Kāśikāvṛttī1:
gotre ityeva. gotre ya iñ vihitaḥ tadantāt prātipdikātaṇ pratyayo bhavati
śaiṣik
See More
gotre ityeva. gotre ya iñ vihitaḥ tadantāt prātipdikātaṇ pratyayo bhavati
śaiṣikaḥ. chasya apavādaḥ. dākṣāḥ. plākṣāḥ. māhakāḥ. gore ityeva, sautaṅgameridaṃ
sautaṅgamīyam.
Kāśikāvṛttī2:
iñaś ca 4.2.112 gotre ityeva. gotre ya iñ vihitaḥ tadantāt prātipdikātaṇ pratya
See More
iñaś ca 4.2.112 gotre ityeva. gotre ya iñ vihitaḥ tadantāt prātipdikātaṇ pratyayo bhavati śaiṣikaḥ. chasya apavādaḥ. dākṣāḥ. plākṣāḥ. māhakāḥ. gore ityeva, sautaṅgameridaṃ sautaṅgamīyam.
Nyāsa2:
iñaśca. , 4.2.111 dākṣyādibhyaḥ "ata iñ" 4.1.95 itīñantebhyo'ṇ. "
See More
iñaśca. , 4.2.111 dākṣyādibhyaḥ "ata iñ" 4.1.95 itīñantebhyo'ṇ. "sautaṅgamīyam" iti. sutaṅgamena nirvṛttamiti "vuñchaṇ" 4.2.79 ityādinā sutaṅgamaśabdāccāturarthika iñ॥
Bālamanoramā1:
iñaśca. dākṣā iti. dakṣasya gotrāpatyaṃ dākṣiḥ. `ata iña'. dākṣeḥ chātrā
i Sū #1314
See More
iñaśca. dākṣā iti. dakṣasya gotrāpatyaṃ dākṣiḥ. `ata iña'. dākṣeḥ chātrā
iti vigrahaḥ. sautaṅgameridamiti. sutaṅgamasya nivāsaḥ sautaṅgamiḥ. `sutaṅgamādibhya iñ'.
sautaṅgameridamityarthe vṛddhācchaḥ, na tvaṇ, iño gotrārthakatvā'bhāvāt. gotramiha
śāstrīyamiti. apatyādhikārādanyatra yadyapi laukikameva gotramiti siddhāntastathāpi
iha sūtradvaye'pi śāstrīyameva gotraṃ gṛhrate, `yūni lu'giti sūtrabhāṣye
tathoktatvāditi bhāvaḥ. pāṇinīyamiti. paṇino gotrāpatyaṃ pāṇinaḥ. tasyāpatyaṃ yuvā–
pāṇiniḥ. tasyedaṃ pāṇinīyam. vṛddhācchaḥ. aṇ tu na, pāṇiniśabdasya
yuvapratyayāntatvāditi bhāvaḥ.
Bālamanoramā2:
iñaśca 1314, 4.2.111 iñaśca. dākṣā iti. dakṣasya gotrāpatyaṃ dākṣiḥ. "ata i
See More
iñaśca 1314, 4.2.111 iñaśca. dākṣā iti. dakṣasya gotrāpatyaṃ dākṣiḥ. "ata iña". dākṣeḥ chātrā iti vigrahaḥ. sautaṅgameridamiti. sutaṅgamasya nivāsaḥ sautaṅgamiḥ. "sutaṅgamādibhya iñ". sautaṅgameridamityarthe vṛddhācchaḥ, na tvaṇ, iño gotrārthakatvā'bhāvāt. gotramiha śāstrīyamiti. apatyādhikārādanyatra yadyapi laukikameva gotramiti siddhāntastathāpi iha sūtradvaye'pi śāstrīyameva gotraṃ gṛhrate, "yūni lu"giti sūtrabhāṣye tathoktatvāditi bhāvaḥ. pāṇinīyamiti. paṇino gotrāpatyaṃ pāṇinaḥ. tasyāpatyaṃ yuvā--pāṇiniḥ. tasyedaṃ pāṇinīyam. vṛddhācchaḥ. aṇ tu na, pāṇiniśabdasya yuvapratyayāntatvāditi bhāvaḥ.
Tattvabodhinī1:
sotaṅgameriti. sutaṅgamādibhyaścāturarthika iñ. śāstrīyamiti. nanu
`apatyādhikā Sū #1052
See More
sotaṅgameriti. sutaṅgamādibhyaścāturarthika iñ. śāstrīyamiti. nanu
`apatyādhikārādanyatra laukikaṃ gautraṃ gṛhrate'iti cet. atrāhuḥ—`pūrvasūtre
gotragrahaṇena pautraprabhṛti gotraṃ gṛhrate, kaṇvādibhyo gotre yaḥ pratyayo
vihitastadantebhyaḥ'iti gotrapratyayānuvādena tatrā'ṇvidhānāt. kaṇvādayaśca
gargādyantargatāḥ. `gargādibhyo yaṛ'ñityatra tu `gotre kuñjādibhyaḥ'ityato
gotra ityanuvartate, na tu śāstrīyagotrameva gṛhrate, apatyādhikārasthatvāt, tadeva
hi `iñaśce'ti sūtre'nuvartate ithi.
Tattvabodhinī2:
iñaśca 1052, 4.2.111 sotaṅgameriti. sutaṅgamādibhyaścāturarthika iñ. śāstrīyamit
See More
iñaśca 1052, 4.2.111 sotaṅgameriti. sutaṅgamādibhyaścāturarthika iñ. śāstrīyamiti. nanu "apatyādhikārādanyatra laukikaṃ gautraṃ gṛhrate"iti cet. atrāhuḥ---"pūrvasūtre gotragrahaṇena pautraprabhṛti gotraṃ gṛhrate, kaṇvādibhyo gotre yaḥ pratyayo vihitastadantebhyaḥ"iti gotrapratyayānuvādena tatrā'ṇvidhānāt. kaṇvādayaśca gargādyantargatāḥ. "gargādibhyo yaṛ"ñityatra tu "gotre kuñjādibhyaḥ"ityato gotra ityanuvartate, na tu śāstrīyagotrameva gṛhrate, apatyādhikārasthatvāt, tadeva hi "iñaśce"ti sūtre'nuvartate ithi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents