Grammatical Sūtra: गोत्रेऽलुगचि gotre'lugaci
Individual Word Components: gotre aluk aci Sūtra with anuvṛtti words: gotre aluk aci pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), taddhitāḥ (4.1.76 ), samarthānām (4.1.82 ), prathamāt (4.1.82 ), vā (4.1.82 ), aṇ (4.1.83 ), strīpuṁsābhyām (4.1.87 ), nañsnañau (4.1.87 ), bhavanāt (4.1.87 ) Type of Rule: pratiṣedhaPreceding adhikāra rule: 4.1.83 (1prāg dīvyato 'ṇ)
Description:
The luk-elision of Patronymic (Gotra) affixes in the plural, which have been enjoined by Sutras 2.4.63 and the rest, is prohibited, when the affix has an initial vowel, and it has the sense of the various affixes taught antecedent to tena dûvyati &c (IV.4.2). Source: Aṣṭādhyāyī 2.0
In the domain of patronymic [affixes 3.1.1] (gótr-e) replacement by luK (0̸¹) [of those taddhitá 76 affixes 3.1.1 introduced by 2.4.63 ff.] does not take place before [affixes 3.1.1] beginning with a vowel (aC-i) [in the meanings listed in this section prior to (4.2) 83]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Commentaries:
Kāśikāvṛttī1 : prāgdīvyataḥ ityeva. yaskādibhyo gotre 2-4-63. ityādinā yeṣāṃ
gotrapraty ay ān āṃ l See More
prāgdīvyataḥ ityeva. yaskādibhyo gotre 2-4-63. ityādinā yeṣāṃ
gotrapratyayānāṃ luguktaḥ, teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate.
gargāṇām chātrāḥ gārgīyāḥ. vātsīyāḥ. ātreyīyāḥ. khārapāyaṇīyāḥ. gotre iti
kim? kaubalam. bādaram. aci iti kim? gargebhya āgatam gargarūpyam. gargamayam.
prāgdīvyataḥ ityeva, gargebhyo hi tam gārgīyam. gotrasya bahuṣu lopino
bahuvacanāntasya pravṛttau dvyekayoraluk. bidānām apatyaṃ yuvā, yuvānau baidaḥ,
baidau. vaidaśabdātataḥ iñ kṛte tasya ca iñaḥ ṇyakṣatriyā'rṣañito yūni lugaṇiñoḥ
2-4-58 iti luki rūpam. ekavacanadvivacanāntasya pravṛttau bahuṣu lopo yūni, baidasya
baidayor vā apatyaṃ bahavo māṇavakāḥ bidāḥ. nahyatrāṇ bahuṣūtpannaḥ.
Kāśikāvṛttī2 : gotre 'lugaci 4.1.89 prāgdīvyataḥ ityeva. yaskādibhyo gotre 2.4.63. ity ād in ā ye See More
gotre 'lugaci 4.1.89 prāgdīvyataḥ ityeva. yaskādibhyo gotre 2.4.63. ityādinā yeṣāṃ gotrapratyayānāṃ luguktaḥ, teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate. gargāṇām chātrāḥ gārgīyāḥ. vātsīyāḥ. ātreyīyāḥ. khārapāyaṇīyāḥ. gotre iti kim? kaubalam. bādaram. aci iti kim? gargebhya āgatam gargarūpyam. gargamayam. prāgdīvyataḥ ityeva, gargebhyo hi tam gārgīyam. gotrasya bahuṣu lopino bahuvacanāntasya pravṛttau dvyekayoraluk. bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau. vaidaśabdātataḥ iñ kṛte tasya ca iñaḥ ṇyakṣatriyā'rṣañito yūni lugaṇiñoḥ 2.4.58 iti luki rūpam. ekavacanadvivacanāntasya pravṛttau bahuṣu lopo yūni, baidasya baidayor vā apatyaṃ bahavo māṇavakāḥ bidāḥ. nahyatrāṇ bahuṣūtpannaḥ.
Nyāsa2 : gotre'lugaci. , 4.1.89 "aci" iti. yadyeṣā parasaptamī syācchav id hā vi ta See More
gotre'lugaci. , 4.1.89 "aci" iti. yadyeṣā parasaptamī syācchavidhāvitaretarāśrayatā prasajyeta. katham? gargasyāpatyāni bahuni "gargādibhyo yañ" 4.1.105, tasya yadi luk syāccho na syāt. lupte'pi tasmin "pratyayalope pratyayalakṣaṇam" (1.1.62) iti cet? "na lumatāṅgasya" 1.1.62 iti pratyayalopapratiṣedhād()vṛddhyabhāvena vṛddhasaṃjñā na syāt, tataśca vṛddhalakṣaṇaccho na syāt. tasmād()vṛddhatvaṃ prātipadikasya vāñchato'luk pūrva syāt. sa cāluka che parato yadi bhavati tataścālugvinimittaśchaḥ, tannimittaścālugitivyaktamitaretarāśrayatvam. tadimaṃ parasaptamyāṃ doṣaṃ dṛṣṭvā viṣayasaptamīyamiti darśayannāha--"ajādau prāgdīvyatīye viṣayabhūte" iti. viṣayabhūte = anutpanna eva buddhistha ityarthaḥ. "gārgīyāḥ" iti. gargasyāpatyāni bahūni. gargāditvādyañ 4.1.105. tasya gargāṇāñchātrā ityarthavivakṣāyāmajādāvanutpanne buddhyabhimukhīkṛte viṣayabhūte "yañiñośca" 4.1.101 itiyo luk prāpnoti tasyānena pratiṣedhaḥ kriyate, tataścādivṛddhau kṛtāyāṃ tannibandhanāyāṃ ca vṛddhasaṃjñāyām "vṛddhācchaḥ" 4.1.114 iti cchaḥ, īyādeśaḥ, "yasyeti ca" 6.4.148 ityakāralopaḥ, "āpatyasya ca taddhite'nāti" 6.4.151 ita yakārasya. "vāstīyāḥ" iti. pūrveṇa tulyam. "ātreyīyāḥ" iti. attrerapatyāni bahūni. "itaścāniñaḥ" 4.1.122 iti ḍhak, tasya "attribhṛgukutsa" 2.4.65 ityādinā luki prāpte'trīṇāṃ chātrā iti cche viṣayabhūte tasya pratiṣedhaḥ. "khārapāyaṇīyāḥ" iti. kharapasyāpatyāni bahūni. "naḍādibhyaḥ phak" 4.1.99, "yaskādibhyo gotre" 2.4.63iti tasya prāptasya lukaḥ kharapāṇāṃ chātrā iti cche viṣayabhūte pratiṣedhaḥ.
"kaubalam, vādaram" iti. kubalīvadarīśabdau gaurādiṅīṣantau pratyayasvareṇāntodāttau, tayoḥ śeṣamanudāttam. tena kubalyā vikāraḥ phalam, vadaryā vikāraḥ phalamityarthavivakṣāyām. "anudāttāderañ" 4.2.43 tasya "phale luk" 4.3.161 iti tayorlug yaḥ prāpnoti tasya kubalasyedaṃ vadarasyedamityarthavivakṣāyāmajādau che viṣayabhūte pratiṣedho na bhavati; gotragrahaṇāt. gotre yaḥ pratyayo vācakatvena vatrtate tasya lukaḥ pratiṣedhena bhavitavyam. na cāyamañ gotre vācakatvena vatrtate, api tu vikāre, tena tasya lugbhavatyeva. tasmin sati "luktaddhitaluki" 1.2.49 iti strīpratyayasyāpi luk. añi lupte vṛddhyabhāvād()vṛddhatvaṃ nāstītyaṇeva bhavati, na tu cchaḥ. "gargarūpyam, gargamayam" iti. pūrvavadrūpamayaṭau. yadyatrāluk syādgāgryarūpyaṃ gāgryamayamiti syāt. "gārgīyam" iti. "tasmai hitam" 5.1.5 iti "prākkrītācchaḥ" 5.1.1 iti cchaḥ, sa ca prāgdīvyatīyo na bhavati; dīvyataḥ pareṇa vidhānāt. "gotrasya" iti. gotrapratyayasya. "bahuṣu lopinaḥ" iti. bahuṣvartheṣūtpannasya yasya lopo vidhīyate sa bahuṣu lopī. "bahuvacanāntasya pravṛttau" iti. pravṛttiḥ = arthāntarasaṃkrāntiḥ. etaduktaṃ bhavati-- bahuvacanāntasyārthāntarasaṃkrāntāviti. sā cārthāntarasaṃkrāntāviti. sā cārthāntarasaṃkrāntistadantādyadā yūni pratyaya utpadyate tadā bhavatīti veditavyam; tadā gotrāntasya yūni pravṛtteḥ. "dvayekayoḥ" iti. yadā gotrapratyayāntādekasminnarthe yūni dvayorvā yūnoḥ utpadyate tadā'rthāntarasaṃkrāntau satyāmalugbhavati. bidasyāpatyānibahuni. "anuṣyānantarye bidādibhyo'ña" 4.1.104 ityañ, sa ca "yañañośca" 2.4.64 iti bahuṣu lugvidhānādbahuṣu lopī bhavati, tadantādyuvavivakṣāyāmekasmin yūni dvayorvā "ata iñ" (4.195), tasya ṇyakṣattriyādisūtreṇa (2.458) luki kṛte gotrapratyayāntasya tasyārthāntarasaṃkrāntau satyāṃ gotrapratyayasyāña ihāpi bahuṣūtpannasya lagna bhavati. kathaṃ punarna bhavati, yāvatā'luko viṣayābhāvāt prāgdīvyatīyo'jātiriñ pratyaya upanītaḥ? pratyayalakṣaṇam" (vyā.pa.96) iti ca paribhāṣā. yathā gave hitaṃ gohitamiti caturthīsamāse subluki kṛte pratyayalakṣaṇena caturthīvibhaktimāśritya gośabdasya "eco'yavāyāvaḥ" ityavādeśo na bhavati; varṇāśrayatvāt. varṇāśrayatvaṃ tu tasyāci vidhānāt. yathā ca "varṇāśraye nāsti pratyayalakṣaṇamṭa (vyā.pa.96) iti paribhāṣā, tathā baidaḥ, baidau-- ityatrāpyalukā varṇāśrayatayā na bhavitavyam? naitadasti, na hralugatra varṇāśrayaḥ, kiṃ tarhi? taddhitāśrayaḥ. acītyetat tviha sūtre viśeṣaṇatvenoktam. ata eva vṛttāvuktam-- ajādau prāgdīvyatīye pratyaya iti. tasmāt tasyāḥ paribhāṣāyā ihovasthāne'sati "gotre'lugaci" iti bhavatīti, anenaivātrāluk siddhaḥ. sa ca bahuṣu yuvasu mā bhūditi dvayekayorevetyupasaṃkhyānam. tatra bidā ityeva bhavati.
"ekavacanadvivacanāntasya" ityādi. ekavacanāntatasya gotrapratyayasya dvivacanāntasya ca bahuṣvartheṣu yuvasaṃjñakeṣu pravṛttau saṃkrāntau satyāṃ lugvaktavyaḥ. tatra baidasyetyekavacanāntaṃ gotram, baidayoriti dvivacanāntam(). atra ca pūrvavadañ, tayoryuvāpatyabahutvavivakṣāyām "ata iñ" 4.1.95. tasya ṇyakṣattriyādisūtreṇa 2.4.58 luki kṛte'ño'pi gotrapratyayasya lugiṣyate. sa ca na prāpnoti, tasmādupasaṃkhyāyate. kiṃ punaḥ kāraṇaṃ na prāpnoti? ityāha-- "na hratra" ityādi. "yañañośca" 2.4.64 iti anena hi bahuṣūtpannorlugvidhīyate, na cāñ huhaṣūtpanna,kiṃ tarhi? ekasmin dvayośca, tasmānna prāpnotīti. tadevaṃ sarvathā bahuṣu bidā ityevaṃ bhavitavyamiti sthitam॥
Bālamanoramā1 : gotre'lugaci. `alu'giti cchedaḥ. `prāgdīvyata' ityanuvṛtteḥ,
pr at ya yā Sū #1064 See More
gotre'lugaci. `alu'giti cchedaḥ. `prāgdīvyata' ityanuvṛtteḥ,
pratyayādhikārācca prāgdīvyatīye pratyaye iti labdham. acīti tadviśeṣaṇaṃ.
tadādividhiḥ. viṣayasaptamyeṣā, natu parasaptamī. tadāha–ajādāvityādinā.
gotrapratyayasyeti. gotrārthakapratyayasyetyarthaḥ. lukaḥ
pratyayā'darśanatvātpratyayasyeti labdham. gargāṇāṃ chātrā iti.
vakṣyamāṇodāharaṇavigrahapradarśanamidam. gargasya gotrāpatyaṃ gārgyaḥ. `gargādibhyo
yañ'. gargasya gotrāpatyānīti bahutvavivakṣāyāṃ yañi kṛte tasya `yañañośce'ti luki
`gargā' iti bhavati. vṛddhāccha iti. gāgrya śabdādukte'rthe chapratyaya ityarthaḥ.
chasya īyādeśaḥ, tasminbhaviṣyati ajādau pare `yañañośce'ti prāpto luṅ na
bhavati.
Bālamanoramā2 : gotre'lugaci 1064, 4.1.89 gotre'lugaci. "alu"giti cchedaḥ. &qu ot ;p rā gd See More
gotre'lugaci 1064, 4.1.89 gotre'lugaci. "alu"giti cchedaḥ. "prāgdīvyata" ityanuvṛtteḥ, pratyayādhikārācca prāgdīvyatīye pratyaye iti labdham. acīti tadviśeṣaṇaṃ. tadādividhiḥ. viṣayasaptamyeṣā, natu parasaptamī. tadāha--ajādāvityādinā. gotrapratyayasyeti. gotrārthakapratyayasyetyarthaḥ. lukaḥ pratyayā'darśanatvātpratyayasyeti labdham. gargāṇāṃ chātrā iti. vakṣyamāṇodāharaṇavigrahapradarśanamidam. gargasya gotrāpatyaṃ gārgyaḥ. "gargādibhyo yañ". gargasya gotrāpatyānīti bahutvavivakṣāyāṃ yañi kṛte tasya "yañañośce"ti luki "gargā" iti bhavati. vṛddhāccha iti. gāgrya śabdādukte'rthe chapratyaya ityarthaḥ. chasya īyādeśaḥ, tasminbhaviṣyati ajādau pare "yañañośce"ti prāpto luṅ na bhavati.
Tattvabodhinī1 : gotre lugaci. gotre kim?. gotrārthakapratyayasyaivā'lugyathā syāt. neha –
ku va la Sū #891 See More
gotre lugaci. gotre kim?. gotrārthakapratyayasyaivā'lugyathā syāt. neha–
kuvalasyedaṃ kauvalaṃ, badarasyedaṃ bādaram. kuvalībadarīśabdau hi gaurādiṅīṣantau, tābhāyaṃ
phalarūre vikāre `anudāttādeśce'tyañ. tasya `phale lu'giti luk. tata idamarthe
ajādiprāgdīvyatīye vivakṣite'nenā'luṅna bhavatīti vṛddhitvā'bhāvāccho neti bhāvaḥ.
vivakṣita iti. acīti viṣayasaptamī. parasaptamītve tu avṛddhatvācchasyā'prāptau aṇeva
syāditi bhāvaḥ.
Tattvabodhinī2 : gotre'lugaci 891, 4.1.89 gotre lugaci. gotre kim(). gotrārthakapratyayas ya iv ā' lu See More
gotre'lugaci 891, 4.1.89 gotre lugaci. gotre kim(). gotrārthakapratyayasyaivā'lugyathā syāt. neha--kuvalasyedaṃ kauvalaṃ, badarasyedaṃ bādaram. kuvalībadarīśabdau hi gaurādiṅīṣantau, tābhāyaṃ phalarūre vikāre "anudāttādeśce"tyañ. tasya "phale lu"giti luk. tata idamarthe ajādiprāgdīvyatīye vivakṣite'nenā'luṅna bhavatīti vṛddhitvā'bhāvāccho neti bhāvaḥ. vivakṣita iti. acīti viṣayasaptamī. parasaptamītve tu avṛddhatvācchasyā'prāptau aṇeva syāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications