Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शुभ्रादिभ्यश्च śubhrādibhyaśca
Individual Word Components: śubhrādibhyaḥ ca
Sūtra with anuvṛtti words: śubhrādibhyaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), ḍhak (4.1.120)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix '(( hak))' comes in the sense of a descendant after the stems ((śubhra)) &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1 ḍháK 120] is also (ca) introduced [after 3.1.2 the class of nominal stems 1] beginning with śubhrá- `n.p.' [ending in 1.1.72 the sixth sUP triplet to denote a descendant 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.120


Commentaries:

Kāśikāvṛttī1: śubhra ityevam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyayo bhavati. yathāyogam iñā   See More

Kāśikāvṛttī2: śubhrā'dibhyaś ca 4.1.123 śubhra ityevam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyay   See More

Nyāsa2: śubhrādibhyaśca. , 4.1.123 "yathāyogam" ityādi. ye tāvadakārānstebhy   See More

Bālamanoramā1: śubhrādibhyaśca. ḍhak syāditi. śeṣapūraṇam. iñādyapavādaḥ. śubhrasyāpatyamiti. Sū #1110   See More

Bālamanoramā2: śubhrādibhyaśca 1110, 4.1.123 śubhrādibhyaśca. ḍhak syāditi. śeṣapūraṇam. ādya   See More

Tattvabodhinī1: śubhrādibhyaśca. cakārastvākṛtigaṇatvatvadyotanārtha ityāhuḥ. mṛkaṇḍaśabdo'tra Sū #929   See More

Tattvabodhinī2: śubhrādibhyaśca 929, 4.1.123 śubhrādibhyaśca. cakārastvākṛtigaṇatvatvadyotanārth   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions