Kāśikāvṛttī1: ūdhasśabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati. ūdhaso 'naṅ 5-4-131
iti See More
ūdhasśabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati. ūdhaso 'naṅ 5-4-131
iti samāsānte kṛte ano bahuvrīheḥ 4-1-12 iti ḍāppratiṣedhayoḥ prāptayoridam
ucyate. ghaṭodhnī. kuṇḍodhnī. bahuvrīheḥ iti kim? prāptā ūdhaḥ prāptodhāḥ. ana
upadhālopino 'nyatarasyām 4-1-28 ityasya api ṅīpo 'yam uttaratra anuvṛtter
bādhaka iṣyate. samāsāntaśca striyām eva. iha na bhavati, mahodhāḥ parjanyaḥ iti.
Kāśikāvṛttī2: bahuvrīherūdhaso ṅīṣ 4.1.25 ūdhasśabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhav See More
bahuvrīherūdhaso ṅīṣ 4.1.25 ūdhasśabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati. ūdhaso 'naṅ 5.4.131 iti samāsānte kṛte ano bahuvrīheḥ 4.1.12 iti ḍāppratiṣedhayoḥ prāptayoridam ucyate. ghaṭodhnī. kuṇḍodhnī. bahuvrīheḥ iti kim? prāptā ūdhaḥ prāptodhāḥ. ana upadhālopino 'nyatarasyām 4.1.28 ityasya api ṅīpo 'yam uttaratra anuvṛtter bādhaka iṣyate. samāsāntaśca striyām eva. iha na bhavati, mahodhāḥ parjanyaḥ iti.
Nyāsa2: bahuvrīherūdhaso ṅīṣ. , 4.1.25 "ūdhaso'naṅiti samāsānte kṛte" iti. akṛ See More
bahuvrīherūdhaso ṅīṣ. , 4.1.25 "ūdhaso'naṅiti samāsānte kṛte" iti. akṛta eva samāse bahuvrīhrarthaṃ uttarapade pūrvaṃ samāsāntena bhavitavyamiti prāk tataḥ samāsānta eva bhavati, tato bahuvrīhiḥ tataḥ strīpratyayaḥ-- ityevaivānupūrvī."ano bahuvrīheḥ" ityādi. itiśabda ādyarthe. "ano bahuvrīheḥ" 4.1.12 ityādinā śāstrāntareṇetyarthaḥ. tatra "ano bahuvrīheḥ" ityanena sūtreṇa pratiṣedhe prāpte "ḍābubhābhyāmanyatarasyām" 4.1.13 ityanena ḍāp. "kuṇḍoghnī" iti. kuṇḍamivodho'syā iti bahuvrīhiḥ,"allopo'naḥ" 6.4.134 ityakāralopaḥ.
"prāptodhāḥ" iti. "prāptāpanne ca dvitīyayā" 2.2.4 iti tatpuruṣaḥ, "atvasantasya cādhātoḥ" 6.4.14 iti dīrghaḥ.
"ana upadhālopinaḥ"ityādi. "ana upadhālopino'nyatarasyām" 4.1.28 ityetenāpi vidhīyamānasya ṅīpo'yaṃ ṅībbādhaka iṣyate. kathaṃ punarihocyamānastasya bādhako bhavati? uttarasūtrānuvṛtteḥ. asatyānuttaratrānuvṛttau "madhye'pavādāḥ pūrvān vidhīn bādhante" (vyā.pa.10) ityevamayaṃ ṅībḍāppratiṣedhāveva bādhate, nopadhālopino ṅīṣam. tataśacopadhālopinaḥ paratvāt sa eva pakṣe bhavet. tasmāt "ana upadhālopinaḥ" 4.1.28 ityatrāsyānuvṛttiḥ katrtavyāḥ. tenopadhālopino'pyūdhasantānṅīṣeva bhavati. "samāsāntaśca striyāmeva" iti. samāsāntavidheranityatvāt. anityatvaṃ tu punarūdhaḥśabdena sakārāntenāsamāsāntena viśeṣaṇādvijñāyate. yadi hi nityaḥ syāt "bahuvrīherūghnaḥ" iti nirdeśaḥ syāt॥
Bālamanoramā1: bahuvrīheḥ. `ūdhasa' iti bahuvrīherviśeṣaṇam, tadantavidhiḥ,
striyāmityadh Sū #478 See More
bahuvrīheḥ. `ūdhasa' iti bahuvrīherviśeṣaṇam, tadantavidhiḥ,
striyāmityadhikṛtam. tadāha–ūdho'ntāditi. kuṇḍodhnīti. anaṅi kṛte ṅīṣi
`allopo'naḥ' iti bhāvaḥ. `ūdhastu klībamāpīna'mityamaraḥ. ṅīṣvidhestu svare viśeṣaḥ
phalam. striyāṃ kimiti. ṅīṣvidhau striyāmityanuvṛttiḥ kimartheti praśnaḥ.
kuṇḍodho dhainukamiti. kuṇḍamiva ūdhoyasyeti vigrahaḥ. napuṃsakatvasphoraṇāya `dhainuka'miti
viśeṣyam. dhenūnāṃ samūha ityarthaḥ. `acittahastidhenoṣṭhak'. `isusuktāntātkaḥ'
`ādivṛddhiḥ, klībatvaṃ lokāt. atra strītvā'bhāvānna ṅīṣityarthaḥ. nanu māstu
ṅīṣ, anaṅ tu kuto na syāt, samāsāntaprakaraṇasthe ūdhaso'naṅvidhau
`striyā'mityabhāvādityata āha–tadvidhāviti. ūdhaso'naṅvidhau
`striyā'mityupasaṅkhyānādityarthaḥ. bahuvrīheḥ kim ?. ūdhaḥ prāpteti vigrahe
`prāptāpanne ca dvitīyaye'ti samāse `prāptodhāḥ'.
Bālamanoramā2: bahuvrīherūdhaso ṅīṣ 478, 4.1.25 bahuvrīheḥ. "ūdhasa" iti bahuvrīhervi See More
bahuvrīherūdhaso ṅīṣ 478, 4.1.25 bahuvrīheḥ. "ūdhasa" iti bahuvrīherviśeṣaṇam, tadantavidhiḥ, striyāmityadhikṛtam. tadāha--ūdho'ntāditi. kuṇḍodhnīti. anaṅi kṛte ṅīṣi "allopo'naḥ" iti bhāvaḥ. "ūdhastu klībamāpīna"mityamaraḥ. ṅīṣvidhestu svare viśeṣaḥ phalam. striyāṃ kimiti. ṅīṣvidhau striyāmityanuvṛttiḥ kimartheti praśnaḥ. kuṇḍodho dhainukamiti. kuṇḍamiva ūdhoyasyeti vigrahaḥ. napuṃsakatvasphoraṇāya "dhainuka"miti viśeṣyam. dhenūnāṃ samūha ityarthaḥ. "acittahastidhenoṣṭhak". "isusuktāntātkaḥ" "ādivṛddhiḥ, klībatvaṃ lokāt. atra strītvā'bhāvānna ṅīṣityarthaḥ. nanu māstu ṅīṣ, anaṅ tu kuto na syāt, samāsāntaprakaraṇasthe ūdhaso'naṅvidhau "striyā"mityabhāvādityata āha--tadvidhāviti. ūdhaso'naṅvidhau "striyā"mityupasaṅkhyānādityarthaḥ. bahuvrīheḥ kim?. ūdhaḥ prāpteti vigrahe "prāptāpanne ca dvitīyaye"ti samāse "prāptodhāḥ".
Tattvabodhinī1: ūdhontasya bahuvrīheriti. samāsāntaprakaraṇasthatve'pyanaṅo na pratyayatvam,
an Sū #431 See More
ūdhontasya bahuvrīheriti. samāsāntaprakaraṇasthatve'pyanaṅo na pratyayatvam,
anyathā ṅittvavaiyathryāpatteriti prāñcaḥ. vastutastu ṣyaṅa iva
pratyayatve'pyādeśatvamaviruddhaṃ, `kuṇḍodhnī'tyatra ṅīṣi kṛte svare'pi
viśeṣā'bhāvāditi bodhyam. striyāmiti. upasaṅkhyānāllabdhametat.
ḍāmṅīnbiṣedheṣbiti. `ḍābubhābhyā'miti vaikalpiko ḍāp. `ana
upadhālopino'nyatarasyā'miti vikalpena ṅīp. `ano bahuvrīhe'rityanena `ṛnnebhya'iti
prāptasya ṅīpo niṣedha ithi vivekaḥ. ṅīṣ syāditi. parkṛto ṅībeva tu na vihitaḥ,
svare viśeṣāt. kuṇḍondhīti. kuṇḍamiva ūdho yasyāḥ sā. bahuvrīheḥ kim?.
prāptā ūdhaḥ–prāptodhāḥ. `prāptāpanne ce'ti samāsaḥ. dhainukamiti.
`acittahastī'ti samūhārthe ṭhak. `isusuktāntātkaḥ'.
striyāmityupasaṅkhyānāditi. nanvihaiva lāghavārthaṃ `bahuvrīherūdhaso ṅīṣe'
`naśce'ti sūtryatām `anaṅ ce'ti vā. samāsānteṣu `ūdhaso na'ṅiti ca tyaktvā
`dhanuṣo na'ṅityeva paṭha\ufffdtām. maivam. kababhāve sāvakāśasyā'sya pakṣe kapā
bādhapatteḥ. siddhānte tvanaṅaḥ samāsāntatayā śeṣatvameveha nāstīti na kap.
Tattvabodhinī2: bahuvrīherūdhaso ṅīṣ 431, 4.1.25 ūdhontasya bahuvrīheriti. samāsāntaprakaraṇasth See More
bahuvrīherūdhaso ṅīṣ 431, 4.1.25 ūdhontasya bahuvrīheriti. samāsāntaprakaraṇasthatve'pyanaṅo na pratyayatvam, anyathā ṅittvavaiyathryāpatteriti prāñcaḥ. vastutastu ṣyaṅa iva pratyayatve'pyādeśatvamaviruddhaṃ, "kuṇḍodhnī"tyatra ṅīṣi kṛte svare'pi viśeṣā'bhāvāditi bodhyam. striyāmiti. upasaṅkhyānāllabdhametat. ḍāmṅīnbiṣedheṣbiti. "ḍābubhābhyā"miti vaikalpiko ḍāp. "ana upadhālopino'nyatarasyā"miti vikalpena ṅīp. "ano bahuvrīhe"rityanena "ṛnnebhya"iti prāptasya ṅīpo niṣedha ithi vivekaḥ. ṅīṣ syāditi. parkṛto ṅībeva tu na vihitaḥ, svare viśeṣāt. kuṇḍondhīti. kuṇḍamiva ūdho yasyāḥ sā. bahuvrīheḥ kim(). prāptā ūdhaḥ--prāptodhāḥ. "prāptāpanne ce"ti samāsaḥ. dhainukamiti. "acittahastī"ti samūhārthe ṭhak. "isusuktāntātkaḥ". striyāmityupasaṅkhyānāditi. nanvihaiva lāghavārthaṃ "bahuvrīherūdhaso ṅīṣe" "naśce"ti sūtryatām "anaṅ ce"ti vā. samāsānteṣu "ūdhaso na"ṅiti ca tyaktvā "dhanuṣo na"ṅityeva paṭha()tām. maivam. kababhāve sāvakāśasyā'sya pakṣe kapā bādhapatteḥ. siddhānte tvanaṅaḥ samāsāntatayā śeṣatvameveha nāstīti na kap.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents