Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इञश्च iñaśca
Individual Word Components: iñaḥ ca
Sūtra with anuvṛtti words: iñaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), aṇ (4.2.110), gotre (4.2.111)
Type of Rule: niyama
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

After a Family-name formed by ((iñ)), the affix ((aṇ)) is added in the remaining senses. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix áṆ 1.93] is also (ca) introduced [after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the patronymic affix 111] iÑ [to denote previously unspecified meanings 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.110, 4.2.111


Commentaries:

Kāśikāvṛttī1: gotre ityeva. gotre ya iñ vihitaḥ tadantāt prātipdikātaṇ pratyayo bhavati śaiṣik   See More

Kāśikāvṛttī2: iñaś ca 4.2.112 gotre ityeva. gotre ya iñ vihitaḥ tadantāt prātipdikātapratya   See More

Nyāsa2: iñaśca. , 4.2.111 dākṣyādibhyaḥ "ata iñ" 4.1.95 itīñantebhyo'ṇ. "   See More

Bālamanoramā1: iñaśca. dākṣā iti. dakṣasya gotrāpatyaṃ dākṣiḥ. `ata iña'. dākṣechāt i Sū #1314   See More

Bālamanoramā2: iñaśca 1314, 4.2.111 iñaśca. dākṣā iti. dakṣasya gotrāpatyaṃ dākṣiḥ. "ata i   See More

Tattvabodhinī1: sotaṅgameriti. sutaṅgamādibhyaścāturarthika iñ. śāstrīyamiti. nanu `apatyādhi Sū #1052   See More

Tattvabodhinī2: iñaśca 1052, 4.2.111 sotaṅgameriti. sutaṅgamādibhyaścāturarthika iñ. śāstrīyamit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions