Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: डाबुभाभ्यामन्यतरस्याम्‌ ḍābubhābhyāmanyatarasyām‌
Individual Word Components: ḍap ubhābhyām anyatarasyām
Sūtra with anuvṛtti words: ḍap ubhābhyām anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), striyām (4.1.3), ṅīp (4.1.5), manaḥ (4.1.11), anaḥ (4.1.12), bahuvrīheḥ (4.1.12)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.3 (1striyām)

Description:

The affix (( āp)) comes optionally after both these, viz. the Nominal-stem ending in ((man)), and a Bahuvrûhi compound ending in ((an))|| Source: Aṣṭādhyāyī 2.0

[The affix 3.1.1] ḌāP is optionally (anya-tará-syām) introduced [after 3.1.2] both (ubhā-bhyām) [nominal stems 1 ending in 1.1.72 °-man 11 and Bahuvirīhí compounds ending in 1.1.72 °-an 12 to derive feminine 3 nominal stems 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.3, 4.1.5


Commentaries:

Kāśikāvṛttī1: ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikātanantāc ca bahuvrīheranyata   See More

Kāśikāvṛttī2: ḍābubhābhyām anyatarasyām 4.1.13 ḍāp pratyayo bhavati ubhābhyāṃ mannantāt pti   See More

Nyāsa2: ḍābubhābhyāmanyatarasyām. , 4.1.13 ihānyatarasyāṃgrahamasya ḍāpaḥ mukte pakṣe pr   See More

Bālamanoramā1: ḍābubhābhyām. `ubhābhyā'mityetadvyācaṣṭe–sūtradvayopāttābhyāmiti. `mana&#0 Sū #455   See More

Bālamanoramā2: ṅābubhābhyāmanyatarasyām 455, 4.1.13 ḍābubhābhyām. "ubhābhyā";mityetadv   See More

Tattvabodhinī1: ḍābubhābhyām. ubhābhyāṅgarahaṇaṃ vyarthaṃ, mannantā'nnantayoranuvṛttyaiva tatph Sū #410   See More

Tattvabodhinī2: ḍābubhābhyāmanyatarasyām 410, 4.1.13 ḍābubhābhyām. ubhābhyāṅgarahaṇaṃ vyarthaṃ,    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions