Kāśikāvṛttī1: antodāttāt ktātiti anuvartate. asvāṅgapūrvapadādantodāttāt ktāntād
bahuvrīheḥ st See More
antodāttāt ktātiti anuvartate. asvāṅgapūrvapadādantodāttāt ktāntād
bahuvrīheḥ striyāṃ vā ṅīṣ pratyayo bhavati. pūrveṇa nitye prāpte vikalpa
ucyate. śārṅgajagdhī, śārṅgajagdhā. palāṇḍubhakṣitī, palāṇḍubhakṣitā. surāpītī,
surāpītā. asvāṅgapūrvapadātiti kim? śaṅkhabhinnī. ūrubhinnī. antodāttātityeva,
vastracchannā. vasanacchanna. bahulaṃ saṃjñāchandasoriti vaktavyam. pravṛddhavilūnī,
pravṛddhavilūnā. pravṛddhā ca asau vilūnā ca iti. na ayaṃ bahuvrīhiḥ.
Kāśikāvṛttī2: asvāṅgapūrvapadād vā 4.1.53 antodāttāt ktātiti anuvartate. asvāṅgapūrvapadādant See More
asvāṅgapūrvapadād vā 4.1.53 antodāttāt ktātiti anuvartate. asvāṅgapūrvapadādantodāttāt ktāntād bahuvrīheḥ striyāṃ vā ṅīṣ pratyayo bhavati. pūrveṇa nitye prāpte vikalpa ucyate. śārṅgajagdhī, śārṅgajagdhā. palāṇḍubhakṣitī, palāṇḍubhakṣitā. surāpītī, surāpītā. asvāṅgapūrvapadātiti kim? śaṅkhabhinnī. ūrubhinnī. antodāttātityeva, vastracchannā. vasanacchanna. bahulaṃ saṃjñāchandasoriti vaktavyam. pravṛddhavilūnī, pravṛddhavilūnā. pravṛddhā ca asau vilūnā ca iti. na ayaṃ bahuvrīhiḥ.
Nyāsa2: asvāṅgapūrvapadādvā. , 4.1.53 "asvāṅgapūrvapadāt" iti. na svāṅgam = as See More
asvāṅgapūrvapadādvā. , 4.1.53 "asvāṅgapūrvapadāt" iti. na svāṅgam = asvāṅgam, tat pūrvapadaṃ yasya bahuvrīheḥ sa tathokta-. "sāraṅgajagdhī" iti. "ada bhakṣaṇe" (dhā.pā.1011), "ado jagdhiḥ" 2.4.36 ityādinā jagdhyādeśaḥ, "jhaṣastathordho'dhaḥ" 8.2.40 iti takārasya ghatvam, "jharo jhari" 8.4.64 iti ghalopaḥ. "palāṇḍabhakṣitī" iti. "bhakṣa adane" (dhā.pā.1557), curādiṇic. "surāpīti" iti. ghumāsthādi 6.4.66 sūtreṇetvam. sarvatra "jātikālasukhādibhyaḥ" 6.2.169 ityādinottarapadāntodāttatvam.
"vastracchannā, vasanacchannā" iti. "chada apavāraṇe" (dhā.pā.1833) ityasya curādiṇyantasya ktapratyaye "vā vāntaśāntapūrṇa"7.2.27 ityādinā cchannaśabdo nipātitaḥ. "anācchādanāt" 6.2.169 ityuttarapadāntodāttatvapratiṣedhe "bahuvrīhau prakṛtyā pūrvapadam" 6.2.1 iti prakṛtisvare kṛte "anudāttaṃ padamekavarjam" 6.1.152 iti śeṣasyānudāttatvādihāntodāttatvaṃ nāsti. pūrvapade evātrādyudātte--ekaṃ nitsvareṇa, aparaṃ litsvareṇa. "thasa ācchādane" (dhā.pā.1023), ṣṭranpratyayaḥ--vastram. dhātorvasanam--lyuṭ.
"bahulam" ityādinā saṃjñāyāṃ chandasi bahulaṃ ṅīṣbhavatītyedartharūpaṃ vyākhyeyamityarthaḥ. tatra vāgrahaṇasya vyavasthitavibhāṣātvādeva bahulaṃ saṃjñācchandasorbhaviṣyati. nanva sūtreṇaivānenāvasya bahuvrīhitvādbhaviṣyati ṅīṣ, kimarthaṃ tarhīdam? ityāha-- "pravṛddhā ca"ityādi. vigrahaviśeṣeṇa tatpuruṣaṃ darśayati.
Bālamanoramā1: asvāṅgapūrvapadādvā. svāṅgalakṣaṇamuttarasūtre vakṣyate. asvāṅgaṃ yat
pūrvapada Sū #502 See More
asvāṅgapūrvapadādvā. svāṅgalakṣaṇamuttarasūtre vakṣyate. asvāṅgaṃ yat
pūrvapadaṃ tasyāt paraṃ yat ktāntaṃ tadantādbahuvrīherṅīṣ vā syāditi
sūtrārthaḥ. yadyapi `asvāṅgaṃ pūrvapadaṃ yasya tasmāt ktāntabahuvrīhe'rityapi
vyākhyātuṃ śakyaṃ, tathāpi uttarasūtre'svāṅgapūrvapadādityanuvṛttasya
karmadhārayasamāsāśrayaṇādihāpi tathā vyākhyānamucitam. nanu bahukṛtā, akṛtā ityādāvapi
asvāṅgapūrvapadaktadāntabahuvrīhitvānṅīṣvikalpaḥ syādityāśaṅkyāha–
pūrveṇeti. `bahuvrīheścāntodāttā'diti pūrvasūtreṇa nityaṃ ṅīṣi prāpte
tadvikalpo'tra vidhīyata ityarthaḥ. evaṃ ca jātipūrvādityasya antodāttādityasya
cehāpi saṃbandhādbahukṛtetyādau nātiprasaṅga iti bhāvaḥ. surāpīti surāpīteti. surā
pītā yayeti vigrahaḥ. ūrubhinnītivat pūrvanipātaḥ. antodāttātkimiti.
`bahuvrīheśce'tyatra śrutam, `asvāṅgapūrvapadādvā' ityatrānuvṛttamapi
antodāttādityetatkimarthamiti praśnaḥ. vastracchanneti.
ūrubhinnītivatpūrvanipātaḥ. atha vastracchannetyatra `jātikālasukhādibhyaḥ'
ityantodāttatvamāśaṅkya nirasyati–anācchādanāditi. tathāca
bahuvrīhitvātpūrvapadaprakṛtisvare śeṣanighātena anudāttāntametaditi bhāvaḥ. ata
eveti. `asvāṅgapūrvapadā'dityanena `bahuvrīheśce'ti pūrvasūtreṇa ca
vastracchannetyatra vaikalpiko nityaśca ṅīṣ netyarthaḥ. antodāttatva evobhayoḥ
pravṛtteriti bhāvaḥ.
Bālamanoramā2: asvāṅgaṃpūrvapadādvā 502, 4.1.53 asvāṅgapūrvapadādvā. svāṅgalakṣaṇamuttarasūtre See More
asvāṅgaṃpūrvapadādvā 502, 4.1.53 asvāṅgapūrvapadādvā. svāṅgalakṣaṇamuttarasūtre vakṣyate. asvāṅgaṃ yat pūrvapadaṃ tasyāt paraṃ yat ktāntaṃ tadantādbahuvrīherṅīṣ vā syāditi sūtrārthaḥ. yadyapi "asvāṅgaṃ pūrvapadaṃ yasya tasmāt ktāntabahuvrīhe"rityapi vyākhyātuṃ śakyaṃ, tathāpi uttarasūtre'svāṅgapūrvapadādityanuvṛttasya karmadhārayasamāsāśrayaṇādihāpi tathā vyākhyānamucitam. nanu bahukṛtā, akṛtā ityādāvapi asvāṅgapūrvapadaktadāntabahuvrīhitvānṅīṣvikalpaḥ syādityāśaṅkyāha--pūrveṇeti. "bahuvrīheścāntodāttā"diti pūrvasūtreṇa nityaṃ ṅīṣi prāpte tadvikalpo'tra vidhīyata ityarthaḥ. evaṃ ca jātipūrvādityasya antodāttādityasya cehāpi saṃbandhādbahukṛtetyādau nātiprasaṅga iti bhāvaḥ. surāpīti surāpīteti. surā pītā yayeti vigrahaḥ. ūrubhinnītivat pūrvanipātaḥ. antodāttātkimiti. "bahuvrīheśce"tyatra śrutam, "asvāṅgapūrvapadādvā" ityatrānuvṛttamapi antodāttādityetatkimarthamiti praśnaḥ. vastracchanneti. ūrubhinnītivatpūrvanipātaḥ. atha vastracchannetyatra "jātikālasukhādibhyaḥ" ityantodāttatvamāśaṅkya nirasyati--anācchādanāditi. tathāca bahuvrīhitvātpūrvapadaprakṛtisvare śeṣanighātena anudāttāntametaditi bhāvaḥ. ata eveti. "asvāṅgapūrvapadā"dityanena "bahuvrīheśce"ti pūrvasūtreṇa ca vastracchannetyatra vaikalpiko nityaśca ṅīṣ netyarthaḥ. antodāttatva evobhayoḥ pravṛtteriti bhāvaḥ.
Tattvabodhinī1: pūrveṇa nityaṃ prāpta iti. etena vikalpo'pyayaṃ jātipūrvādeveti dhvanitam.
kath Sū #453 See More
pūrveṇa nityaṃ prāpta iti. etena vikalpo'pyayaṃ jātipūrvādeveti dhvanitam.
kathaṃ tarhi `putrahatī'tyatra `asvāṅgapūrvapadā'diti vā ṅīṣiti kaiyaṭaḥ,
putraśabdasyā'jātivācakatvāt. anyathā `putrādinī'tyatra `supyajātau—-'iti
ṇinirna syāt. yadi tvadanamādaḥ, so'syāstīti ādinī, putrāṇāmādīnīti vigṛhra
kathaṃcitsādhite'pi `jātikālasukhādibhyaḥ'ityantodāttavidhāyakasūtre `jāteḥ kiṃ,
putrāyātaḥ'iti vakṣyamāṇamūlagrantho virudhyata eveti ceducyate—
`prādurbhāvavināśābhyāṃ sattvasya yugapadguṇaiḥ. asattviliṅgāṃ bahvārthāṃ tā
jātiṃ kavayo viduḥ'—iti bhāṣye lakṣaṇāntaramuktam. `sattvasya dravyasya
prādurbhāvavināśābhyāṃ prādurbhāvatirobhāvau yā prāpnoti.
yāvaddravyabhāvinītyarthaḥ. guṇairyugapaddravyeṇa sambadhyate. bahvarthāṃ.
sarvavyaktivyāpinīmityarthaḥ. tāṃ jāti'mityādi kaiyaṭena vyākhyātam. evaṃ ca
putratvasya yāvaddravyabhāvitvenoktalakṣaṇalakṣitatvājjātivācaka eva putraśabda iti
`asvaṅgeti vā ṅī'ṣiti granthastatra na virudhyate. `ākṛtigrahaṇā
jāti'rityādimukhyapakṣāśrayaṇe tu putratvāsyā'jātitvājjāteḥ kiṃ,
`putrā''yāta'iti grantho'pi saṅgacchata iti dik. kecidarvācīnāstu putrahatī
putragdhītyatra `ktādalpākhyāyā'mityanena ṅīṣāmāhuḥ. surāpītīti. pītā surā yayā
sā. `jātikāle'ti sūtravārtikābhyāṃ niṣṭhāyā antodāttatvaparanipātau.
vastracchanneti. bahuvrīhisvareṇa pūrvapadaparkṛtisvare śeṣanighāte, ca kṛte
anudāttānto'yam.
Tattvabodhinī2: asvāṅgupūrvapadādvā 453, 4.1.53 pūrveṇa nityaṃ prāpta iti. etena vikalpo'pyayaṃ See More
asvāṅgupūrvapadādvā 453, 4.1.53 pūrveṇa nityaṃ prāpta iti. etena vikalpo'pyayaṃ jātipūrvādeveti dhvanitam. kathaṃ tarhi "putrahatī"tyatra "asvāṅgapūrvapadā"diti vā ṅīṣiti kaiyaṭaḥ, putraśabdasyā'jātivācakatvāt. anyathā "putrādinī"tyatra "supyajātau----"iti ṇinirna syāt. yadi tvadanamādaḥ, so'syāstīti ādinī, putrāṇāmādīnīti vigṛhra kathaṃcitsādhite'pi "jātikālasukhādibhyaḥ"ityantodāttavidhāyakasūtre "jāteḥ kiṃ, putrāyātaḥ"iti vakṣyamāṇamūlagrantho virudhyata eveti ceducyate---"prādurbhāvavināśābhyāṃ sattvasya yugapadguṇaiḥ. asattviliṅgāṃ bahvārthāṃ tā jātiṃ kavayo viduḥ"---iti bhāṣye lakṣaṇāntaramuktam. "sattvasya dravyasya prādurbhāvavināśābhyāṃ prādurbhāvatirobhāvau yā prāpnoti. yāvaddravyabhāvinītyarthaḥ. guṇairyugapaddravyeṇa sambadhyate. bahvarthāṃ. sarvavyaktivyāpinīmityarthaḥ. tāṃ jāti"mityādi kaiyaṭena vyākhyātam. evaṃ ca putratvasya yāvaddravyabhāvitvenoktalakṣaṇalakṣitatvājjātivācaka eva putraśabda iti "asvaṅgeti vā ṅī"ṣiti granthastatra na virudhyate. "ākṛtigrahaṇā jāti"rityādimukhyapakṣāśrayaṇe tu putratvāsyā'jātitvājjāteḥ kiṃ, "putrā''yāta"iti grantho'pi saṅgacchata iti dik. kecidarvācīnāstu putrahatī putragdhītyatra "ktādalpākhyāyā"mityanena ṅīṣāmāhuḥ. surāpītīti. pītā surā yayā sā. "jātikāle"ti sūtravārtikābhyāṃ niṣṭhāyā antodāttatvaparanipātau. vastracchanneti. bahuvrīhisvareṇa pūrvapadaparkṛtisvare śeṣanighāte, ca kṛte anudāttānto'yam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents