Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यूनश्च कुत्सायाम् yūnaśca kutsāyām
Individual Word Components: yūnaḥ ca kutsāyām
Sūtra with anuvṛtti words: yūnaḥ ca kutsāyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92)
Type of Rule: saṃjñā
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The Yuvan is optionally spoken of as Gotra, when contemptuous reference to him is intended. Source: Aṣṭādhyāyī 2.0

[The t.t. yúvan 163] also (ca) [optionally 165 denotes] a yúvan descendant to express reproach (kutsā-yām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92


Commentaries:

Kāśikāvṛttī1: kutsāyāṃ gamyamanāyāṃ yūno vā yuvasaṃjñā bhavati. nivṛttipradhāno vikalpaḥ. yuva   See More

Kāśikāvṛttī2: vā anyasmin sapiṇḍe sthaviratare jivati 4.1.165 saptamapuruṣāvadhayaḥ sapiṇḍā   See More

Nyāsa2: vānyasmin sapiṇḍe sthaviratare jīvati. , 4.1.165 "saptamapuruṣāvadhayaḥ&quo   See More

Bālamanoramā2: vā'nyasmintsapiṇḍe sthaviratare jīvati 1075, 4.1.165 vā'nyasmin. śeṣapūraṇena    See More

Tattvabodhinī2: vā'nyasmintsapiṇḍe sthaviratare jīvati 900, 4.1.165 yuvasaṃjñameveti. tena ekasa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions