Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अव्ययात्त्यप्‌ avyayāttyap‌
Individual Word Components: avyayāt tyap
Sūtra with anuvṛtti words: avyayāt tyap pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix 'tyap' comes after an Indeclinable, in the remaining senses. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] tyaP is introduced [after 3.1.2 a nominal stem 1.1] consisting of an indeclinable (ávyay-āt) [to denote previously unspecified meanings 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: avyayāt tyap pratyayo bhavati śaiṣikaḥ. amehakvatasitrebhyas tyadvidhir yo 'vyay   See More

Kāśikāvṛttī2: avyayāt tyap 4.2.104 avyayāt tyap pratyayo bhavati śaiṣikaḥ. amehakvatasitrebhy   See More

Nyāsa2: avyayāttyap. , 4.2.103 "ameha" ityādi. parigaṇanam. etaccottarasūtrast   See More

Laghusiddhāntakaumudī1: (amehakvatasitrebhya eva). amātyaḥ. ihatyaḥ. kvatyaḥ. tatastyaḥ. tatratyaḥ. (ty Sū #1077   See More

Laghusiddhāntakaumudī2: avyayāttyap 1077, 4.2.103 (amehakvatasitrebhya eva). amātyaḥ. ihatyaḥ. kvatyaḥ.    See More

Bālamanoramā1: avyayāttyap.\r\nameheti. amā, iha, kva, tasi, tra ebhya eva avyayebhyastyapprat Sū #1305   See More

Bālamanoramā2: avyayāttyap 1305, 4.2.103 avyayāttyap.ameheti. amā, iha, kva, tasi, tra ebhya ev   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions