Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बहुव्रीहेरूधसो ङीष्। bahuvrīherūdhaso ṅīṣ।
Individual Word Components: bahuvrīheḥ ūdhasaḥ ṅīṣ
Sūtra with anuvṛtti words: bahuvrīheḥ ūdhasaḥ ṅīṣ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), anupasarjanāt (4.1.14)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.14 (1anupasarjanāt)

Description:

The affix '((ṅīp))' is employed, in the feminine, after a Bahuvrûhi compound ending in the word ûdhas an udder'. Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1] ṄīṢ is introduced [after 3.1.2 a nominal stem 1] constituting a Bahuvrīhí compound [ending in 1.1.72 the nominal stem 1] °-ūdhas `udder' [to derive a feminine 3 nominal stem 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.14


Commentaries:

Kāśikāvṛttī1: ūdhasśabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati. ūdhaso 'naṅ 5-4-131 iti    See More

Kāśikāvṛttī2: bahuvrīherūdhaso ṅīṣ 4.1.25 ūdhasśabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhav   See More

Nyāsa2: bahuvrīherūdhaso ṅīṣ. , 4.1.25 "ūdhaso'naṅiti samāsānte kṛte"; iti. akṛ   See More

Bālamanoramā1: bahuvrīheḥ. `ūdhasa' iti bahuvrīherviśeṣaṇam, tadantavidhiḥ, striyāmityadh Sū #478   See More

Bālamanoramā2: bahuvrīherūdhaso ṅīṣ 478, 4.1.25 bahuvrīheḥ. "ūdhasa" iti bahuvrīhervi   See More

Tattvabodhinī1: ūdhontasya bahuvrīheriti. samāsāntaprakaraṇasthatve'pyanaṅo na pratyayatvam, an Sū #431   See More

Tattvabodhinī2: bahuvrīherūdhaso ṅīṣ 431, 4.1.25 ūdhontasya bahuvrīheriti. samāsāntaprakaraṇasth   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions