Grammatical Sūtra: डाबुभाभ्यामन्यतरस्याम् ḍābubhābhyāmanyatarasyām
Individual Word Components: ḍap ubhābhyām anyatarasyām Sūtra with anuvṛtti words: ḍap ubhābhyām anyatarasyām pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), striyām (4.1.3 ), ṅīp (4.1.5 ), manaḥ (4.1.11 ), anaḥ (4.1.12 ), bahuvrīheḥ (4.1.12 ) Type of Rule: vidhiPreceding adhikāra rule: 4.1.3 (1striyām)
Description:
The affix (( āp )) comes optionally after both these, viz. the Nominal-stem ending in ((man)), and a Bahuvrûhi compound ending in ((an))| | Source: Aṣṭādhyāyī 2.0
[The affix 3.1.1] ḌāP is optionally (anya-tará-syām) introduced [after 3.1.2] both (ubhā-bhyām) [nominal stems 1 ending in 1.1.72 °-man 11 and Bahuvirīhí compounds ending in 1.1.72 °-an 12 to derive feminine 3 nominal stems 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 4.1.3 , 4.1.5
Commentaries:
Kāśikāvṛttī1 : ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikātanantāc ca
bahuvrīh er an ya ta See More
ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikātanantāc ca
bahuvrīheranyatarasyām. pāmā, pāme, pāmāḥ. sīmā, sīme, sīmāḥ. na ca bhavati. pāmānaḥ.
sīmānaḥ. bahuvrīhau bahurājā, bahurāje, bahurājāḥ. bahutakṣā, bahutakṣe, bahutakṣāḥ. na
ca bhavati. bahurājānaḥ. bahutakṣāṇaḥ. anyatarasyāṃgrahaṇaṃ kimartham? bahuvrīhau, vano ra ca
4-1-7 ityasya api vikaopo yathā yāt. bahudhīvā, bahudhīvarī. bahupīvā, bahupīvarī.
Kāśikāvṛttī2 : ḍābubhābhyām anyatarasyām 4.1.13 ḍāp pratyayo bhavati ubhābhyāṃ mannant āt p rā ti See More
ḍābubhābhyām anyatarasyām 4.1.13 ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikātanantāc ca bahuvrīheranyatarasyām. pāmā, pāme, pāmāḥ. sīmā, sīme, sīmāḥ. na ca bhavati. pāmānaḥ. sīmānaḥ. bahuvrīhau bahurājā, bahurāje, bahurājāḥ. bahutakṣā, bahutakṣe, bahutakṣāḥ. na ca bhavati. bahurājānaḥ. bahutakṣāṇaḥ. anyatarasyāṃgrahaṇaṃ kimartham? bahuvrīhau, vano ra ca 4.1.7 ityasya api vikaopo yathā yāt. bahudhīvā, bahudhīvarī. bahupīvā, bahupīvarī.
Nyāsa2 : ḍābubhābhyāmanyatarasyām. , 4.1.13 ihānyatarasyāṃgrahamasya ḍāpaḥ mukte pa kṣ e pr See More
ḍābubhābhyāmanyatarasyām. , 4.1.13 ihānyatarasyāṃgrahamasya ḍāpaḥ mukte pakṣe pratiṣedho'pi yathā syādityetadvā prayojanaṃ syāt? ḍāppratiṣedhābhyāṃ mukte pakṣe ṅībapi yathā syādityetadvā? tatrādyaṃ tāvadayuktam;ḍābapi hrucyate, pratiṣedho'pi, tāvubhāvapi vacanasāmathryādbhaviṣyataḥ. dvitīyamapyayuktam. anyatarasyāṃgrahamena hranupadhālopino vā bahuvrīheḥ pakṣe ṅībvidhīyate? upadhālopino vā? tatra prathamastāvat pakṣo nopapadyate, yadi hratrānupadhālopinaḥpakṣe ṅībvidhīyeta pratiṣedhavacanamanarthakaṃ syāt; dvitīyo'pi nopapadyate, "ana upadhālopino'nyatarasyām" 4.1.28 iti pratipadaṃ vikalpena ṅīpo vidhāsyamānatvāt. na ca tadanyatarasyāṃgrahamaṃ na kariṣyāma itīhānyatarasyāṃgrahaṇaṃ karttuṃ yuktam; taddhyavaśyameva katrtavyam, upadhālopino hi ṅīpā mukte ḍāppratiṣedhau yathā syātām-- bahurājñyau, bahurājānau, bahurāje iti. itarathā hi ḍāppratiṣedhau suparvādiṣvanupadhālopiṣu sāvakāśau paratvānṅīpā bādhyeyātām. tasmādvakṣyamāṇamapyanyatarasyāṃgrahaṇaṃ katrtavyameveti tatsarvaṃ manasi kṛtvā''ha-- "anyatarasyāṃgrahaṇaṃ kimartham" iti. nirarthakamiti bhāvaḥ. "bahuvrīhau"ityādi. "vano ra ca" 4.1.7 ityanena yatkāryaṃ vidhīyate tasyāpi bahuvrīhau vikalpo yathā syādityevamanarthakamanyatarasyāṃgrahaṇam. yadyatprāptaṃ tattadvikalpena pratyupasthāpayitavyam. ṅībrophāvaprāptau, "ano bahuvrīheḥ" 4.1.12 iti pratiṣedhāt. tasmāt tadvidhānārthamanyatarasyāṃgrahaṇaṃ katrtavyam. kathamanyatarasyāmiti? yogavibhāgo'tra kriyate, tatra bahuvrīhigrahaṇamanuvatrtate, "vano ra ca" 4.1.7 ityetacca maṇḍūkaplutinyāyena. tena vannantādbahuvrīheranyatarasyāṃ ṅībrophaścāntādeśo labhyata iti bahupīvā, bahudhīvā, bahupīvarī, bahudhīvarītyādi siddhaṃ bhavati. anye tvāhuḥ-- ubhābhyāṃgrahamasahitādanyatarasyāṃgrahaṇādvannantādbahuvrīherṅībrophau labhyete. "ubhābhyām" 4.1.13 itineyaṃ pañcamī, kaṃ tarhi? tṛtīyā, vannante bahuvrīhau strītvamubhābhyāṃ ṅībrophābhyāṃ karaṇābhyāṃ prayoktrā pratyāyayitavyamiti. nanu ca mannantāt prātipadikādannantācca bahuvrīherḍābubhābhyāmityadubhābhyāṃgrahaṇasya prayojanam? evaṃ manyate-- svaritatvādeva "ubhābhyāma" 4.1.13 iti vacanamantareṇāpyubhābhyāmeva pratyayo labhyata eveti॥
Bālamanoramā1 : ḍābubhābhyām. `ubhābhyā'mityetadvyācaṣṭe–sūtradvayopāttābhyāmiti. `m an a& #0 Sū #455 See More
ḍābubhābhyām. `ubhābhyā'mityetadvyācaṣṭe–sūtradvayopāttābhyāmiti. `mana'
iti `ano bahuvrīheḥ' iti ca sūtradvayopāttānmannādannantabahuvrīheścetyarthaḥ.
nanvihānyatarasyāṅgrahaṇaṃ vyartham. naca tadabhāve ḍābnityaḥ syāditi vācyaṃ, ḍāpo
nityatve tenaiva ṅīpo nivṛttisaṃbhavena ṅībniṣedhavaiyathryāt. evañca
ṅīpniṣedhaḍāporvacanasāmathryādeva vikalpasiddheranyatarasyāṅgrahaṇaṃ vyarthamiti cet,
spaṣṭārthamiti kecit. bhāṣye tu `anyatarasyā'miti yogavibhāgamāśritya `bahuvrūhau'
iti vārtikaṃ pratyākhyātam. sīmeti. sīmanśabdāḍḍāpi ṭilope
sīmāśabdātsorhalṅyādilopaḥ. ḍābabhāvapakṣe'pi `manaḥ' iti ṅībniṣedhe sau
`sīme'tyeva rājavadrūpam. tarhi ḍābvidheḥ kiṃ phalamityata āha-sīme sīmānāviti.
mannantaviṣaye udāharaṇāntaramāha-dāmeti. dādhātorauṇādiko manin. `hiraṇmayaṃ dāma
dakṣiṇā' ityādau dāmaśabdasya napuṃsakatvadarśanādāha-na puṃsīti. dāmanśabdaḥ puṃsi na,
kiṃtu strīnapuṃsakayorityarthaḥ, `niṣiddhaliṅgaṃ śeṣārtha'miti paribhāṣitatvāt.
annantabahuvrīherudāharati-bahuyaḍajveti. bahavo yajvāno yasyā iti vigrahaḥ. ḍāpi
ṭilope bahuyajvāśabdātsorhalṅyādilopaḥ. ṅībniṣedhe sau etadeva rājavadrūpam. ḍāpaḥ
phalamāha-bahuyajve bahuyajvānāviti. śasi-bahuyajvanaḥ. atrā'llopastu na bhavati, `na
saṃyogādvamantā'diti niṣedhāt. ata eva `ana upadālopinaḥ' ityasya nāyaṃ viṣayaḥ.
Bālamanoramā2 : ṅābubhābhyāmanyatarasyām 455, 4.1.13 ḍābubhābhyām. "ubhābhyā"m it ye ta dv See More
ṅābubhābhyāmanyatarasyām 455, 4.1.13 ḍābubhābhyām. "ubhābhyā"mityetadvyācaṣṭe--sūtradvayopāttābhyāmiti. "mana" iti "ano bahuvrīheḥ" iti ca sūtradvayopāttānmannādannantabahuvrīheścetyarthaḥ. nanvihānyatarasyāṅgrahaṇaṃ vyartham. naca tadabhāve ḍābnityaḥ syāditi vācyaṃ, ḍāpo nityatve tenaiva ṅīpo nivṛttisaṃbhavena ṅībniṣedhavaiyathryāt. evañca ṅīpniṣedhaḍāporvacanasāmathryādeva vikalpasiddheranyatarasyāṅgrahaṇaṃ vyarthamiti cet, spaṣṭārthamiti kecit. bhāṣye tu "anyatarasyā"miti yogavibhāgamāśritya "bahuvrūhau" iti vārtikaṃ pratyākhyātam. sīmeti. sīmanśabdāḍḍāpi ṭilope sīmāśabdātsorhalṅyādilopaḥ. ḍābabhāvapakṣe'pi "manaḥ" iti ṅībniṣedhe sau "sīme"tyeva rājavadrūpam. tarhi ḍābvidheḥ kiṃ phalamityata āha-sīme sīmānāviti. mannantaviṣaye udāharaṇāntaramāha-dāmeti. dādhātorauṇādiko manin. "hiraṇmayaṃ dāma dakṣiṇā" ityādau dāmaśabdasya napuṃsakatvadarśanādāha-na puṃsīti. dāmanśabdaḥ puṃsi na, kiṃtu strīnapuṃsakayorityarthaḥ, "niṣiddhaliṅgaṃ śeṣārtha"miti paribhāṣitatvāt. annantabahuvrīherudāharati-bahuyaḍajveti. bahavo yajvāno yasyā iti vigrahaḥ. ḍāpi ṭilope bahuyajvāśabdātsorhalṅyādilopaḥ. ṅībniṣedhe sau etadeva rājavadrūpam. ḍāpaḥ phalamāha-bahuyajve bahuyajvānāviti. śasi-bahuyajvanaḥ. atrā'llopastu na bhavati, "na saṃyogādvamantā"diti niṣedhāt. ata eva "ana upadālopinaḥ" ityasya nāyaṃ viṣayaḥ.
Tattvabodhinī1 : ḍābubhābhyām. ubhābhyāṅgarahaṇaṃ vyarthaṃ, mannantā'nnantayoranuvṛttyai va
t at ph Sū #410 See More
ḍābubhābhyām. ubhābhyāṅgarahaṇaṃ vyarthaṃ, mannantā'nnantayoranuvṛttyaiva
tatphalasiddherityeke. ubhorapyanuvṛttisṛcanāya tdgrahaṇamāvaśyakam, anyathā
saṃnihitasyānnantasyaivānuvṛttiriti śaṅkā syādityanye. nanu
niṣedhāporvacanasāmathryātparyāyaḥ sidhyati tatkimanyatarasyaṅgarahaṇena?. satyam.
`anyatarasyā'miti yogo vibhajyate, tatra `manaḥ'iti nivṛttam. ano bahuvrīherḍābvā
syāt. pūrveṇaiva ḍaipi siddhe punarvidhānamidam `ṛnnebhyaḥ–'iti ṅīpā sa ha
vikalpārtham. `ana upadhālopinaḥ–'iti sūtraṃ tu niyamārtham. `ano yo'sau vikalpaḥ sa
upadhālopina eve'ti. evaṃ ṭa `bahudhīvaryyau'`bahudhīvānau' `bahudhīve'tyuktarupatrayaṃ
siddhamiti `bahuvrīhau ve'tyetannā'pūrvaṃ vacanamiti bodhyam. `upadhālopina eve'ti
niyamāttu `suparvā'cāruparve`tyādāvanudhālopino ṅīpna bhavati, kiṃtu
ḍāppratiṣedhāveva bhavataḥ. ayaṃ ca yogavibhāgo'baśyamabhyupeyaḥ, anyathā `bahidhāvarī'tyatra
prakaraṇāntarasthena `ana upadhālopina'iti vakṣyamāṇena pākṣike ṅīpi kṛte'pi
`ṛnnebhyaḥ'iti prāptaṃ ṅīpamanūdya tatsaṃniyogena hi vidhāyamāno yo `vanora ce'ti
,#ūtrameva ṅībrāau vidhattāmiti cen, ubhayavidhau gauravāt. kiñcobhayavidhāyakatve'pi `ano
bahuvrīhe'rityanena ṅīpi niṣiddhe ro'pi durlabhaḥ, saṃniyogaśiṣṭatvāt. bhāṣye tu
`ano bahuvrīhe'rityasyā'nantaram `upadhālopino ve'ti sūtramastu, `ana upadhe'tyādi
pradeśāntarasthaṃ sūtraṃ, ṅāpsūtre'nyatarasyāṅgrahaṇaṃ ca māstvityuktam.
Tattvabodhinī2 : ḍābubhābhyāmanyatarasyām 410, 4.1.13 ḍābubhābhyām. ubhābhyāṅgarahaṇaṃ vy ar th aṃ , See More
ḍābubhābhyāmanyatarasyām 410, 4.1.13 ḍābubhābhyām. ubhābhyāṅgarahaṇaṃ vyarthaṃ, mannantā'nnantayoranuvṛttyaiva tatphalasiddherityeke. ubhorapyanuvṛttisṛcanāya tdgrahaṇamāvaśyakam, anyathā saṃnihitasyānnantasyaivānuvṛttiriti śaṅkā syādityanye. nanu niṣedhāporvacanasāmathryātparyāyaḥ sidhyati tatkimanyatarasyaṅgarahaṇena(). satyam. "anyatarasyā"miti yogo vibhajyate, tatra "manaḥ"iti nivṛttam. ano bahuvrīherḍābvā syāt. pūrveṇaiva ḍaipi siddhe punarvidhānamidam "ṛnnebhyaḥ--"iti ṅīpā sa ha vikalpārtham. "ana upadhālopinaḥ--"iti sūtraṃ tu niyamārtham. "ano yo'sau vikalpaḥ sa upadhālopina eve"ti. evaṃ ṭa "bahudhīvaryyau""bahudhīvānau" "bahudhīve"tyuktarupatrayaṃ siddhamiti "bahuvrīhau ve"tyetannā'pūrvaṃ vacanamiti bodhyam. "upadhālopina eve"ti niyamāttu "suparvā"cāruparve"tyādāvanudhālopino ṅīpna bhavati, kiṃtu ḍāppratiṣedhāveva bhavataḥ. ayaṃ ca yogavibhāgo'baśyamabhyupeyaḥ, anyathā "bahidhāvarī"tyatra prakaraṇāntarasthena "ana upadhālopina"iti vakṣyamāṇena pākṣike ṅīpi kṛte'pi "ṛnnebhyaḥ"iti prāptaṃ ṅīpamanūdya tatsaṃniyogena hi vidhāyamāno yo "vanora ce"ti ,#ūtrameva ṅībrāau vidhattāmiti cen, ubhayavidhau gauravāt. kiñcobhayavidhāyakatve'pi "ano bahuvrīhe"rityanena ṅīpi niṣiddhe ro'pi durlabhaḥ, saṃniyogaśiṣṭatvāt. bhāṣye tu "ano bahuvrīhe"rityasyā'nantaram "upadhālopino ve"ti sūtramastu, "ana upadhe"tyādi pradeśāntarasthaṃ sūtraṃ, ṅāpsūtre'nyatarasyāṅgrahaṇaṃ ca māstvityuktam.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications