Kāśikāvṛttī1: udīcāṃ vṛddhātiti vartate. putrāntam agotram iti pūrveṇa eva pratyayḥ siddhaḥ,
t See More
udīcāṃ vṛddhātiti vartate. putrāntam agotram iti pūrveṇa eva pratyayḥ siddhaḥ,
tasminnanena kugāgamo 'nyatarasyāṃ vidhīyate. putrāntāt prātipdikāt yaḥ phiñ
pratyayḥ, tasmin parabhūte 'nyatarasyāṃ kugāgamo bhavati putrāntasya. tena trairūpyaṃ
sampadyate. gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, gārgīputriḥ.
vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, vātsīputriḥ.
Kāśikāvṛttī2: putrāntādanyatarasyām 4.1.159 udīcāṃ vṛddhātiti vartate. putrāntam agotram iti See More
putrāntādanyatarasyām 4.1.159 udīcāṃ vṛddhātiti vartate. putrāntam agotram iti pūrveṇa eva pratyayH siddhaḥ, tasminnanena kugāgamo 'nyatarasyāṃ vidhīyate. putrāntāt prātipdikāt yaḥ phiñ pratyayH, tasmin parabhūte 'nyatarasyāṃ kugāgamo bhavati putrāntasya. tena trairūpyaṃ sampadyate. gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, gārgīputriḥ. vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, vātsīputriḥ.
Nyāsa2: putrāntādanyatarasyām. , 4.1.159 "tena" ityādi. vacanāt pūrvasūtreṇaiv See More
putrāntādanyatarasyām. , 4.1.159 "tena" ityādi. vacanāt pūrvasūtreṇaivodīcāṃ matena yaḥ pakṣe phiñ vihitastasminnanenānyatarasyāṃ kugāgamo'pi vidhīyate.tena trīṇi rūpāṇi bhavanti॥
Bālamanoramā1: putrāntādanyatarasyāṃ. spaṣṭam. Sū #1165
Bālamanoramā2: putrāntādanyatarasyām 1165, 4.1.159 putrāntādanyatarasyāṃ. spaṣṭam.
Tattvabodhinī1: putrāntāt. `udīcāṃ vṛddhā'dityanuvartata ityāśayenāha vā phiñsiddha iti.
t Sū #963 See More
putrāntāt. `udīcāṃ vṛddhā'dityanuvartata ityāśayenāha vā phiñsiddha iti.
tenaiva sutreṇa phiñi siddhe anena kugeva vā vidhīyata iti bhāvaḥ.
Tattvabodhinī2: putrāntadanyatarasyām 963, 4.1.159 putrāntāt. "udīcāṃ vṛddhā"dityanuva See More
putrāntadanyatarasyām 963, 4.1.159 putrāntāt. "udīcāṃ vṛddhā"dityanuvartata ityāśayenāha vā phiñsiddha iti. tenaiva sutreṇa phiñi siddhe anena kugeva vā vidhīyata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents