Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुत्रान्तादन्यतरस्याम् putrāntādanyatarasyām
Individual Word Components: putrāntāt anyatarasyām
Sūtra with anuvṛtti words: putrāntāt anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), phiñ (4.1.154), udīcām (4.1.157), vṛddhāt (4.1.157), agotrāt (4.1.157), kuk (4.1.158), ca (4.1.158)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The augment '((kuk))' optionally comes after a stem ending with the word pûtra, when the patronymic affix 'phiñ' follows. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1 phiÑ 154] is optionally (anya-tará-syām) introduced [after 3.1.2 a nominal stem 1 ending in 1.1.72] °-putrá- [whose first syllable contains a vŕddhi vowel and which is not a patronymic 157, ending in 1.1.72 the sixth sUP triplet to denote a descendant 92 and final increment ku̱K is inserted after the stem-final before the affix 158]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.154, 4.1.157, 4.1.158


Commentaries:

Kāśikāvṛttī1: udīcāṃ vṛddhātiti vartate. putrāntam agotram iti pūrveṇa eva pratyayḥ siddhaḥ, t   See More

Kāśikāvṛttī2: putrāntādanyatarasyām 4.1.159 udīcāṃ vṛddhātiti vartate. putrāntam agotram iti    See More

Nyāsa2: putrāntādanyatarasyām. , 4.1.159 "tena" ityādi. vacanāt pūrvasūtreṇaiv   See More

Bālamanoramā1: putrāntādanyatarasyāṃ. spaṣṭam. Sū #1165

Bālamanoramā2: putrāntādanyatarasyām 1165, 4.1.159 putrāntādanyatarasyāṃ. spaṣṭam.

Tattvabodhinī1: putrāntāt. `udīcāṃ vṛddhā'dityanuvartata ityāśayenāha vā phiñsiddha iti. t Sū #963   See More

Tattvabodhinī2: putrāntadanyatarasyām 963, 4.1.159 putrāntāt. "udīcāṃ vṛddhā";dityanuva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions