Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup‌
Individual Word Components: svaujasamauṭ‍chasṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup
Sūtra with anuvṛtti words: svaujasamauṭ‍chasṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1)
Compounds2: su ca, au ca, jas ca, am ca, auṭ ca, śas ca, ṭā ca, bhyāṃ ca, bhis ca, ṅe ca, bhyāṃ ca, bhyas ca, ṅasi ca, bhyāṃ ca, bhyas ca, ṅas ca, os ca, āṃ ca, ṅi ca, os ca, sup ca, svaujas॰sup, samāhāraḥ dvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:4.1.1 (1ṅyāpprātipadikāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

(After what ends with the feminine terminations or ((ṅī)) or ((āp)) after a Nominal stem the following case affixes are employed for declension) : Singular. Dual. Plural. lst. su (s) au jas (as) 2nd. am auṭ(au) śas(as) 3rd. ṭâ (â) bhyâm bhis 4th. ṅe (e) bhyâm bhyas 5th. ṅasi (as) bhyâm bhyas 6th. ṅas (as) os âm 7th. ṅi (i) os sup (su). Source: Aṣṭādhyāyī 2.0

[The affixes 3.1.1] sU, au, Jas; am, auṬ, Śas; Ṭā, bhyām, bhis; Ṅe, bhyām, bhyas; ṄasI. bhyām, bhyas; Ṅas,os, ām and Ṅi, os, suP are introduced [after 3.1.2 expressions ending in 1.1.72 (feminine affixes) Ṅī and āP and (other) nominal stems 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

1 su, au, jas, 2 am, auṭ, śas, 3 ṭā, bhyām, bhis, 4 ṅe, bhyām, bhyas, 5 ṅasi, bhyām, bhyas, 6 ṅas, os, ām, 7 ṅi, os, sup, ityete pratyayāḥ ṅyāpprātipadikāt bhavanti Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: ṅyāpprātipadikāt 4-1-1 ityadhikṛtam. ṅyāpprātipadikāt svādayaḥ pratyayā bhavanti   See More

Kāśikāvṛttī2: svaujasamauṭchaṣṭābhyāṃbhisṅebhyāmbhyasṅasibhyāṃbhyasṅasosāmṅyossup 4.1.2pp   See More

Nyāsa2: svaujasamauṭchaṣṭābhyāṃbhisṅebhyāmbhyasṅasibhyāmbyasṅasomṅyossup. , 4.1.2 "   See More

Laghusiddhāntakaumudī1: su au jas iti prathamā. am auṭ śas iti dvitīyā. ṭā bhyām bhis iti tṛtīyā.e bh Sū #118   See More

Laghusiddhāntakaumudī2: svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup 118, 4.1.2 s   See More

Bālamanoramā1: svaijasamauṭ. su-au-jas, am-auṭ-śas, ṭā-bhyāṃ-bhis', ṅe-bhyāṃ-bhyas,asi- Sū #182   See More

Bālamanoramā2: svaujasamauṭ?chaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup 182, 4.1.2    See More

Tattvabodhinī1: svaujasamauṭ. samāhāre dvandvaḥ. suṅasyauriti. sorukāraḥ `arvaṇastrasā'vit Sū #151   See More

Tattvabodhinī2: svaujasamauṭchaṣṭābhyāmbhisṅembhyasṅasibhyāmbhyasṅasosāmṅyossup 151, 4.1.2 svauj   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

ṅīp - kumārī kumāryau kumāryaḥ kumārīm kumāryau kumārīḥ kumāryā kumārībhyām kumārībhiḥ kumāryai kumārībhyām kumārībhyaḥ kumāryāḥ kumārībhyām kumārībhyaḥ kumāryāḥ kumāryoḥ kumārīṇām kumāryām kumāryoḥ kumārīṣu he kumāri he kumāryau he kumāryaḥ


Research Papers and Publications


Discussion and Questions