Kāśikāvṛttī1:
pāṇḍukambalaśabdāt tṛtīyāsamarthāt parivṛto rathaḥ ityetasminnarthe iniḥ pratyay
See More
pāṇḍukambalaśabdāt tṛtīyāsamarthāt parivṛto rathaḥ ityetasminnarthe iniḥ pratyayo
bhavati. aṇo 'pavādaḥ. pāṇḍukambalī, pāṇḍukambalinau, pāṇḍukambalinaḥ.
pāṇḍukambalaśabdo rājāstaraṇasya varṇakambalasya vācakaḥ. matvarthīyena eva siddhe vacanamaṇo
nivṛttyartham.
Kāśikāvṛttī2:
pāṇḍukambalādiniḥ 4.2.11 pāṇḍukambalaśabdāt tṛtīyāsamarthāt parivṛto rathaḥ ity
See More
pāṇḍukambalādiniḥ 4.2.11 pāṇḍukambalaśabdāt tṛtīyāsamarthāt parivṛto rathaḥ ityetasminnarthe iniḥ pratyayo bhavati. aṇo 'pavādaḥ. pāṇḍukambalī, pāṇḍukambalinau, pāṇḍukambalinaḥ. pāṇḍukambalaśabdo rājāstaraṇasya varṇakambalasya vācakaḥ. matvarthīyena eva siddhe vacanamaṇo nivṛttyartham.
Nyāsa2:
pāṇḍukambalādiniḥ. , 4.2.10 "pāṇḍukambalī" iti. "sau ca" 6.4
See More
pāṇḍukambalādiniḥ. , 4.2.10 "pāṇḍukambalī" iti. "sau ca" 6.4.13 iti dīrghaḥ.
"matvarthīyenaiva siddhe" iti. yaddhi yena samntādveṣṭitaṃ tat tasyāsti. tasmāt "ata iniṭhanau" 5.2.114 iti mtavarthīyeneninā siddhe yattadvacanaṃ tadaṇo nivṛttyartham. yadi labhyeta, tannārabhyeta. yadi hretadvacanaṃ na syāt, tadā "parivṛto rathaḥ"4.2.9 ityaṇprasajyet, tataśca pāṇḍukambala iti syāt, pāṇḍukambalīti ceṣyate. tasmādaṇninṛttyarthamucyate॥
Bālamanoramā1:
pāṇḍukambalādiniḥ. teneti, parivṛto ratha iti cānuvartate. inipratyaye
nakārādi Sū #1194
See More
pāṇḍukambalādiniḥ. teneti, parivṛto ratha iti cānuvartate. inipratyaye
nakārādikāra uccāraṇārthaḥ. nanu `ata iniṭhanau' iti matvarthīyena inaiva siddhe
kimarthamidamityata āha–aṇo nivṛttyarthamiti.
Bālamanoramā2:
pāṇḍukambalādiniḥ 1194, 4.2.10 pāṇḍukambalādiniḥ. teneti, parivṛto ratha iti cān
See More
pāṇḍukambalādiniḥ 1194, 4.2.10 pāṇḍukambalādiniḥ. teneti, parivṛto ratha iti cānuvartate. inipratyaye nakārādikāra uccāraṇārthaḥ. nanu "ata iniṭhanau" iti matvarthīyena inaiva siddhe kimarthamidamityata āha--aṇo nivṛttyarthamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents