Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu
Individual Word Components: śaradvacchunakadarbhāt bhṛguvatsāgrāyaṇeṣu
Sūtra with anuvṛtti words: śaradvacchunakadarbhāt bhṛguvatsāgrāyaṇeṣu pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.1.92), gotre (4.1.98), phak (4.1.99)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix ((phak)) comes in denoting a Gotra descendant after the words '{s}aradvat', '{s}unaka and 'darbha', when they denote the descendants of Bh{r}igu, Vatsa and Agrâyana respectively. Source: Aṣṭādhyāyī 2.0

[The taddhitá 76 affix 3.1.1 pháK 99 is introduced after 3.1.2 the nominal stems 1] śarád-vat-, śunaká- and darbhá- `proper names' [ending in 1.1.72 the sixth sUP triplet 92 to denote a gotrá descendant 98] when signifying respectively a Bhŕgu, Vatsá and Āgrāyanṇá (1.3.10). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.1.92, 4.1.98, 4.1.99


Commentaries:

Kāśikāvṛttī1: gotre ityeva. śaradvat śunaka darbha ityetebhyo gotrāpatye phak pratyayo bhavati   See More

Kāśikāvṛttī2: śaradvacchunakadarbhād bhṛguvatsā'grāyaṇeṣu 4.1.102 gotre ityeva. śaradvat śuna   See More

Nyāsa2: śaradvacchunakadarbhād?bhṛguvatsāgrāyaṇeṣu. , 4.1.102 "gotra ityetat"    See More

Bālamanoramā1: śaradvacchunaka. śeṣapūraṇena sūtraṃ vyācaṣṭe–gotre phagiti. ādyau vi iti. Sū #1088   See More

Bālamanoramā2: śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu 1088, 4.1.102 śaradvacchunaka. śeṣapūr   See More

Tattvabodhinī1: śaradvacchunaka. bhṛgaḥ śaradvato'patyaṃ na bhavati, pūrvabhāvitvāt. evaṃ śunak Sū #909   See More

Tattvabodhinī2: śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu 909, 4.1.102 śaradvacchunaka. bhṛgaḥ ś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions