Kāśikāvṛttī1:
godhāyāḥ apatye ḍrak pratyayo bhavati. gaudheraḥ. śubhrādiṣvayaṃ paṭhyate, tena
See More
godhāyāḥ apatye ḍrak pratyayo bhavati. gaudheraḥ. śubhrādiṣvayaṃ paṭhyate, tena gaudheyaḥ
api bhavati.
Kāśikāvṛttī2:
godhāyā ḍhrak 4.1.129 godhāyāḥ apatye ḍrak pratyayo bhavati. gaudheraḥ. śubhrād
See More
godhāyā ḍhrak 4.1.129 godhāyāḥ apatye ḍrak pratyayo bhavati. gaudheraḥ. śubhrādiṣvayaṃ paṭhyate, tena gaudheyaḥ api bhavati.
Nyāsa2:
godhāyā ḍhraka. , 4.1.129 "godheraḥ" iti. pūrvavadyalopaḥ॥
Bālamanoramā1:
godhāyā ḍhrak. gaudhera iti. godhāyā apatyamiti vigrahaḥ. ḍhraki ḍhakārasya eyā Sū #1119
See More
godhāyā ḍhrak. gaudhera iti. godhāyā apatyamiti vigrahaḥ. ḍhraki ḍhakārasya eyādeśe
`lopovyo'riti yalopaḥ. kittvādādivṛddhiriti bhāvaḥ.
Bālamanoramā2:
godhāyāḍhrak 1119, 4.1.129 godhāyā ḍhrak. gaudhera iti. godhāyā apatyamiti vigra
See More
godhāyāḍhrak 1119, 4.1.129 godhāyā ḍhrak. gaudhera iti. godhāyā apatyamiti vigrahaḥ. ḍhraki ḍhakārasya eyādeśe "lopovyo"riti yalopaḥ. kittvādādivṛddhiriti bhāvaḥ.
Tattvabodhinī1:
gaudhera iti. ḍhasya eyādeśe kṛte `lopo vyo'riti yalopaḥ. Sū #935
Tattvabodhinī2:
godhāyā ḍhrak 935, 4.1.129 gaudhera iti. ḍhasya eyādeśe kṛte "lopo vyo"
See More
godhāyā ḍhrak 935, 4.1.129 gaudhera iti. ḍhasya eyādeśe kṛte "lopo vyo"riti yalopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents