Kāśikāvṛttī1:
śubhra ityevam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyayo bhavati. yathāyogam iñādī
See More
śubhra ityevam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyayo bhavati. yathāyogam iñādīnām
apavādaḥ. śaubhreyaḥ. vaiṣṭapureyaḥ. cakāro 'nuktasamuccayārthaḥ ākṛtigaṇatāmasya bodhayati,
tena gāṅgeyaḥ, pāṇḍaveyaḥ ityevam ādi siddhaṃ bhavati. śubhra. viṣṭapura. brahmakṛta.
śatadvāra. śatāvara. śatāvara. śalākā. śālācala. śalākābhrū. lekhābhrū. vimātṛ. vidhavā.
kiṃkasā. rohiṇī. rukmiṇī. diśā. śālūka. ajabasti. śakandhi. lakṣmaṇaśyāmayor
vāsiṣṭhe. godhā. kṛkalāsa. aṇīva. pravāhaṇa. bharata. bhārama. mukaṇḍu. maghaṣṭu. makaṣṭu.
karpūra. itara. anyatara. ālīḍha sudatta. sucakṣas. sunāman. kadru. tuda. akāśāpa.
kumārīkā. kiśorikā. kuveṇikā. jihmāśin. paridhi. vāyudatta. kakala. khaṭvā. ambikā.
aśokā. śuddhapiṅgalā. khaḍonmattā. anudṛṣṭi. jaratin. bālavardin. vigraja. vīja.
śvan. aśman. aśva. ajira.
Kāśikāvṛttī2:
śubhrā'dibhyaś ca 4.1.123 śubhra ityevam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyay
See More
śubhrā'dibhyaś ca 4.1.123 śubhra ityevam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyayo bhavati. yathāyogam iñādīnām apavādaḥ. śaubhreyaḥ. vaiṣṭapureyaḥ. cakāro 'nuktasamuccayārthaḥ ākṛtigaṇatāmasya bodhayati, tena gāṅgeyaḥ, pāṇḍaveyaḥ ityevam ādi siddhaṃ bhavati. śubhra. viṣṭapura. brahmakṛta. śatadvāra. śatāvara. śatāvara. śalākā. śālācala. śalākābhrū. lekhābhrū. vimātṛ. vidhavā. kiṃkasā. rohiṇī. rukmiṇī. diśā. śālūka. ajabasti. śakandhi. lakṣmaṇaśyāmayor vāsiṣṭhe. godhā. kṛkalāsa. aṇīva. pravāhaṇa. bharata. bhārama. mukaṇḍu. maghaṣṭu. makaṣṭu. karpūra. itara. anyatara. ālīḍha sudatta. sucakṣas. sunāman. kadru. tuda. akāśāpa. kumārīkā. kiśorikā. kuveṇikā. jihmāśin. paridhi. vāyudatta. kakala. khaṭvā. ambikā. aśokā. śuddhapiṅgalā. khaḍonmattā. anudṛṣṭi. jaratin. bālavardin. vigraja. vīja. śvan. aśman. aśva. ajira.
Nyāsa2:
śubhrādibhyaśca. , 4.1.123 "yathāyogam" ityādi. ye tāvadakārāntāstebhy
See More
śubhrādibhyaśca. , 4.1.123 "yathāyogam" ityādi. ye tāvadakārāntāstebhya iño'pavādaḥ. śalākā, kurekā,ambikā, aśokā, khaṭvā, piṅgalā, khaṇḍonmattā-- ityetempastannāmikāṇaḥ. vidhavāśabdāt kṣudrālakṣaṇasya ḍhrakaḥ. kiṃkasā, rohiṇī, ajavasti, śakandhi, kṛkalāsa, sudatta, paridhi-- etebhyaścatuṣpāllakṣaṇasya ḍhañaḥ. godhāśabdād godhāyā ḍhrakaḥ, vacanasāmathryāt so'pi bhavatyeva. śeṣebhya autsargiko'ṇa ityeṣa yathāyogārthaḥ. "lakṣaṇaśyāmayorvāsiṣṭhe" iti. lakṣaṇa, śyāma-- ityetayorvāsiṣṭhe'patyaviśeṣe ḍhagbhavati. lākṣaṇeyo vāsiṣṭhaḥ, lākṣaṇiranyaḥ. śyāmeyo vāsiṣṭhaḥ, śyāmāyano'nyaḥ. a()āāditvāt phañ॥
Bālamanoramā1:
śubhrādibhyaśca. ḍhak syāditi. śeṣapūraṇam. iñādyapavādaḥ. śubhrasyāpatyamiti.
Sū #1110
See More
śubhrādibhyaśca. ḍhak syāditi. śeṣapūraṇam. iñādyapavādaḥ. śubhrasyāpatyamiti.
astrītvādaprāptau ḍhagiti bhāvaḥ.
Bālamanoramā2:
śubhrādibhyaśca 1110, 4.1.123 śubhrādibhyaśca. ḍhak syāditi. śeṣapūraṇam. iñādya
See More
śubhrādibhyaśca 1110, 4.1.123 śubhrādibhyaśca. ḍhak syāditi. śeṣapūraṇam. iñādyapavādaḥ. śubhrasyāpatyamiti. astrītvādaprāptau ḍhagiti bhāvaḥ.
Tattvabodhinī1:
śubhrādibhyaśca. cakārastvākṛtigaṇatvatvadyotanārtha ityāhuḥ. mṛkaṇḍaśabdo'tra
Sū #929
See More
śubhrādibhyaśca. cakārastvākṛtigaṇatvatvadyotanārtha ityāhuḥ. mṛkaṇḍaśabdo'tra
paṭha\ufffdte. mārkaṇḍeyaḥ. śubhra, mṛkaṇḍa, a\ufffdā, vimātṛ. vidhavā, godhā,
pravāhaṇetyādi. ākṛtigaṇo'yam. tena `pāṇḍaveya'ityādi siddham. ihā'danteṣu iñ
prāptaḥ, vidhavāśabdātkṣudrālakṣaṇo ḍhak, catuṣpājjātivāciṣu ḍhañ,
godhāśabdāḍḍhragvanātso'pi bhavati, kvacidautsargiko'ṇaṃ prāpta iti bodhyam.
Tattvabodhinī2:
śubhrādibhyaśca 929, 4.1.123 śubhrādibhyaśca. cakārastvākṛtigaṇatvatvadyotanārth
See More
śubhrādibhyaśca 929, 4.1.123 śubhrādibhyaśca. cakārastvākṛtigaṇatvatvadyotanārtha ityāhuḥ. mṛkaṇḍaśabdo'tra paṭha()te. mārkaṇḍeyaḥ. śubhra, mṛkaṇḍa, a()ā, vimātṛ. vidhavā, godhā, pravāhaṇetyādi. ākṛtigaṇo'yam. tena "pāṇḍaveya"ityādi siddham. ihā'danteṣu iñ prāptaḥ, vidhavāśabdātkṣudrālakṣaṇo ḍhak, catuṣpājjātivāciṣu ḍhañ, godhāśabdāḍḍhragvanātso'pi bhavati, kvacidautsargiko'ṇaṃ prāpta iti bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents