Kāśikāvṛttī1: avyayāt tyap pratyayo bhavati śaiṣikaḥ. amehakvatasitrebhyas tyadvidhir yo
'vyay See More
avyayāt tyap pratyayo bhavati śaiṣikaḥ. amehakvatasitrebhyas tyadvidhir yo
'vyayāt smṛtaḥ. ninirbhyāṃ ghruvagatyośca praveśo niyame tathā. amātyaḥ. ihatyaḥ.
kvatyaḥ. itastyaḥ. tatratyaḥ. yatratyaḥ. parigaṇanaṃ kim? aupariṣṭaḥ paurastaḥ. pārastaḥ.
vṛddhāttudho bhavati. ārātīyaḥ. tyab nerghruve. niyataṃ ghruvam nityam. niso gate.
nirgato varṇāśramebhyaḥ niṣṭyaḥ caṇḍālādiḥ. āvisaś chandasi. āvis śabdāc chandasi
tyap pratyayo bhavati. āviṣṭyo vardhate cārurāsu. araṇyāṇ ṇo vaktavyaḥ. āraṇyāḥ
sumanasaḥ. dūrādetyaḥ. dūretyaḥ pathikaḥ. uttarādāhañ. auttarāham.
Kāśikāvṛttī2: avyayāt tyap 4.2.104 avyayāt tyap pratyayo bhavati śaiṣikaḥ. amehakvatasitrebhy See More
avyayāt tyap 4.2.104 avyayāt tyap pratyayo bhavati śaiṣikaḥ. amehakvatasitrebhyas tyadvidhir yo 'vyayāt smṛtaḥ. ninirbhyāṃ ghruvagatyośca praveśo niyame tathā. amātyaḥ. ihatyaḥ. kvatyaḥ. itastyaḥ. tatratyaḥ. yatratyaḥ. parigaṇanaṃ kim? aupariṣṭaḥ paurastaḥ. pārastaḥ. vṛddhāttudho bhavati. ārātīyaḥ. tyab nerghruve. niyataṃ ghruvam nityam. niso gate. nirgato varṇāśramebhyaḥ niṣṭyaḥ caṇḍālādiḥ. āvisaś chandasi. āvis śabdāc chandasi tyap pratyayo bhavati. āviṣṭyo vardhate cārurāsu. araṇyāṇ ṇo vaktavyaḥ. āraṇyāḥ sumanasaḥ. dūrādetyaḥ. dūretyaḥ pathikaḥ. uttarādāhañ. auttarāham.
Nyāsa2: avyayāttyap. , 4.2.103 "ameha" ityādi. parigaṇanam. etaccottarasūtrast See More
avyayāttyap. , 4.2.103 "ameha" ityādi. parigaṇanam. etaccottarasūtrasthasyānyatarasyāṃgrahaṇasyabhoryogayoḥ vijñāyate vyavasthitavibhāṣāvijñānācca labhyate. amāśabdaḥ samīvācī, svarādipāṭhādavyayatvam. ihetyādīnāṃ "taddhitaścāsarvavibhaktiḥ"1.1.37 iti. amā bhavo'mātyaḥ.
"aupariṣṭaḥ" iti. upariṣṭādbhavatītyaṇi kṛte "avyayānāṃ bhamātre ṭilopo vaktavyaḥ" (vā.842) iti ṭilopaḥ.parato bhavaḥ "pārastaḥ". parataḥ śabdaḥ "vibhāṣā parāvarābhyām" 5.3.29 ityasujantaḥ. "ārātīyaḥ" iti. atra ṭilopo na bhavati; "bahiṣaṣṭilopaśca" (vā.378) ityatrānityatvasya jñāpitatvāt.
"tyabnedhrruve" iti. niśabdādhruve vācye tyabbhavati. niyate sarvakāle bhavo nityaḥ.
"niso gate" iti. niḥśabdādgate vācye tyabbhavati. "niṣṭa()ḥ" iti. "hyasvāttādau taddhite" 8.3.99 iti mūrdhanyaḥ. evamādaviṣṭa() ityatrāpi bhavati॥
Laghusiddhāntakaumudī1: (amehakvatasitrebhya eva). amātyaḥ. ihatyaḥ. kvatyaḥ. tatastyaḥ. tatratyaḥ.
(ty Sū #1077 See More
(amehakvatasitrebhya eva). amātyaḥ. ihatyaḥ. kvatyaḥ. tatastyaḥ. tatratyaḥ.
(tyabnerdhruva iti vaktavyam). nityaḥ..
Laghusiddhāntakaumudī2: avyayāttyap 1077, 4.2.103 (amehakvatasitrebhya eva). amātyaḥ. ihatyaḥ. kvatyaḥ. See More
avyayāttyap 1077, 4.2.103 (amehakvatasitrebhya eva). amātyaḥ. ihatyaḥ. kvatyaḥ. tatastyaḥ. tatratyaḥ. (tyabnerdhruva iti vaktavyam). nityaḥ॥
Bālamanoramā1: avyayāttyap.\r\nameheti. amā, iha, kva, tasi, tra ebhya eva
avyayebhyastyapprat Sū #1305 See More
avyayāttyap.\r\nameheti. amā, iha, kva, tasi, tra ebhya eva
avyayebhyastyappratyaya iti parigaṇanavārtikamidam. amātya iti. samīpe saha vā jāta
ityarthaḥ. aupariṣṭa iti. `upariṣṭā'dityavyayasya parigaṇiteṣvanantarbhāvānna tyap.
aṇi `aupariṣṭa' iti rūpamityarthaḥ.
vārtikamidam. bhamātre iti. kārtsnye mātraśabdaḥ. kṛtsnasya bhasyāvyayasya
ṭerlopaḥ. `nastaddhite' ityādyupādhirnāpekṣita ityarthaḥ. nanvevaṃ sati
ārādityavyayācchasya īyādeśe ṭilope `ārīya' iti syādityata āha–anityo'yamiti.
Bālamanoramā2: avyayāttyap 1305, 4.2.103 avyayāttyap.ameheti. amā, iha, kva, tasi, tra ebhya ev See More
avyayāttyap 1305, 4.2.103 avyayāttyap.ameheti. amā, iha, kva, tasi, tra ebhya eva avyayebhyastyappratyaya iti parigaṇanavārtikamidam. amātya iti. samīpe saha vā jāta ityarthaḥ. aupariṣṭa iti. "upariṣṭā"dityavyayasya parigaṇiteṣvanantarbhāvānna tyap. aṇi "aupariṣṭa" iti rūpamityarthaḥ. kathamiha ṭilopa ityata āha--avyayānāmiti. vārtikamidam. bhamātre iti. kārtsnye mātraśabdaḥ. kṛtsnasya bhasyāvyayasya ṭerlopaḥ. "nastaddhite" ityādyupādhirnāpekṣita ityarthaḥ. nanvevaṃ sati ārādityavyayācchasya īyādeśe ṭilope "ārīya" iti syādityata āha--anityo'yamiti. tyabneriti. ni ityavyayāttyap syāddhruve gamye ityarthaḥ. niyataṃ bhavaṃ nitya"miti bhāṣyam. niso gata iti. nis isyavyayāttyabvaktavyo gate gamye ityarthaḥ. nis-tya iti sthite sakārasya padāntatvādādeśapratyayāvayavatvā'bhāvācca ṣatve aprāpte--.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents