Kāśikāvṛttī1:
daivayajñi śaucivṛkṣi sātyamugri kāṇṭheviddhi ityeteṣām anyatarasyāṃ ṣyaṅ
pratya
See More
daivayajñi śaucivṛkṣi sātyamugri kāṇṭheviddhi ityeteṣām anyatarasyāṃ ṣyaṅ
pratyayo bhavati. iñantā ete, gotragrahaṇaṃ ca na anuvartate. tena ubhayatravibhāṣeyam.
gotre pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, agotre tvanantare 'patye pakṣe
vidhīyate. tena mukte ito manusyajāte 4-1-65 iti ṅīṣeva bhavati. daivayajñyā,
daivayajñī. śaucivṛkṣyā, śaucivṛkṣī. sātyamugryā, sātyamugrī. kāṇṭheviddhyā,
kāṇṭheviddhī.
Kāśikāvṛttī2:
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo 'nyatarasyām 4.1.81 daivayajñi ś
See More
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo 'nyatarasyām 4.1.81 daivayajñi śaucivṛkṣi sātyamugri kāṇṭheviddhi ityeteṣām anyatarasyāṃ ṣyaṅ pratyayo bhavati. iñantā ete, gotragrahaṇaṃ ca na anuvartate. tena ubhayatravibhāṣeyam. gotre pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, agotre tvanantare 'patye pakṣe vidhīyate. tena mukte ito manusyajāte 4.1.65 iti ṅīṣeva bhavati. daivayajñyā, daivayajñī. śaucivṛkṣyā, śaucivṛkṣī. sātyamugryā, sātyamugrī. kāṇṭheviddhyā, kāṇṭheviddhī.
Nyāsa2:
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām. , 4.1.81 "gotre
See More
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām. , 4.1.81 "gotre pūrveṇa nityaḥ" ityādi. yadā pautraprabhṛtāvapatya iñ vidhīyate tadā pūrveṇa "aṇiñoḥ" 4.1.78 ityādinā nitye prāpte vikalpyate. yadā tvanantarāpatye tadā'prāpta eva pakṣe vidhīyate॥
Bālamanoramā1:
daivayajñīti. devayajñasyāpatyaṃ strīti vigrahe ata iñantāt ṣyaṅvikalpaḥ.
ityād Sū #1657
See More
daivayajñīti. devayajñasyāpatyaṃ strīti vigrahe ata iñantāt ṣyaṅvikalpaḥ.
ityādīti. śucivṛkṣasyāpatyaṃ strī śaucivṛkṣyā–śaucivṛkṣī.
satyamugramasyetyarthe–satyamugraḥ. nipātanānmum. satyamugrahasyāpatyaṃ strī
sātyamugraya-sātyamugrī. kāṇḍena viddhaḥ kāṇḍeviddhaḥ. nipātanādettvam.
kāṇḍeviddhasyāpatyaṃ strī kāṇḍeviddhyā-kāṇḍeviddhī. kaṇṭheviddhīti
pāṭhāntaram.
apatyādhikāraḥ.*
Bālamanoramā2:
daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām 1657, 4.1.81 daivayajñ
See More
daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām 1657, 4.1.81 daivayajñīti. devayajñasyāpatyaṃ strīti vigrahe ata iñantāt ṣyaṅvikalpaḥ. ityādīti. śucivṛkṣasyāpatyaṃ strī śaucivṛkṣyā--śaucivṛkṣī. satyamugramasyetyarthe--satyamugraḥ. nipātanānmum. satyamugrahasyāpatyaṃ strī sātyamugraya-sātyamugrī. kāṇḍena viddhaḥ kāṇḍeviddhaḥ. nipātanādettvam. kāṇḍeviddhasyāpatyaṃ strī kāṇḍeviddhyā-kāṇḍeviddhī. kaṇṭheviddhīti pāṭhāntaram. *****iti bālamanoramāyām apatyādhikāraḥ.*****athā''rhīyāḥ.----------
Tattvabodhinī1:
dauvayajñi. catubhrya iti. `iñantebhya'iti śeṣaḥ. devā yajñā yaṣṭavyā yasy Sū #1279
See More
dauvayajñi. catubhrya iti. `iñantebhya'iti śeṣaḥ. devā yajñā yaṣṭavyā yasya sa
devayajñaḥ. śucirvṛkṣo yasya śucivṛkṣaḥ. satyamugraṃ yasya satyamugraḥ.
nipātanādviśeṣyasya pūrvanipātaḥ, mumāgamaśca. kāṇḍena viddhaḥ kaṇṭheviddhaḥ.
`kartṛkaraṇe kṛte'ti samāsaḥ. nipātanātkāṇḍaśabdasyaikāraḥ. pāṭhāntare kaṇṭhe
viddhamasya, kaṇṭhe vā viddhaḥ kaṇṭheviddhaḥ. `amūrdhamastakādi 'tyaluk. ebhyaḥ
sarvebhyo'patye `ata iñ'. gotre'pi paratvāditi. tathā cobhayatra vibhāṣeti bhāvaḥ.
atredamavadheyam–`aṇiño'riti sūtre yadi śāstrīyaṃ gotraṃ gṛhrate tadā
`agotrārthamida'mityādigranthaḥ svarasataḥ saṅgacchate. yadi tu laukikaṃ gotrameva tatra
gṛhrate tadā `aṇiñori'ti nitye prāpte vikalpārthamidamityeva
vyākhyātunucitamiti.\r\nityapatyādhikāraḥ tattvabodhinyām.
Tattvabodhinī2:
daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām 1279, 4.1.81 dauvayajñ
See More
daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām 1279, 4.1.81 dauvayajñi. catubhrya iti. "iñantebhya"iti śeṣaḥ. devā yajñā yaṣṭavyā yasya sa devayajñaḥ. śucirvṛkṣo yasya śucivṛkṣaḥ. satyamugraṃ yasya satyamugraḥ. nipātanādviśeṣyasya pūrvanipātaḥ, mumāgamaśca. kāṇḍena viddhaḥ kaṇṭheviddhaḥ. "kartṛkaraṇe kṛte"ti samāsaḥ. nipātanātkāṇḍaśabdasyaikāraḥ. pāṭhāntare kaṇṭhe viddhamasya, kaṇṭhe vā viddhaḥ kaṇṭheviddhaḥ. "amūrdhamastakādi "tyaluk. ebhyaḥ sarvebhyo'patye "ata iñ". gotre'pi paratvāditi. tathā cobhayatra vibhāṣeti bhāvaḥ. atredamavadheyam--"aṇiño"riti sūtre yadi śāstrīyaṃ gotraṃ gṛhrate tadā "agotrārthamida"mityādigranthaḥ svarasataḥ saṅgacchate. yadi tu laukikaṃ gotrameva tatra gṛhrate tadā "aṇiñori"ti nitye prāpte vikalpārthamidamityeva vyākhyātunucitamiti.ityapatyādhikāraḥ tattvabodhinyām.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents