Kāśikāvṛttī1:
revatī ityevam ādibhyo 'patye ṭhak pratyayo bhavati. yathā yogaṃ ḍhagādīnām apav
See More
revatī ityevam ādibhyo 'patye ṭhak pratyayo bhavati. yathā yogaṃ ḍhagādīnām apavādaḥ.
raivatikaḥ. āśvapālikaḥ. revatī. aśvapālī. maṇīpālī. dvārapālī. vṛkavañcin. vṛkagrāha.
karṇagrāha. daṇḍagrāha. kukkuṭākṣa.
Kāśikāvṛttī2:
revatyādibhyaṣ ṭhak 4.1.146 revatī ityevam ādibhyo 'patye ṭhak pratyayo bhavati
See More
revatyādibhyaṣ ṭhak 4.1.146 revatī ityevam ādibhyo 'patye ṭhak pratyayo bhavati. yathā yogaṃ ḍhagādīnām apavādaḥ. raivatikaḥ. āśvapālikaḥ. revatī. aśvapālī. maṇīpālī. dvārapālī. vṛkavañcin. vṛkagrāha. karṇagrāha. daṇḍagrāha. kukkuṭākṣa.
Nyāsa2:
revatyādibhyaṣṭak. , 4.1.146 "yathāyogam" ityādi. tatrādyānāṃ caturṇāṃ
See More
revatyādibhyaṣṭak. , 4.1.146 "yathāyogam" ityādi. tatrādyānāṃ caturṇāṃ strīpratyayāntatvād ḍhako'pavādaḥ; vṛkañcin-- ityasyāṇaḥ, śeṣāṇāmakarāntatvādiñaḥ॥
Laghusiddhāntakaumudī1:
Sū #1029
Laghusiddhāntakaumudī2:
revatyādibhyaṣṭhak 1029, 4.1.146
Bālamanoramā1:
revatyādibhyaṣṭhak. `apatye' iti śeṣaḥ. ḍhagādyapavādaḥ. Sū #1153
Bālamanoramā2:
revatyādibhyaṣṭhak 1153, 4.1.146 revatyādibhyaṣṭhak. "apatye" iti śeṣa
See More
revatyādibhyaṣṭhak 1153, 4.1.146 revatyādibhyaṣṭhak. "apatye" iti śeṣaḥ. ḍhagādyapavādaḥ.
Tattvabodhinī1:
revatyā.revatī, a\ufffdāpālī, maṇipālī, dvārapālī—ityādi. ṭhasyekaḥ.
`aṅgasye Sū #955
See More
revatyā.revatī, a\ufffdāpālī, maṇipālī, dvārapālī—ityādi. ṭhasyekaḥ.
`aṅgasye'tyanuvartanādāhara—aṅgātparasyeti. `aṅgā'diti
ṭhakāraviśeṣaṇādaṭhacaṣṭhakārasya na bhavati. karmaṭhaḥ.
Tattvabodhinī2:
revatyādibhyaṣṭhak 955, 4.1.146 revatyā.revatī, a()āpālī, maṇipālī, dvārapālī---
See More
revatyādibhyaṣṭhak 955, 4.1.146 revatyā.revatī, a()āpālī, maṇipālī, dvārapālī---ityādi. ṭhasyekaḥ. "aṅgasye"tyanuvartanādāhara---aṅgātparasyeti. "aṅgā"diti ṭhakāraviśeṣaṇādaṭhacaṣṭhakārasya na bhavati. karmaṭhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents