Kāśikāvṛttī1: dvyacaḥ prātipadikāt prācyabharatagotrādiñantādaṇ pratyayo na bhavati. pūrveṇa
p See More
dvyacaḥ prātipadikāt prācyabharatagotrādiñantādaṇ pratyayo na bhavati. pūrveṇa
prāptaḥ pratiṣidhyate. paiṅgīyāḥ. pauṣṭhīyāḥ. caidīyāḥ. pauṣkīyāḥ. kāśīyāḥ.
pāśīyāḥ. dvyacaḥ iti kim? pānnāgārāḥ. prācyabharateṣu iti kim? dākṣāḥ.
kāśīyāḥ iti katham udāhṛtaṃ, yāvatā kāśyādibhyaṣ ṭhañ ñiṭhābhyāṃ bhavitavyam? na
etadasti. deśavācinaḥ kāśiśabdasya tatra grahaṇaṃ caidiśabdena sāhacaryāt. gotrāt tu
vṛddhācchaḥ eva bhavati. jñāpakādanyatra prācyagrahaṇena bharatagrahaṇaṃ na bhavati iti
svaśabdena bharatānām upādānaṃ kṛtam.
Kāśikāvṛttī2: na dvyacaḥ prācyabharatesu 4.2.113 dvyacaḥ prātipadikāt prācyabharatagotrādiñan See More
na dvyacaḥ prācyabharatesu 4.2.113 dvyacaḥ prātipadikāt prācyabharatagotrādiñantādaṇ pratyayo na bhavati. pūrveṇa prāptaḥ pratiṣidhyate. paiṅgīyāḥ. pauṣṭhīyāḥ. caidīyāḥ. pauṣkīyāḥ. kāśīyāḥ. pāśīyāḥ. dvyacaḥ iti kim? pānnāgārāḥ. prācyabharateṣu iti kim? dākṣāḥ. kāśīyāḥ iti katham udāhṛtaṃ, yāvatā kāśyādibhyaṣ ṭhañ ñiṭhābhyāṃ bhavitavyam? na etadasti. deśavācinaḥ kāśiśabdasya tatra grahaṇaṃ caidiśabdena sāhacaryāt. gotrāt tu vṛddhācchaḥ eva bhavati. jñāpakādanyatra prācyagrahaṇena bharatagrahaṇaṃ na bhavati iti svaśabdena bharatānām upādānaṃ kṛtam.
Nyāsa2: na dvyacaḥ prācyabharateṣu. , 4.2.112 "paiṅgīyāḥ, prauṣṭhīyāḥ"iti. prā See More
na dvyacaḥ prācyabharateṣu. , 4.2.112 "paiṅgīyāḥ, prauṣṭhīyāḥ"iti. prācyagotrodāharaṇam. "kāśīyāḥ,pāśīyāḥ"iti. bharatagotrodāharaṇam. "katham" ityādi codyam. "naitadasti" iti parihāraḥ. ubhayañcaitat,tadudāharaṇam. ubhayañcaitadanugatārtham. nanu ca bharatāḥ prācyā eva,tataḥ prācyagrahaṇenaiva teṣāṃ grahaṇaṃ bhaviṣyati, tatkimarthaṃ teṣāṃsvaśabdenopādānam? ityata āha-- "jñāpakādanyatra" ityādi. kvānyatra? "bahvaca iñaḥ prācyabharateṣu" 2.4.66 ityatra॥
Bālamanoramā1: na dvayacaḥ. prācyeṣu [pareṣu ?]bharateṣu ca gotreṣu vidyamānādiñantāt
dvyaco'ṇ Sū #1315 See More
na dvayacaḥ. prācyeṣu [pareṣu ?]bharateṣu ca gotreṣu vidyamānādiñantāt
dvyaco'ṇ na bhavatītyarthaḥ. iñaścetyaṇo'pavādaḥ. pratiṣedha ityarthaḥ. prāṣṭhīyā iti.
prāṣṭhasya gotrāpatyaṃ prāṣṭhiḥ, tasya chātrā ityarthaḥ. kāśīyā iti. kāśasya
gotrāpatyaṃ kāśiḥ, tasya chātrā ityarthaḥ. aṇo niṣedhe vṛddhācchaḥ. siṅgamiti. tena
auddālakiḥ pitā, auddālakāyanaḥ putra ityatra `iñaḥ prācā'miti bharatebyo luṅ na
bhavati.
Bālamanoramā2: na dvyacaḥ prācyabharateṣu 1315, 4.2.112 na dvayacaḥ. prācyeṣu [pareṣu?]bharateṣ See More
na dvyacaḥ prācyabharateṣu 1315, 4.2.112 na dvayacaḥ. prācyeṣu [pareṣu?]bharateṣu ca gotreṣu vidyamānādiñantāt dvyaco'ṇ na bhavatītyarthaḥ. iñaścetyaṇo'pavādaḥ. pratiṣedha ityarthaḥ. prāṣṭhīyā iti. prāṣṭhasya gotrāpatyaṃ prāṣṭhiḥ, tasya chātrā ityarthaḥ. kāśīyā iti. kāśasya gotrāpatyaṃ kāśiḥ, tasya chātrā ityarthaḥ. aṇo niṣedhe vṛddhācchaḥ. siṅgamiti. tena auddālakiḥ pitā, auddālakāyanaḥ putra ityatra "iñaḥ prācā"miti bharatebyo luṅ na bhavati.
Tattvabodhinī1: na vdcaḥ. apavāda iti. pratiṣedha itarthaḥ॥ bharatānāmagrahaṇasyeti. tena `iñaḥ Sū #1053 See More
na vdcaḥ. apavāda iti. pratiṣedha itarthaḥ॥ bharatānāmagrahaṇasyeti. tena `iñaḥ
prācā'miti bharatebhyo yuvapratyayasya luḍna bhavati, auddālakiḥ pitā, auddālakāyanaḥ
putra iti `arhādagopucche'ti sūtre kaiyaṭaḥ. bhavataḥ. chādirayaṃ pratyayo na tu śādiḥ,
padasaṃjñārthaṃ sitkaraṇādityāṃśayenāha–jaśtvamiti.
Tattvabodhinī2: na vdyacaḥ prācyabharateṣu 1053, 4.2.112 na vdcaḥ. apavāda iti. pratiṣedha itart See More
na vdyacaḥ prācyabharateṣu 1053, 4.2.112 na vdcaḥ. apavāda iti. pratiṣedha itarthaḥ॥ bharatānāmagrahaṇasyeti. tena "iñaḥ prācā"miti bharatebhyo yuvapratyayasya luḍna bhavati, auddālakiḥ pitā, auddālakāyanaḥ putra iti "arhādagopucche"ti sūtre kaiyaṭaḥ. bhavataḥ. chādirayaṃ pratyayo na tu śādiḥ, padasaṃjñārthaṃ sitkaraṇādityāṃśayenāha--jaśtvamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents