Kāśikāvṛttī1: diggrahaṇaṃ nivṛttam. udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttādañ
praty See More
diggrahaṇaṃ nivṛttam. udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttādañ
pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. śaivapuram. māṇḍavapuram. udīcyagrāmātiti kim?
māthuram. bahvacaḥ iti kim? dhvajī. dhvājam. antodāttātiti kim? śārkarīdhānam.
śarkarīdhānaśabde litsvareṇa dhānaśabda udāttaḥ.
Kāśikāvṛttī2: udīcyagrāmāc ca bahvaco 'ntodāttāt 4.2.109 diggrahaṇaṃ nivṛttam. udīcyagrāmavāc See More
udīcyagrāmāc ca bahvaco 'ntodāttāt 4.2.109 diggrahaṇaṃ nivṛttam. udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttādañ pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. śaivapuram. māṇḍavapuram. udīcyagrāmātiti kim? māthuram. bahvacaḥ iti kim? dhvajī. dhvājam. antodāttātiti kim? śārkarīdhānam. śarkarīdhānaśabde litsvareṇa dhānaśabda udāttaḥ.
Nyāsa2: udīcyagrāmācca bahvaco'ntodāttau. , 4.2.108 "śaivapuram, māhānagaram" See More
udīcyagrāmācca bahvaco'ntodāttau. , 4.2.108 "śaivapuram, māhānagaram" iti. śivapuramahānagaraśabdau samāsasvareṇāntodāttau.
"māthuram" iti. mathurāśabdaḥ prātipadikasvareṇāntodāttaḥ. madhyadeśagrāmastu, tenāṇeva bhavati. "dhvājam" iti. dhvajīśabdaḥ pippalyāditvānṅīṣantaḥ.gaurādiṣu hi ppilyādayaḥ paṭha()nte,tenāsau pratyayasvareṇāntodāttaḥ. udīcyagrāmasya bahvajanto bhavati. "dhānaśabda udāttaḥ" iti. "gatikārakopapadāt" 6.2.138 iti dhānaśabdasya lyuḍantasya prakṛtibhāvāt॥
Bālamanoramā1: udīcyagrāmācca. śaivapuramiti. uttaradeśe śivapuraṃ nāma grāmaviśeṣaḥ. tatra
bh Sū #1311 See More
udīcyagrāmācca. śaivapuramiti. uttaradeśe śivapuraṃ nāma grāmaviśeṣaḥ. tatra
bhavamityarthaḥ. samāsasyetyantodāttaḥ śivapuraśabdaḥ. bahvacaḥ kim. ṅīṣanto dhvañjī
nāma uttaradeśe grāmaviśeṣaḥ. tatra bhavo dhvāñjaḥ. antodāttātkim ?.
śārkarīdhanām. kṛduttarapadaprakṛtisvareṇa
litsvarasyaivāvasthānānmadhyodātto'yam.
Bālamanoramā2: udācyagrāmācca bahvaco'ntodāttāt 1311, 4.2.108 udīcyagrāmācca. śaivapuramiti. ut See More
udācyagrāmācca bahvaco'ntodāttāt 1311, 4.2.108 udīcyagrāmācca. śaivapuramiti. uttaradeśe śivapuraṃ nāma grāmaviśeṣaḥ. tatra bhavamityarthaḥ. samāsasyetyantodāttaḥ śivapuraśabdaḥ. bahvacaḥ kim. ṅīṣanto dhvañjī nāma uttaradeśe grāmaviśeṣaḥ. tatra bhavo dhvāñjaḥ. antodāttātkim?. śārkarīdhanām. kṛduttarapadaprakṛtisvareṇa litsvarasyaivāvasthānānmadhyodātto'yam.
Tattvabodhinī1: udīcya. diggrahaṇaṃ nivṛttam. udīcyagrāmātkim?. mādhuraḥ. bahvacaḥ kim?.
dhvāja Sū #1050 See More
udīcya. diggrahaṇaṃ nivṛttam. udīcyagrāmātkim?. mādhuraḥ. bahvacaḥ kim?.
dhvājaḥ. pippalyādiṅīṣanto dhvajīśabdaḥ. antodāttatkim?. śārkarādhānam,
śarkarāghānaśabde dhāśabdākāra udāttaḥ. kṛduttarapadaprakṛtisvareṇa
litsvarasyāvasthānāt. śaivapuramiti. `prasthapuravahāntācce'ti vuñna bhavati,
`vṛddhā'diti tatrāvuvṛtteḥ.
Tattvabodhinī2: udīcyagrāmāccabahvaco'ntodāttāt 1050, 4.2.108 udīcya. diggrahaṇaṃ nivṛttam. udīc See More
udīcyagrāmāccabahvaco'ntodāttāt 1050, 4.2.108 udīcya. diggrahaṇaṃ nivṛttam. udīcyagrāmātkim(). mādhuraḥ. bahvacaḥ kim(). dhvājaḥ. pippalyādiṅīṣanto dhvajīśabdaḥ. antodāttatkim(). śārkarādhānam, śarkarāghānaśabde dhāśabdākāra udāttaḥ. kṛduttarapadaprakṛtisvareṇa litsvarasyāvasthānāt. śaivapuramiti. "prasthapuravahāntācce"ti vuñna bhavati, "vṛddhā"diti tatrāvuvṛtteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents