Kāśikāvṛttī1: śārṅgaravādibhyo 'ñantebhyaśca prātipadikebhyaḥ striyāṃ ṅīn pratyayo bhavati.
śā See More
śārṅgaravādibhyo 'ñantebhyaśca prātipadikebhyaḥ striyāṃ ṅīn pratyayo bhavati.
śārṅgaravī. kāpaṭavī. añanatebhyaḥ baidī. aurvī. jātigrahaṇam atra anuvartate. tena
jātilakṣaṇo ṅīṣanena bādhyate, na puṃyogalakṣaṇaḥ, baidasya strī baidī. śārṅgarava.
kāpaṭava. gaugulava. brāhmaṇa. gautama. ete 'ṇantāḥ. kāmaṇḍaleya. brāhamakṛteya. āniceya.
ānidheya. āśokeya. ete ḍhagantā. vātsyāyana. mauñjāyana. etau phagantau jātiḥ. kaikaseyo
ḍhagantaḥ. kāvyaśaivyau yañantau. ehi, paryehi kṛdikārāntau. āśmarathyo yañantaḥ.
audapānaḥ. udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati. arāla. caṇḍāla. vataṇḍa. jātiḥ.
bhogavadgaurimatoḥ saṃjñāyām ghādiṣu nityaṃ hrasvārtham. nṛnarayor vṛddhiśca. atra
yathāyogaṃ ṅībādiṣu prāpteṣu ṅīn vidhīyate.
Kāśikāvṛttī2: śārṅgaravā'dyaño ṅīn 4.1.73 śārṅgaravādibhyo 'ñantebhyaśca prātipadikebhyaḥ str See More
śārṅgaravā'dyaño ṅīn 4.1.73 śārṅgaravādibhyo 'ñantebhyaśca prātipadikebhyaḥ striyāṃ ṅīn pratyayo bhavati. śārṅgaravī. kāpaṭavī. añanatebhyaḥ baidī. aurvī. jātigrahaṇam atra anuvartate. tena jātilakṣaṇo ṅīṣanena bādhyate, na puṃyogalakṣaṇaḥ, baidasya strī baidī. śārṅgarava. kāpaṭava. gaugulava. brāhmaṇa. gautama. ete 'ṇantāḥ. kāmaṇḍaleya. brāhamakṛteya. āniceya. ānidheya. āśokeya. ete ḍhagantā. vātsyāyana. mauñjāyana. etau phagantau jātiḥ. kaikaseyo ḍhagantaḥ. kāvyaśaivyau yañantau. ehi, paryehi kṛdikārāntau. āśmarathyo yañantaḥ. audapānaḥ. udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati. arāla. caṇḍāla. vataṇḍa. jātiḥ. bhogavadgaurimatoḥ saṃjñāyām ghādiṣu nityaṃ hrasvārtham. nṛnarayor vṛddhiśca. atra yathāyogaṃ ṅībādiṣu prāpteṣu ṅīn vidhīyate.
Nyāsa2: śāṅrgaravādyaño ṅīn. , 4.1.73 "baidī, aurvī" iti. bidaurvaśabdābhyāṃ & See More
śāṅrgaravādyaño ṅīn. , 4.1.73 "baidī, aurvī" iti. bidaurvaśabdābhyāṃ "anṛṣyānantarye" 4.1.104 ityādinā'ñ, tadantād()gotratvājjātitve jātilakṣaṇe ṅīṣi prāpte ṅīn vidhīyate. svare viśeṣaḥ.
"aṇantā ete" iti. gotamaśabdādapatye'rthe "ṛṣyandhakavṛṣṇi" 4.1.114 ityādinā'ṇ, śeṣebhyastu tasyāpatyam" 4.1.92 iti. gautamaśabdādgaurādipāṭhāt ṅīṣapi bhavati. "ḍhagantā ete" iti. śubhrāditvāt. "kāmaṇḍaleyaḥ"iti. "ḍhe lopo'kadrvā" 6.4.147 ityukāralopaḥ. eṣāṃ "ṭiḍḍhāṇañ" 4.1.15 iti ṅīpi prāpte vacanam. "vātsyāyana" iti. vatsaśabdādgargādiyañantāt "yañiñośca" 4.1.101 iti phak. "mauñjāyana" iti. muñjaśabdāt "naḍādibhyaḥ phak" 4.1.99 iti phak. "jātiḥ" iti. gotralakṣaṇā. laukikamapi hi tatra gotraṃ gṛhrate. yuvāpi ca loke gotramucyate, tathā hi vaktāro vadanti-- gāgryāyaṇo gotreṇeti. "ḍhagantāḥ" iti. kekasaśabdasya śubhrāditvāt aḍhagantāññyaṅantādapi tāviti. kapiśiviśabdābhyāmapatye'rthe "vṛddhetkośalājādāññyaṅa" 4.1.169 iti ñyaṅ. "yaṅaścāp" 4.1.74 iti cāpi prāpte vacanam. "ehi, paryehi" iti. "īha ceṣṭāyām" (dhā.pā.632) ityasmādāṅapūrvāt paryādyāṅpūrvācca "{in ityevoṇādisūtram-- vṛttau tu sarvadhātubhyaḥ inpratyayo bhavati iti dṛśyate-da.u.} sarvadhātubhyaḥ" (da.u.1.46) itīnpratyayaḥ. bahvādiṣu "kṛdikārādaktinaḥ" (ga.sū.50) iti pāṭhānṅīṣi prāpte vacanam. "yañantaḥ" iti. gargāditvāt. "yañaśca" 4.1.16, "prācāṃ ṣpha taddhitaḥ" 4.1.17 iti ṅīpi ṣphe ca prāpte vacanam. "{udapānaḥ iti mudritaḥ pāṭhaḥ} audapānaḥ"iti. udapānādāgata iti "śuṇḍikādibhyo'ṇ" 4.3.76 ityaṇ. utsādiṣvayaṃ paṭha()ta iti tatrāñi kṛte nāsti viśeṣaḥ-- ṅīpo vā ṅīno vā, ubhayatrāpi hi "ñnityādirnityam" 6.1.191 ityādyudāttena bhavitavyamityetanmanasi kṛtvā''ha-- "śuṇḍikādyaṇantaḥ prayojayati" iti. "jātiḥ" iti. arālacaṇḍālayorasarvaliṅgatvāditi jātitvam. vataṇḍasya gaurādilakṣaṇe ṅīṣi prāpte vacanam. pratyayalakṣaṇena "yañaśca" 4.1.16, "prācāṃ ṣpha taddhitaḥ" 4.1.17 iti ṅīṣphayorbādhanam. vataṇḍasyāpatyaṃ strī "vataṇḍācca" 4.1.108 iti yañ, tasya "luk striyām" 4.1.109 iti luk.
"bhogavadgaurimatoḥ saṃjñāyām" iti. saṃjñāyāṃ gamyamānāyāṃ bhogavadgaurimacchabdābhyāṃ ṅīn bhavati. matvantatvāt "ugitaśca" 4.1.6 iti ṅīpi prāpte vacanam. nanu ca bogaśabdo ghañantaḥ, gauriśbadaḥ "ata iñ" 4.1.95 itīñantaḥ, tena dvāvapyetau ñitsvareṇādyudāttau. tābhyāṃ matup, pittvādanudāttaḥ. tathā ca bhogavadgaurimadbhyāṃ ṅīpi ṅīni vā vihite na kaścidviśeṣaḥ, tatkimarthaṃ tābhyāṃ ṅin vidhīyate? ityata āha-- "ghādiṣu nityaṃ hyasvārtham" iti. "gharūpakalpa" 6.3.42 ityādiṣu nityaṃ hyasvo yathā syāditi tābhyāṃ ṅīno vidhānam-- bhogavatitarā, gaurimatitareti. yadi punarugillakṣaṇo ṅīpkriyeta,tataḥ "nadyāḥ śeṣasyāntayatarasyām" 6.3.43 ityanuvatrtamāne "ugitaśca" 6.3.44 iti vikalpena hyasvatvaṃ syāt. athānenāpi ṅīni sati kasmādeva "ugitaśca" 6.3.44 ityanyarasyāṃ hyasvatvaṃ na bhavati, yāvatā bhogavadgaurimadbhyāmugidbhyāmevāyaṃ tsayā vikalpena hyasvatvaṃ bhavatīti. na cānena sūtreṇa yā vihitā sā nadyugitsaṃśabdanena vihitā bhavati; ugittvānāśrayaṇāt. saṃjñāyāmiti kim? bhogavatī, gaurimatīti. "ugitaśca" 4.1.6 iti ṅīp. atra ca ghādiṣu vikalpanaiva hyasvo bhavati-- bhogavatitarā , bhogavatītarā, gaurimatitarā, gaurīmatītareti.
"nṛnarayorvaddhiśca" iti. nṛśabdasya "ṛnnebhyo ṅīp" 4.1.5 iti ṅīpi prāpte vacanam. naraśabdasya "ajādyataḥ" 4.1.4 iti ṭāpi prāpte jātitvānṅīṣi vā. jātitvaṃ tvākṛtigrahaṇāt. vṛddhiśca tayorbhavati, sā ca nṛśabdasyālo'ntyaparibhāṣayā 1.1.51 ṛkārasyasthāne bhavati. naraśabdasya "yasyeti" 6.4.148 lope kṛte satyakārasya. nanu ca "anantyavikāre'ntyasadeśasya" (vyā.pa.63) iti rephasyaiva bhavitavyam? naiṣa doṣaḥ; vṛddheryā'ntaramā prakṛtistatra ṣaṣṭhī, yatra ṣaṣṭhī tatrādeśa ityakāraḥ sthānī jñāyate.
putraśabdamatra kecit paṭhanti, na sa kevalaḥ stiyāṃ vatrtata ityayaṃ samāsanto gṛhrate. samāsānte ca vatrtamāno duhitṛśabdena samānārtho bhavan strīliṅgo bhavati-- pradyotaputtrī, śailaputtrīti. "yathoyogam" iti. yathāsambhavam॥
Laghusiddhāntakaumudī1: śārṅgaravāderaño yo'kārastadantācca jātivācino ṅīn syāt. śārṅgaravī.
baidī. brā Sū #1278 See More
śārṅgaravāderaño yo'kārastadantācca jātivācino ṅīn syāt. śārṅgaravī.
baidī. brāhmaṇī. (nṛnarayorvṛddhiśca). nārī..
Laghusiddhāntakaumudī2: śārṅgaravādyaño ṅīn 1278, 4.1.73 śārṅgaravāderaño yo'kārastadantācca jātivācino See More
śārṅgaravādyaño ṅīn 1278, 4.1.73 śārṅgaravāderaño yo'kārastadantācca jātivācino ṅīn syāt. śārṅgaravī. baidī. brāhmaṇī. (nṛnarayorvṛddhiśca). nārī॥
Bālamanoramā1: śāṅrgaravādyaño ṅīn. śāṅrgaravādīti luptapañcamīkam. `aña' iti ṣaṣṭhī. `at Sū #520 See More
śāṅrgaravādyaño ṅīn. śāṅrgaravādīti luptapañcamīkam. `aña' iti ṣaṣṭhī. `ata'
ityanuvṛtta pañcamyante anveti. jāterityanuvṛttamatā viśeṣyate. tadantavidhiḥ.
tadāha–śāṅrgaravāderityādinā. śaṅrgaravīti. śrṛṅgarorapatyaṃ strītyarte aṇ,
ādivṛddhiḥ, raparatvam, orguṇaḥ `gotra ca caraṇaiḥ sahe'ti jātitvānṅīṣi prāpte
ṅīn. svare viśeṣaḥ. vaidīti. vidasyāpatyaṃ strītyarthaḥ. `anṛṣyānantarye
vidādibhyo'ñ'. gotratvena jātitvānṅīṣi prāpte ṅīn. añā akārasya
viśeṣaṇānneha-śūrasenī. `janapadaśabdā'dityapatye'ñ. `ataśce'ti tasya luk. atra
jātilakṣaṇaṅīṣeva na tu ṅīn, año luptatvena nakārādakārasya año'vayavatvā'bhāvāt.
nṛnarayorvṛddhiśceti. cakārāt ṅīn. nārīti. nṛnaraśabdayorubhayorudāharaṇam. tatra
nṛśabdāt `ṛnnebhyaḥ' iti ṅīpi prāpte ṅīn, ṛkārasya vṛddhiḥ, raparatvam.
jātilakṣaṇaṅīṣastu nṛśabdānna prasaktiḥ, tatra `ata' ityanuvṛtteḥ. naraśabdāttu
ṅīni nakārādakārasya vṛddhiḥ. nanu paramapi `yasyeti ce'ti lopaṃ
bādhitvā'ntaraṅgatvādalo'ntyaparibhāṣayā rephādakārasya vṛddhiḥ syāt. na ca kṛtāyāmapi
vṛddhau `yasyeti ce'tyakāralopaḥ syāditi vācyaṃ, vṛddhividhisāmathryādeva tasya
lopā'bhāvāsiddheriti ceducyate-nṛnarayorityatra `nar' iti rephāntasya
luptākārasyānukaraṇam. naraḥ-aḥ-naraḥ, nā ca naraśca nṛnarau, tayoriti vigrahaḥ. nacaivamapi
vānarīśabde'tiprasaṅga iti vācyam, arthavata eva grahaṇāt. na ca nṛśabdānṅīni vṛddhau
nārīti siddhernaragrahaṇaṃ vyarthamiti vācyaṃ, naratvajātivācino naraśabdātstriyāṃ
jātilakṣaṇaṅīṣi narīti vyāvṛttyarthatvāt. vastutastu `nṛnarayorvṛddhiśce'ti
gaṇasūtraṃ nārabdhavyameva. `tadasya dhamrya'mityanuvṛttau `ṛto'ñi'ti sūtreṇa `narasya ce
ti vaktavya'miti vārtikena ca nurdhamyā narasya dhamryetyarte nṛśabdānnaraśabdācca
añi tataḥ `ṭiḍḍhāṇa'ñiti ṅīpi nārīti siddheḥ. `ñnityādirnitya'miti
prakṛterādyudāttatve ṅīpaḥ pittvādanudāttatvam. ṅīnyapi nitsvareṇa
prakṛterudāttatvamiti svare viśeṣā'bhāvāt. nacaivaṃ sati manuṣyadhamryatvenaiva bodhaḥ
syānna tu naratveneti vācyaṃ, yogyatayā hi taddhamryā naratvājātiviśiṣṭaiva
budhyate. ata eva vāstuni bhavo vāstavya iti rūpasya `digādibhyo ya'diti bhavārthakatayā
siddhatvāt `vasestavyatkartari ṇicce'ti vacanaṃ na kartavyamiti bhāṣyaṃ saṅgacchate.
rūḍhānāṃ yathākathaṃcidanvākhyānamiti kaiyaṭa iti śabdenduśekhare sthitam.
Bālamanoramā2: śāṅrgarvādyaño ṅīn 520, 4.1.73 śāṅrgaravādyaño ṅīn. śāṅrgaravādīti luptapañcamīk See More
śāṅrgarvādyaño ṅīn 520, 4.1.73 śāṅrgaravādyaño ṅīn. śāṅrgaravādīti luptapañcamīkam. "aña" iti ṣaṣṭhī. "ata" ityanuvṛtta pañcamyante anveti. jāterityanuvṛttamatā viśeṣyate. tadantavidhiḥ. tadāha--śāṅrgaravāderityādinā. śaṅrgaravīti. śrṛṅgarorapatyaṃ strītyarte aṇ, ādivṛddhiḥ, raparatvam, orguṇaḥ "gotra ca caraṇaiḥ sahe"ti jātitvānṅīṣi prāpte ṅīn. svare viśeṣaḥ. vaidīti. vidasyāpatyaṃ strītyarthaḥ. "anṛṣyānantarye vidādibhyo'ñ". gotratvena jātitvānṅīṣi prāpte ṅīn. añā akārasya viśeṣaṇānneha-śūrasenī. "janapadaśabdā"dityapatye'ñ. "ataśce"ti tasya luk. atra jātilakṣaṇaṅīṣeva na tu ṅīn, año luptatvena nakārādakārasya año'vayavatvā'bhāvāt. nṛnarayorvṛddhiśceti. cakārāt ṅīn. nārīti. nṛnaraśabdayorubhayorudāharaṇam. tatra nṛśabdāt "ṛnnebhyaḥ" iti ṅīpi prāpte ṅīn, ṛkārasya vṛddhiḥ, raparatvam. jātilakṣaṇaṅīṣastu nṛśabdānna prasaktiḥ, tatra "ata" ityanuvṛtteḥ. naraśabdāttu ṅīni nakārādakārasya vṛddhiḥ. nanu paramapi "yasyeti ce"ti lopaṃ bādhitvā'ntaraṅgatvādalo'ntyaparibhāṣayā rephādakārasya vṛddhiḥ syāt. na ca kṛtāyāmapi vṛddhau "yasyeti ce"tyakāralopaḥ syāditi vācyaṃ, vṛddhividhisāmathryādeva tasya lopā'bhāvāsiddheriti ceducyate-nṛnarayorityatra "nar" iti rephāntasya luptākārasyānukaraṇam. naraḥ-aḥ-naraḥ, nā ca naraśca nṛnarau, tayoriti vigrahaḥ. nacaivamapi vānarīśabde'tiprasaṅga iti vācyam, arthavata eva grahaṇāt. na ca nṛśabdānṅīni vṛddhau nārīti siddhernaragrahaṇaṃ vyarthamiti vācyaṃ, naratvajātivācino naraśabdātstriyāṃ jātilakṣaṇaṅīṣi narīti vyāvṛttyarthatvāt. vastutastu "nṛnarayorvṛddhiśce"ti gaṇasūtraṃ nārabdhavyameva. "tadasya dhamrya"mityanuvṛttau "ṛto'ñi"ti sūtreṇa "narasya ce ti vaktavya"miti vārtikena ca nurdhamyā narasya dhamryetyarte nṛśabdānnaraśabdācca añi tataḥ "ṭiḍḍhāṇa"ñiti ṅīpi nārīti siddheḥ. "ñnityādirnitya"miti prakṛterādyudāttatve ṅīpaḥ pittvādanudāttatvam. ṅīnyapi nitsvareṇa prakṛterudāttatvamiti svare viśeṣā'bhāvāt. nacaivaṃ sati manuṣyadhamryatvenaiva bodhaḥ syānna tu naratveneti vācyaṃ, yogyatayā hi taddhamryā naratvājātiviśiṣṭaiva budhyate. ata eva vāstuni bhavo vāstavya iti rūpasya "digādibhyo ya"diti bhavārthakatayā siddhatvāt "vasestavyatkartari ṇicce"ti vacanaṃ na kartavyamiti bhāṣyaṃ saṅgacchate. rūḍhānāṃ yathākathaṃcidanvākhyānamiti kaiyaṭa iti śabdenduśekhare sthitam.
Tattvabodhinī1: śāṅrgaravīti. śraṛṅgaruśabdādapatye'ṇ. ādivṛdadhiḥ. `orguṇaḥ'`ṭiḍḍhāṇaña—& Sū #469 See More
śāṅrgaravīti. śraṛṅgaruśabdādapatye'ṇ. ādivṛdadhiḥ. `orguṇaḥ'`ṭiḍḍhāṇaña—'iti
ṅīṣaṃ bādhitvā paratvāt `jāteḥ'iti ṅīṣi prāpteṅīn vidhīyate. tena
nittvidādyudāttaḥ. ṅīṣi tu pratyayasvareṇā'ntodāttaḥ syāt. baidāti
bidasyāpatyaṃ strī. `anṛṣyānantaryebidādibhyo'ñ'.pūrvavajjātilakṣaṇe ṅīṣi
prāpte ṅīn vidhīyate. śāṅgarava kāpaṭava brāāhṛṇā gauggulava gautama ityādi.
śrṛṅgārukapaṭubrāhṛngugguluśabdebhyaḥ prāgdīvyato'ṇ. gautamaśabda ṛṣyaṇantaḥ.
ayaṃ gaurādiviṣvipi paṭhita iti pakṣe atra ṅīṣapi bhavati. ṅīṣeveti. `jāte'
rityananuvṛttau tu śāṅrgaravasya strī bidasya strīti puṃyogavivakṣāyāmapi
paratvānṅīneva syāditi bhāvaḥ.
nṛnarayoriti. nṛśabdāt `ṛnnebhyaḥ'iti ṅīpi, naraśabdājjātilakṣaṇe ṅīṣi prāpte
vacanaṃ vṛddhividhānārtham. nanu naraśabde `alo'ntyasye'ti vṛddhiḥ syāt. atrāhuḥ-
-`varṇādāṅgaṃ balīyaḥ'ityākārasya `yasyeti ce'ti loponāpahārādanantysyāpyakārasya
vṛddhirbhavatīti. yadvā. narasya–aḥ naraḥ. katantavatpararūpam. nā ca naraśca tayornṛnarayoḥ.
parasya ca prathama evā'kāro gṛhrate na tu dvitīyaḥ, parśleṣasāmathryāditi. iha
narasyetyarthavato grahaṇādvānaraśabde nātiprasaṅga iti bodhyam.
yadyaryanyataropādānenāpi `nārī'ti rūpaṃ sidhyati
tathāpyanyatarasyāniṣṭarupanivṛttyarthaṃ dvayorūpādānam. kathaṃ tarhi `kinnarīṇāṃ
nārīṇāṃ'mityādiprayogaḥ?. atrāhuḥ–narasya strī narī. puṃyogalakṣaṇo ṅīṣe. evaṃ ca
kinnarūtyapi siddham. kicinnarīti vigrahāditi. kecittu
anirdiṣṭasthānikatvādikparibhāṣopasthitau nṛ śabdasyaiva vṛddhernārīti bhavati.
naraśabdasya grahaṇaṃ tu ṅīnarthameva. tatrā'niko vṛddyabhāvānnarītyeva
bhavitavyamityāṭhuḥ. tadapare na kṣamante. yadi ṅīnarthameva naraśabdagrahaṇaṃ syāttarhi
śāṅrgaravādigaṇe pṛthageva paṭhet. vṛddhividhāyake tadgaṇasūtre tatpāṭhasya
vaiyathryāpatteriti. putraśabdo'tra gaṇe paṭha\ufffdte. tataḥ striyāṃ ṅīn. putrī.
na ca putraśabdaḥ kanyāyāṃ nāstīti śaṅkyam, `ātmajastanayaḥ sūnuḥ sutaḥ putraḥ
strīyāṃ tvamī. āhurduhitaraṃ sarve'ityamarokteḥ. tena `putrīva harṣaṃ hmadaye
tanoti'. `kurve tadurvīpatiputri. sarvam'ityādiprayoga nirbādhā eva. yattvatra
haradattenoktam–`kovalaḥ putraśabdaḥ striyāṃ nāstī'ti. tadupekṣyam.
udāhmatakośavirodhāt. `sūtikāputristhavārtikaṃ vyarthamiti manoramāyāṃ
sthitam.
Tattvabodhinī2: śāṅrgaravādyaño ṅīn 469, 4.1.73 śāṅrgaravīti. śraṛṅgaruśabdādapatye'ṇ. ādivṛdadh See More
śāṅrgaravādyaño ṅīn 469, 4.1.73 śāṅrgaravīti. śraṛṅgaruśabdādapatye'ṇ. ādivṛdadhiḥ. "orguṇaḥ""ṭiḍḍhāṇaña---"iti ṅīṣaṃ bādhitvā paratvāt "jāteḥ"iti ṅīṣi prāpteṅīn vidhīyate. tena nittvidādyudāttaḥ. ṅīṣi tu pratyayasvareṇā'ntodāttaḥ syāt. baidāti bidasyāpatyaṃ strī. "anṛṣyānantaryebidādibhyo'ñ".pūrvavajjātilakṣaṇe ṅīṣi prāpte ṅīn vidhīyate. śāṅgarava kāpaṭava brāāhṛṇā gauggulava gautama ityādi. śrṛṅgārukapaṭubrāhṛngugguluśabdebhyaḥ prāgdīvyato'ṇ. gautamaśabda ṛṣyaṇantaḥ. ayaṃ gaurādiviṣvipi paṭhita iti pakṣe atra ṅīṣapi bhavati. ṅīṣeveti. "jāte" rityananuvṛttau tu śāṅrgaravasya strī bidasya strīti puṃyogavivakṣāyāmapi paratvānṅīneva syāditi bhāvaḥ.nṛnarayorvṛddhiśceti gaṇasūtram. nṛnarayoriti. nṛśabdāt "ṛnnebhyaḥ"iti ṅīpi, naraśabdājjātilakṣaṇe ṅīṣi prāpte vacanaṃ vṛddhividhānārtham. nanu naraśabde "alo'ntyasye"ti vṛddhiḥ syāt. atrāhuḥ--"varṇādāṅgaṃ balīyaḥ"ityākārasya "yasyeti ce"ti loponāpahārādanantysyāpyakārasya vṛddhirbhavatīti. yadvā. narasya--aḥ naraḥ. katantavatpararūpam. nā ca naraśca tayornṛnarayoḥ. parasya ca prathama evā'kāro gṛhrate na tu dvitīyaḥ, parśleṣasāmathryāditi. iha narasyetyarthavato grahaṇādvānaraśabde nātiprasaṅga iti bodhyam. yadyaryanyataropādānenāpi "nārī"ti rūpaṃ sidhyati tathāpyanyatarasyāniṣṭarupanivṛttyarthaṃ dvayorūpādānam. kathaṃ tarhi "kinnarīṇāṃ nārīṇāṃ"mityādiprayogaḥ(). atrāhuḥ--narasya strī narī. puṃyogalakṣaṇo ṅīṣe. evaṃ ca kinnarūtyapi siddham. kicinnarīti vigrahāditi. kecittu anirdiṣṭasthānikatvādikparibhāṣopasthitau nṛ śabdasyaiva vṛddhernārīti bhavati. naraśabdasya grahaṇaṃ tu ṅīnarthameva. tatrā'niko vṛddyabhāvānnarītyeva bhavitavyamityāṭhuḥ. tadapare na kṣamante. yadi ṅīnarthameva naraśabdagrahaṇaṃ syāttarhi śāṅrgaravādigaṇe pṛthageva paṭhet. vṛddhividhāyake tadgaṇasūtre tatpāṭhasya vaiyathryāpatteriti. putraśabdo'tra gaṇe paṭha()te. tataḥ striyāṃ ṅīn. putrī. na ca putraśabdaḥ kanyāyāṃ nāstīti śaṅkyam, "ātmajastanayaḥ sūnuḥ sutaḥ putraḥ strīyāṃ tvamī. āhurduhitaraṃ sarve"ityamarokteḥ. tena "putrīva harṣaṃ hmadaye tanoti". "kurve tadurvīpatiputri. sarvamityādiprayoga nirbādhā eva. yattvatra haradattenoktam--"kovalaḥ putraśabdaḥ striyāṃ nāstī"ti. tadupekṣyam. udāhmatakośavirodhāt. "sūtikāputristhavārtikaṃ vyarthamiti manoramāyāṃ sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents