Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न द्व्यचः प्राच्यभरतेषु na dvyacaḥ prācyabharateṣu
Individual Word Components: na d‍vyacaḥ prācyabharateṣu
Sūtra with anuvṛtti words: na d‍vyacaḥ prācyabharateṣu pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), aṇ (4.2.110), gotre (4.2.111), iñaḥ (4.2.112)
Type of Rule: pratiṣedha
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((aṇ)) is not however added to a word which, though ending in the Patronymic affix ((iñ)), consists of two syllables, when it is the family name of Eastern people or of Bharata. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83] is not introduced (ná) [after 3.1.2] a dissyllabic (dvy-áC-aḥ) [nominal stem 1.1 ending in 1.1.72 the patronymic affix 111 iÑ 112] pertaining to the Eastern Bharatá lineage [to denote previously unspecified meanings 92] Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.110, 4.2.111, 4.2.112


Commentaries:

Kāśikāvṛttī1: dvyacaḥ prātipadikāt prācyabharatagotrādiñantādaṇ pratyayo na bhavati. pūrveṇa p   See More

Kāśikāvṛttī2: na dvyacaḥ prācyabharatesu 4.2.113 dvyacaḥ prātipadikāt prācyabharatagotrādan   See More

Nyāsa2: na dvyacaḥ prācyabharateṣu. , 4.2.112 "paiṅgīyāḥ, prauṣṭhīyāḥ"iti. p   See More

Bālamanoramā1: na dvayacaḥ. prācyeṣu [pareṣu ?]bharateṣu ca gotreṣu vidyamānādiñantāt dvyaco'ṇ Sū #1315   See More

Bālamanoramā2: na dvyacaḥ prācyabharateṣu 1315, 4.2.112 na dvayacaḥ. prācyeṣu [pareṣu?]bharateṣ   See More

Tattvabodhinī1: na vdcaḥ. apavāda iti. pratiṣedha itarthaḥ bharatānāmagrahaṇasyeti. tena `aḥ Sū #1053   See More

Tattvabodhinī2: na vdyacaḥ prācyabharateṣu 1053, 4.2.112 na vdcaḥ. apavāda iti. pratiṣedha itart   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions