Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām
Individual Word Components: daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām
Sūtra with anuvṛtti words: daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), anupasarjanāt (4.1.14), taddhitāḥ (4.1.76), ṣyaṅ (4.1.78)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.76 (1taddhitāḥ)

Description:

The affix ((ṣyaṅ)) optionally comes after the words ((daivayajñi)), ((śaucivṛkṣi)), ((sātyamugri)) and ((kāṇṭheviddhi))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1 ṢyaṄ 78] is optionally (anya-tará-syām) introduced [after 3.1.2 the nominal stems 1] daíva-yajñ-i, śaúci-vr̥kṣ-i, sātya-m-ugr-i and kāṇṭhe-viddh-i- [before a feminine 3 affix 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.14, 4.1.78


Commentaries:

Kāśikāvṛttī1: daivayajñi śaucivṛkṣi sātyamugri kāṇṭheviddhi ityeteṣām anyatarasyāṃ ṣyapratya   See More

Kāśikāvṛttī2: daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo 'nyatarasyām 4.1.81 daivayajñi ś   See More

Nyāsa2: daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām. , 4.1.81 "gotre   See More

Bālamanoramā1: daivayajñīti. devayajñasyāpatyaṃ strīti vigrahe ata iñantāt ṣyaṅvikalpaḥ. ityād Sū #1657   See More

Bālamanoramā2: daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām 1657, 4.1.81 daivaya   See More

Tattvabodhinī1: dauvayajñi. catubhrya iti. `iñantebhya'iti śeṣaḥ. devā yajñā yaṣṭavyā yasy Sū #1279   See More

Tattvabodhinī2: daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām 1279, 4.1.81 dauvaya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions