Kāśikāvṛttī1: kanthāyāḥ ityeva. varṇau yā kanthā tasyā vuk pratyayo bhavati śaiṣikaḥ. ṭhako 'p See More
kanthāyāḥ ityeva. varṇau yā kanthā tasyā vuk pratyayo bhavati śaiṣikaḥ. ṭhako 'pavādaḥ.
varṇurnāma nadaḥ, tatsamīpo deśo varṇuḥ. tadviṣayārthavācinaḥ kanthāśabdādayaṃ pratyayaḥ.
tathā hi jātaṃ himavatsu kānthakam.
Kāśikāvṛttī2: varṇau vuk 4.2.103 kanthāyāḥ ityeva. varṇau yā kanthā tasyā vuk pratyayo bhavat See More
varṇau vuk 4.2.103 kanthāyāḥ ityeva. varṇau yā kanthā tasyā vuk pratyayo bhavati śaiṣikaḥ. ṭhako 'pavādaḥ. varṇurnāma nadaḥ, tatsamīpo deśo varṇuḥ. tadviṣayārthavācinaḥ kanthāśabdādayaṃ pratyayaḥ. tathā hi jātaṃ himavatsu kānthakam.
Nyāsa2: varṇau vuk. , 4.2.102 "varṇuḥ" iti. nado'bhidhīyate. ruāotasi ca kanth See More
varṇau vuk. , 4.2.102 "varṇuḥ" iti. nado'bhidhīyate. ruāotasi ca kanthā na sambhavīti sāmīpikamadhikaraṇaṃ vijñāyate, ata āha-- "tatsamīpo deśo varṇuḥ" iti. varṇuśabdāt "adūrabhavaśca" 4.2.69 ityatrārthe "suvāstvādibhyo'ṇ" 4.2.76 ityaṇ, tasya "janapade lup" 4.2.80 iti lupi kṛte varṇuriti bhavati. nanu ca pratipadavidhānāt pratyayasya lubna bhavati? naivam; suvāstvādipāṭho hi janapadādānyasmin pratyayārthe kṛtārthaḥ--"vārṇavo grāmo nagaramiti, na tu janapade. tatra tu paratvāllopena bhavitavyam. "taddhiṣayārtha"iti. viṣayagrahaṇena varṇāditi saptamyā viṣayasaptamītvaṃ darśayati. sa varṇudeśo viṣayo yasya tadviṣayārthaḥ. sā punaḥ kanthaiva॥
Bālamanoramā1: varṇau vuk. varṇusamīpeti. varṇurnāma sindhunadaḥ, tasyā'dūrabhava ityarthe
suv Sū #1304 See More
varṇau vuk. varṇusamīpeti. varṇurnāma sindhunadaḥ, tasyā'dūrabhava ityarthe
suvāstvāditvādaṇo `janapade lubi'ti lup. tathāca varṇusamīpadeśo varṇuḥ, tasmin yā
kanthā tadvācakādvakpratyaya iti yāvat.
Bālamanoramā2: varṇau vuk 1304, 4.2.102 varṇau vuk. varṇusamīpeti. varṇurnāma sindhunadaḥ, tasy See More
varṇau vuk 1304, 4.2.102 varṇau vuk. varṇusamīpeti. varṇurnāma sindhunadaḥ, tasyā'dūrabhava ityarthe suvāstvāditvādaṇo "janapade lubi"ti lup. tathāca varṇusamīpadeśo varṇuḥ, tasmin yā kanthā tadvācakādvakpratyaya iti yāvat.
Tattvabodhinī1: varṇo vuk. varṇuriti. `adūrabhaveśce'tyarthe suvāstvāditvādaṇi `janapade
l Sū #1045 See More
varṇo vuk. varṇuriti. `adūrabhaveśce'tyarthe suvāstvāditvādaṇi `janapade
lu'biti lup.\r\namehakvatasitrebhya eva. amātya iti. amāśabdaḥ samīpavācī svarādiḥ.
amā=samīpe bhava ityarthaḥ.
Tattvabodhinī2: varṇo vuk 1045, 4.2.102 varṇo vuk. varṇuriti. "adūrabhaveśce"tyarthe s See More
varṇo vuk 1045, 4.2.102 varṇo vuk. varṇuriti. "adūrabhaveśce"tyarthe suvāstvāditvādaṇi "janapade lu"biti lup.amehakvatasitrebhya eva. amātya iti. amāśabdaḥ samīpavācī svarādiḥ. amā=samīpe bhava ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents