Grammatical Sūtra: वर्णादनुदात्तात्तोपधात्तो नः varṇādanudāttāttopadhātto naḥ
Individual Word Components: varṇāt anudāttāt topadhāt taḥ naḥ Sūtra with anuvṛtti words: varṇāt anudāttāt topadhāt taḥ naḥ pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), striyām (4.1.3 ), anupasarjanāt (4.1.14 ), vā (4.1.38 ) Type of Rule: vidhiPreceding adhikāra rule: 4.1.14 (1anupasarjanāt)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The affix ((ṅīp)) is optionally employed after a Nominal-stem expressive of colour, ending in a gravely accented vowel, and having the letter ((t)) as its penultimate letter: and the letter ((n)) is substituted in the room of ((t))| | Source: Aṣṭādhyāyī 2.0
[The affix 3.1.1 ṄīP 5 is introduced optionally 38 after 3.1.2 a nominal stem 1] denoting a color-name (várṇ-āt) [ending in 1.1.52 ] a low-pitched vowel (ánudātt-āt) and containing phoneme [t] as penultimate (tópadhāt) and phoneme [n] replaces (this) [t] [to derive a feminine 3 nominal stem 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : vā iti vartate. varṇavācinaḥ prātipadikātanudāttāntāt takāropadhād vā ṅī p
pr at ya See More
vā iti vartate. varṇavācinaḥ prātipadikātanudāttāntāt takāropadhād vā ṅīp
pratyayo bhavati, takārasya nakārādeśo bhavati. etā, enīṃ. śyetā, śyenī. haritā, hariṇī.
sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām iti vacanāt. varṇātiti kim?
prakṛtā. prarutā. gatisvareṇādyudāttaḥ. anudāttātiti kim? śvetā.
ghṛtāditvādantodāttaḥ. topadhātiti kim? anyato ṅīṣaṃ vakṣyati. ataḥ ityeva, śitir
brahmaṇī. piśaṅgādupasaṅkhyānam. piśaṅgī. asitapalitayoḥ pratiṣedhaḥ. asitā. palitā.
chandasi knam ityeke. asiknī. paliknī. bhāṣāyām api iṣyate. gato
gaṇastūrṇamasiknikānām.
Kāśikāvṛttī2 : varṇādanudāttāt topadhātto naḥ 4.1.39 vā iti vartate. varṇavācinaḥ prāt ip ad ik āt See More
varṇādanudāttāt topadhātto naḥ 4.1.39 vā iti vartate. varṇavācinaḥ prātipadikātanudāttāntāt takāropadhād vā ṅīp pratyayo bhavati, takārasya nakārādeśo bhavati. etā, enīṃ. śyetā, śyenī. haritā, hariṇī. sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām iti vacanāt. varṇātiti kim? prakṛtā. prarutā. gatisvareṇādyudāttaḥ. anudāttātiti kim? śvetā. ghṛtāditvādantodāttaḥ. topadhātiti kim? anyato ṅīṣaṃ vakṣyati. ataḥ ityeva, śitir brahmaṇī. piśaṅgādupasaṅkhyānam. piśaṅgī. asitapalitayoḥ pratiṣedhaḥ. asitā. palitā. chandasi knam ityeke. asiknī. paliknī. bhāṣāyām api iṣyate. gato gaṇastūrṇamasiknikānām.
Nyāsa2 : varṇādanudāttāttopadhātto naḥ. , 4.1.39 "varṇānāṃ taṇitanitāntānām& qu ot ; (p See More
varṇādanudāttāttopadhātto naḥ. , 4.1.39 "varṇānāṃ taṇitanitāntānām" (phi.sū.2.23) ityasyāyamarthaḥ-- varṇavācināṃ taśabdāntānāṃ ṇakārāntānāṃ tiśabdāntānāṃ niśabdāntānāṃ cādirudātto bhavatīti, ādigrahaṇamudāttagrahaṇaṃ ca prakṛtaṃ tatrānuvatrtate.
"prakṛtā" iti. prakarṣeṇa kṛteti, "kugatiprādayaḥ" 2.2.12 iti samāsaḥ. praśabdo'yaṃ nipātaḥ, "nipātā ādyudāttāḥ" (phi.sū.4.80) "upasargāścābhivarjam" (phi.sū.4.81) ityudāttaḥ. samāse'pi kṛte "gitaranantaraḥ" 6.2.49 iti pūrvapadaprakṛtisvareṇādyudātta eva bhavatīti. seṣamanudāttam. "ghṛtāditvādantodāttaḥ" iti. "ghṛtādīnāñca" (phi. sū.1.21.) ityantodāttatvavidhānāt. etacca phiṭsūtre paṭha()te. "śiti" iti "varṇānām" (phi.sū.2.33) ityādinā śitiśabda ādyudāttaḥ.
"piśaṅgāt" ityādi. piśaṅgaśabdaḥ "laghāvante" (phi.sū.2.42) ityādinā madhyodāttaḥ, tataḥ "anyato ṅīṣ" (41.36) ityataścakāro'nuktasamuccayārtho'nuvatrtate. tena piśaṅgādapi ṅībbhavatīti. "vaktavyam" iti. vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- "manorau vā" 4.1.39 ityato vetyanuvartate,sā ca vyavasthitavibhāṣā. tenāsitapalitaśabdābhyāṃ ṅīṣna bhaviṣyatyeveti. "varṇānāṃ taṇatinitāntānām" (phi.sū.2.33) iyādyudāttau asitapalitaśabdau.
"tayośchandasi" ityādi. asitapalitaśabdayostakārasya knameka ācāryā icchanti. sa tu "vyatyayo bahulam" 3.1.85 ityeva siddhaḥ. "bhāṣāyāmapīṣyate" iti. etena pratyācaṣṭe. "asiknikānām" iti. ajñātārthe "prāgivātkaḥ" 5.3.70 itikaḥ, "ke'ṇaḥ" 7.4.13 iti hyasvaḥ॥
Laghusiddhāntakaumudī1 : varṇavācī yo'nudāttāntastopadhastadantādanupasarjanātprātipadikādvā ṅīp
t ak ār as Sū #1261 See More
varṇavācī yo'nudāttāntastopadhastadantādanupasarjanātprātipadikādvā ṅīp
takārasya nakārādeśaśca. enī, etā. rohiṇī, rohitā..
Laghusiddhāntakaumudī2 : varṇādanudāttāttopadhātto naḥ 1261, 4.1.39 varṇavācī yo'nudāttāntastopad ha st ad an See More
varṇādanudāttāttopadhātto naḥ 1261, 4.1.39 varṇavācī yo'nudāttāntastopadhastadantādanupasarjanātprātipadikādvā ṅīp takārasya nakārādeśaśca. enī, etā. rohiṇī, rohitā॥
Bālamanoramā1 : varṇādanu. veti ṅībiti cānuvartate. anudāttāditi varṇādityasya viśeṣaṇa ṃ,
t ad an Sū #489 See More
varṇādanu. veti ṅībiti cānuvartate. anudāttāditi varṇādityasya viśeṣaṇaṃ,
tadantavidhiḥ topadādityapi varṇādityatrānveti, takāra upadhā yasyeti vigrahaḥ.
takārādakāra uccāraṇārthaḥ. `varṇā'dityasya `svaṃ rūpaṃ śabdasye'ti varṇaśabdāditi
nārthaḥ, topadhatvā'saṃbhavāt. kiṃ tu varṇavācinaḥ śabdādityartho vivakṣitaḥ.
varṇādityetatprātipadikādityasya viśeṣaṇam, tadantavidhiḥ. `ta' iti ṣaṣṭhī,
takārasyetyarthaḥ. `na' ityatra nakārādakāra uccāraṇārthaḥ. nakāra ityarthaḥ. tadāha–
varṇavācītyādinā. tadantādanupasarjanāditi. anupasarjanādityanuvṛttaṃ
varṇānte'nveti, natu varṇādityatreti bhāvaḥ. enī eteti. \ufffdotetyarthaḥ.
etaśabdānṅīp, takārasya nakāraśca. ṅībabhāve ṭābeva. natvaṃ tu na bhavati, ṅīpā
saṃniyogaśiṣṭatvāt. etaśabdaḥ \ufffdotaparyāya iti kalpasūtravyākhyātāro
dhūrtasvāmibhavasvāmirūdradattabhṛtayo yājñikāḥ. rohiṇī rohiteti. rohitaśabdo
raktavarṇaparyāyaḥ. ṅīpi ṇatve-rohiṇīti. tadabhāve ṭāp. anudāttāntatvaṃ gamayitumāha–
varṇānāmiti. tāntetyatra takārādakāra uccāraṇārthaḥ. ta, ṇa, ti, ni, t ityantānāṃ
ādirudātta ityarthaḥ. etaḥ, śoṇa, śa#itiḥ , pṛśniḥ, pṛṣat iti kmeṇodāharaṇāni.
prakṛte etaśabde ekārasya, rohitaśabde okārasya codāttatve `anudāttaṃ padamekavarjam'
iti śiṣṭasvareṇa avaśiṣṭānāmanudāttatvādantānudāttatvamityarthaḥ. nanu
`anupasarjanā'dityanuvṛttasya śrutavarṇaviśeṣaṇatvameva yuktaṃ, natu
tadantavidhilabhyavarṇāntaviśeṣaṇatvamityata āha–tryeṇyeti. trīṇi etāni \ufffdotāni
avayavasaṃsthānāni yasyā iti bahuvrīhau tryetaśabdaḥ. tatra etaśabdasya varṇavācina
upasarjanatvānṅībnatve na syātām. anupasarjanādityasya varṇāntaviśeṣaṇatve tu
tryetaśabdasyānupasarjanatvānna doṣa iti bhāvaḥ. śalalyeti. śalyakākhyāmṛgaviśeṣasya
aṅgaruhā sūcī śalalīti yājñikaprasiddhiḥ. gṛhramiti. gṛhrante saṃgṛhrante
aupāsanāgnisādhyakarṇāṇyatreti vyutpattyā
āpastambā\ufffdālāyanādipraṇītakalpasūtraviśeṣa ucyate. tryeṇyeti ṇatvanamārṣam.
yajurvede tu `tri eṇyā śalalyā nivartayete'ti paṭhitam. tatra trīṇi etāni
\ufffdotāni yasyā iti vigrahaḥ. yaṇabhāvo ṇatvaṃ ca ārṣamiti vedabhāṣye bhaṭṭabhāskaraḥ.
nanu `varṇānāṃ taṇati' iti
\ufffdotaśabdasyādyudāttatvācchiṣṭasvareṇānudāttāntatvamevetyata āha–
ghṛtādīnābhiti. ata ityeveti. `ajādyataṣṭā'vityasmādata ityanuvartate evetyarthaḥ.
śitiḥ strīti. `śitī dhavalamecaktau' ityamaraḥ. piśaṅgīti. `laghāvante' iti
piśaṅgaśabdasya madhyodāttatayā śiṣṭasvareṇānudāttāntatve'pi
topadhatvābhāvādaprāpto ṅībupasaṅkhyāyate. `anyato ṅī'ṣiti vakṣyamāṇaṅīṣo'pavādaḥ.
svare viśeṣaḥ.\r\nasiteti. vārtikametat. asitaśabdasya kṛṣṇavācakatayā palitaśabdasya
svetavācakatayā ca `varṇādanudāttā'diti prāpte ṅībnatve niṣidhyete. chandasi
knameke iti. idamapi vārtikam. asitapalitayostakārasya ṅīpsaṃniyogena knādeśamanye
ācāryā icchantītyarthaḥ. asiknīti. asitaśabdānṅīp, takārasya knādeśe pararūpe
`yasyeti ce'tyakāralopaḥ. kn iti nakārānta evādeśa ityanye. evaṃ paliknītyapi.
`palitaṃ jarasā śauklya'mityamaraḥ. nanu `avadātaḥ sito gauraḥ' iti kośādavadātaśabdasya
varṇavācitvā`llaghāvante' iti madhyodāttatayā'nudāttāntatvāttopadhatvācca
`varṇādanudāttā'diti ṅībnatve syātāmityata āha–avadātaśabdastviti. `avadātaḥ site
pīte śuddhe' iti kośāt `daip śodhane' ityasmāttapratyaye'vadātaśabdasya
vyutpatteśceti bhāvaḥ. etacca `puṃyogādākhyāyā'miti sūtre bhāṣye spaṣṭam.
`avadātaḥ sito gauraḥ' iti kośastu śuddhatvasādhamryādbodhyaḥ.
Bālamanoramā2 : varṇādanudāttāttopadhātto naḥ 489, 4.1.39 varṇādanu. veti ṅībiti cānuvar ta te . an See More
varṇādanudāttāttopadhātto naḥ 489, 4.1.39 varṇādanu. veti ṅībiti cānuvartate. anudāttāditi varṇādityasya viśeṣaṇaṃ, tadantavidhiḥ topadādityapi varṇādityatrānveti, takāra upadhā yasyeti vigrahaḥ. takārādakāra uccāraṇārthaḥ. "varṇā"dityasya "svaṃ rūpaṃ śabdasye"ti varṇaśabdāditi nārthaḥ, topadhatvā'saṃbhavāt. kiṃ tu varṇavācinaḥ śabdādityartho vivakṣitaḥ. varṇādityetatprātipadikādityasya viśeṣaṇam, tadantavidhiḥ. "ta" iti ṣaṣṭhī, takārasyetyarthaḥ. "na" ityatra nakārādakāra uccāraṇārthaḥ. nakāra ityarthaḥ. tadāha--varṇavācītyādinā. tadantādanupasarjanāditi. anupasarjanādityanuvṛttaṃ varṇānte'nveti, natu varṇādityatreti bhāvaḥ. enī eteti. ()otetyarthaḥ. etaśabdānṅīp, takārasya nakāraśca. ṅībabhāve ṭābeva. natvaṃ tu na bhavati, ṅīpā saṃniyogaśiṣṭatvāt. etaśabdaḥ ()otaparyāya iti kalpasūtravyākhyātāro dhūrtasvāmibhavasvāmirūdradattabhṛtayo yājñikāḥ. rohiṇī rohiteti. rohitaśabdo raktavarṇaparyāyaḥ. ṅīpi ṇatve-rohiṇīti. tadabhāve ṭāp. anudāttāntatvaṃ gamayitumāha--varṇānāmiti. tāntetyatra takārādakāra uccāraṇārthaḥ. ta, ṇa, ti, ni, t ityantānāṃ ādirudātta ityarthaḥ. etaḥ, śoṇa, śa#itiḥ , pṛśniḥ, pṛṣat iti kmeṇodāharaṇāni. prakṛte etaśabde ekārasya, rohitaśabde okārasya codāttatve "anudāttaṃ padamekavarjam" iti śiṣṭasvareṇa avaśiṣṭānāmanudāttatvādantānudāttatvamityarthaḥ. nanu "anupasarjanā"dityanuvṛttasya śrutavarṇaviśeṣaṇatvameva yuktaṃ, natu tadantavidhilabhyavarṇāntaviśeṣaṇatvamityata āha--tryeṇyeti. trīṇi etāni ()otāni avayavasaṃsthānāni yasyā iti bahuvrīhau tryetaśabdaḥ. tatra etaśabdasya varṇavācina upasarjanatvānṅībnatve na syātām. anupasarjanādityasya varṇāntaviśeṣaṇatve tu tryetaśabdasyānupasarjanatvānna doṣa iti bhāvaḥ. śalalyeti. śalyakākhyāmṛgaviśeṣasya aṅgaruhā sūcī śalalīti yājñikaprasiddhiḥ. gṛhramiti. gṛhrante saṃgṛhrante aupāsanāgnisādhyakarṇāṇyatreti vyutpattyā āpastambā()ālāyanādipraṇītakalpasūtraviśeṣa ucyate. tryeṇyeti ṇatvanamārṣam. yajurvede tu "tri eṇyā śalalyā nivartayete"ti paṭhitam. tatra trīṇi etāni ()otāni yasyā iti vigrahaḥ. yaṇabhāvo ṇatvaṃ ca ārṣamiti vedabhāṣye bhaṭṭabhāskaraḥ. nanu "varṇānāṃ taṇati" iti ()otaśabdasyādyudāttatvācchiṣṭasvareṇānudāttāntatvamevetyata āha--ghṛtādīnābhiti. ata ityeveti. "ajādyataṣṭā"vityasmādata ityanuvartate evetyarthaḥ. śitiḥ strīti. "śitī dhavalamecaktau" ityamaraḥ. piśaṅgīti. "laghāvante" iti piśaṅgaśabdasya madhyodāttatayā śiṣṭasvareṇānudāttāntatve'pi topadhatvābhāvādaprāpto ṅībupasaṅkhyāyate. "anyato ṅī"ṣiti vakṣyamāṇaṅīṣo'pavādaḥ. svare viśeṣaḥ.asiteti. vārtikametat. asitaśabdasya kṛṣṇavācakatayā palitaśabdasya svetavācakatayā ca "varṇādanudāttā"diti prāpte ṅībnatve niṣidhyete. chandasi knameke iti. idamapi vārtikam. asitapalitayostakārasya ṅīpsaṃniyogena knādeśamanye ācāryā icchantītyarthaḥ. asiknīti. asitaśabdānṅīp, takārasya knādeśe pararūpe "yasyeti ce"tyakāralopaḥ. kn iti nakārānta evādeśa ityanye. evaṃ paliknītyapi. "palitaṃ jarasā śauklya"mityamaraḥ. nanu "avadātaḥ sito gauraḥ" iti kośādavadātaśabdasya varṇavācitvā"llaghāvante" iti madhyodāttatayā'nudāttāntatvāttopadhatvācca "varṇādanudāttā"diti ṅībnatve syātāmityata āha--avadātaśabdastviti. "avadātaḥ site pīte śuddhe" iti kośāt "daip śodhane" ityasmāttapratyaye'vadātaśabdasya vyutpatteśceti bhāvaḥ. etacca "puṃyogādākhyāyā"miti sūtre bhāṣye spaṣṭam. "avadātaḥ sito gauraḥ" iti kośastu śuddhatvasādhamryādbodhyaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications