. vaiṇukīyam. vaitrakīyam. auttarapadakīyam. prāsthakīyam. mādhyamakīyam. gaha.
antaḥstha. sama. viṣama. madhyamadhyamaṃ cāṇ caraṇe. uttama. aṅga. vaṅga. magadha. pūrvapkṣa.
aparapakṣa. adhamaśākha. uttamaśākha. samānaśākha. ekagrāma. ekavṛkṣa. ekapalāśa. eṣvagra. iṣvanī.
avasyandī. kāmaprastha. khāḍāyani. kāveraṇi śaiśiri. śauṅgi. āsuri. āhiṃsi. āmitri.
vyāḍi. vaidaji. bhauji. āḍhyaśvi. ānṛśaṃsi. sauvi. pāraki. agniśarman. devaśarman.
śrauti. āraṭaki. vālmīki. kṣemavṛddhin. uttara. antara. mukhapārśvatasorlopaḥ.
janaparayoḥ kukca. devasya ca. veṇukādibhyaś chaṇ. gahādiḥ.
Kāśikāvṛttī2: gahā'dibhyaś ca 4.2.138 gaha ityevam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bh See More
gahā'dibhyaś ca 4.2.138 gaha ityevam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ. aṇāderapavādaḥ. gahīyaḥ. antaḥsthīyaḥ. deśādhikāre 'pi saṃbhavāpekṣaṃ viśeṣaṇaṃ, na sarveṣām. madhyamadhyamaṃ cāṇ caraṇe iti paṭhyate, tasyāyamarthaḥ. madhyaśabdaḥ pratyayasaṃniyogena madhyamam āpadyate. madhyamīyāḥ. caraṇe tu pratyayarthe aṇ bhavati, mādhyamāḥ iti. tadetad viśeṣa eva smaryate. pṛthivīmadhyasya madhyamabhāvaḥ. caraṇasambandhena nivāsalakṣaṇo 'ṇiti ca. mukhapārśvatasor lopaśca. mukhatīyam. pārśvatīyam. kugjanasya parasya ca. janakīyam. parakīyam. devasya ca iti vaktavyam. devakīyam. veṇukādibhyaś chaṇ vaktavyaḥ. ākṛtigaṇo 'yam. vaiṇukīyam. vaitrakīyam. auttarapadakīyam. prāsthakīyam. mādhyamakīyam. gaha. antaḥstha. sama. viṣama. madhyamadhyamaṃ cāṇ caraṇe. uttama. aṅga. vaṅga. magadha. pūrvapkṣa. aparapakṣa. adhamaśākha. uttamaśākha. samānaśākha. ekagrāma. ekavṛkṣa. ekapalāśa. eṣvagra. iṣvanī. avasyandī. kāmaprastha. khāḍāyani. kāveraṇi śaiśiri. śauṅgi. āsuri. āhiṃsi. āmitri. vyāḍi. vaidaji. bhauji. āḍhyaśvi. ānṛśaṃsi. sauvi. pāraki. agniśarman. devaśarman. śrauti. āraṭaki. vālmīki. kṣemavṛddhin. uttara. antara. mukhapārśvatasorlopaḥ. janaparayoḥ kukca. devasya ca. veṇukādibhyaś chaṇ. gahādiḥ.
Laghusiddhāntakaumudī1: gahīyaḥ.. Sū #1081
Laghusiddhāntakaumudī2: gahādibhyaśca 1081, 4.2.137 gahīyaḥ॥
Bālamanoramā1: gahādibhyaśca. gahīya iti. gaho deśa viśeṣaḥ. mukhapār\ufffdoti. gahādigaṇasūtr Sū #1343 See More
gahādibhyaśca. gahīya iti. gaho deśa viśeṣaḥ. mukhapār\ufffdoti. gahādigaṇasūtram.
`mukhapār\ufffdo'ti luptaṣaṣṭhīkaṃ padam. tasantayoretayorantyasya lopaśca. cācchaḥ.
asambhavādatra janapadasyeti na sambadhyate. kugjanasyeti. gaṇasūtramidam. janaśabdasya
paraśabdasya ca kugāgamaḥ syāt. cācchaḥ. atrāpi deśa iti na sambadhyate. devasya ca.
idamapi gaṇasūtram cātkukchaśca. `devādyañañau' ityasyāpavādaḥ. `daivānugraha' iti
bhāṣyaprayogāddaivamityapi sādhu. svakīyamiti. gahāditvācchaḥ, kukca. svaśabdo'pi
gahādiḥ, āgamaśāstrasyā'nityatvātsvīyam.
Bālamanoramā2: gahādibhyaśca 1343, 4.2.137 gahādibhyaśca. gahīya iti. gaho deśa viśeṣaḥ. mukhap See More
gahādibhyaśca 1343, 4.2.137 gahādibhyaśca. gahīya iti. gaho deśa viśeṣaḥ. mukhapār(oti. gahādigaṇasūtram. "mukhapār(o"ti luptaṣaṣṭhīkaṃ padam. tasantayoretayorantyasya lopaśca. cācchaḥ. asambhavādatra janapadasyeti na sambadhyate. kugjanasyeti. gaṇasūtramidam. janaśabdasya paraśabdasya ca kugāgamaḥ syāt. cācchaḥ. atrāpi deśa iti na sambadhyate. devasya ca. idamapi gaṇasūtram cātkukchaśca. "devādyañañau" ityasyāpavādaḥ. "daivānugraha" iti bhāṣyaprayogāddaivamityapi sādhu. svakīyamiti. gahāditvācchaḥ, kukca. svaśabdo'pi gahādiḥ, āgamaśāstrasyā'nityatvātsvīyam.
Tattvabodhinī1: gahādibhyaśca. ebhyo deśavācibhyaśchaḥ syāt. pūrvarakṣādiśabdebhyastu
deśavācit Sū #1061 See More
gahādibhyaśca. ebhyo deśavācibhyaśchaḥ syāt. pūrvarakṣādiśabdebhyastu
deśavācitvā'bhāve'pi pāṭhasāmathryācchaḥ. mukhapār\ufffdātasoriti. gaṇasūtramidam.
saptamyantābhyāmābhyāmādyāditvāttasiḥ. mukhatīyamiti. mukhe jātamityādyarthe
tasantācchaḥ. `alo'ntyasye'ti tasaḥ sakārasya lope `yasyeti ce'tya kāralopaḥ.
kugjanasyeti. idamapi gaṇasūtram. svakīyamiti.
svārthikakannantātsvaśabdādgahāderākṛtigaṇatvāccho deśavācitvā'bhāve'pi
pūrvapakṣādivadbodhyaḥ. ata eva `lubyogāprākhyānā'diti sūtre `na hi svakīyasyaiva
pratyākhyāna'miti nyāsakāroktiḥ saṅgacchate. kevalāstvaśabdādaṇeva. sauvam.
dvārādīnāṃcetyaic. etacca `dvārādīnāṃ ce'tyatra ākare udāhmatam.
`svīya'mityatra tu `prākkrīttācchaḥ'. antaraśabdāttu gahāditvācche tadantena
naśabdasya samāse svārthe kani ca `nāntarīyaka'miti bhavati. avinābhūtamityarthaḥ.
Tattvabodhinī2: gahādibhyaśca 1061, 4.2.137 gahādibhyaśca. ebhyo deśavācibhyaśchaḥ syāt. pūrvara See More
gahādibhyaśca 1061, 4.2.137 gahādibhyaśca. ebhyo deśavācibhyaśchaḥ syāt. pūrvarakṣādiśabdebhyastu deśavācitvā'bhāve'pi pāṭhasāmathryācchaḥ. mukhapār(ātasoriti. gaṇasūtramidam. saptamyantābhyāmābhyāmādyāditvāttasiḥ. mukhatīyamiti. mukhe jātamityādyarthe tasantācchaḥ. "alo'ntyasye"ti tasaḥ sakārasya lope "yasyeti ce"tya kāralopaḥ. kugjanasyeti. idamapi gaṇasūtram. svakīyamiti. svārthikakannantātsvaśabdādgahāderākṛtigaṇatvāccho deśavācitvā'bhāve'pi pūrvapakṣādivadbodhyaḥ. ata eva "lubyogāprākhyānā"diti sūtre "na hi svakīyasyaiva pratyākhyāna"miti nyāsakāroktiḥ saṅgacchate. kevalāstvaśabdādaṇeva. sauvam. dvārādīnāṃcetyaic. etacca "dvārādīnāṃ ce"tyatra ākare udāhmatam. "svīya"mityatra tu "prākkrīttācchaḥ". antaraśabdāttu gahāditvācche tadantena naśabdasya samāse svārthe kani ca "nāntarīyaka"miti bhavati. avinābhūtamityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents