Kāśikāvṛttī1: gotre ityeva. śaradvat śunaka darbha ityetebhyo gotrāpatye phak pratyayo bhavati See More
gotre ityeva. śaradvat śunaka darbha ityetebhyo gotrāpatye phak pratyayo bhavati
yathāsaṅkhyaṃ bhṛguvatsāgrāyaṇeṣu artheṣu apatyaviśeṣeṣu. śāradvatāyano bhavati
bhārgavaścet. śāradvato 'nyaḥ. śaunakāyano bhavati vātsyaścet. śaunako 'nyaḥ.
dārbhāyaṇo bhavati āgrāyaṇaścet. dārbhiranyaḥ. śaradvacchunakaśabdau bidādī. tābhyām
año 'pavādaḥ phak.
Kāśikāvṛttī2: śaradvacchunakadarbhād bhṛguvatsā'grāyaṇeṣu 4.1.102 gotre ityeva. śaradvat śuna See More
śaradvacchunakadarbhād bhṛguvatsā'grāyaṇeṣu 4.1.102 gotre ityeva. śaradvat śunaka darbha ityetebhyo gotrāpatye phak pratyayo bhavati yathāsaṅkhyaṃ bhṛguvatsāgrāyaṇeṣu artheṣu apatyaviśeṣeṣu. śāradvatāyano bhavati bhārgavaścet. śāradvato 'nyaḥ. śaunakāyano bhavati vātsyaścet. śaunako 'nyaḥ. dārbhāyaṇo bhavati āgrāyaṇaścet. dārbhiranyaḥ. śaradvacchunakaśabdau bidādī. tābhyām año 'pavādaḥ phak.
Nyāsa2: śaradvacchunakadarbhād?bhṛguvatsāgrāyaṇeṣu. , 4.1.102 "gotra ityetat" See More
śaradvacchunakadarbhād?bhṛguvatsāgrāyaṇeṣu. , 4.1.102 "gotra ityetat" iti. yadi tarhi gotra iti vatrtate, bhuguvatsābhyāṃ mūlaprakṛtibhyāṃ pratyayārthasya viśeṣaṇaṃ nopapadyate, gotrapratyayābhyāmeva hi tābhyāṃ gotrāpatyaṃ pratyayārthaḥ śakyo viśeṣayitumta eva yuktaṃ syādvaktum-- bhārgavavātsyāyanāgrāyaṇeṣviti? naiṣa doṣaḥ;gotrādhikārasāmathryāddhi gotrāpatya eva vatrtamānāviha gṛhrete, kārye kāraṇopacāraṃ kṛtvā. tāmeva gotrāpatye tayorvṛtiṃ()ta darśayituṃ vṛttāvityuktam-- "śāradvatāyano bhavati bhārgavaścet, śaunakāyano bhavati vātsyaścet" iti॥
Bālamanoramā1: śaradvacchunaka. śeṣapūraṇena sūtraṃ vyācaṣṭe–gotre phagiti. ādyau vidādī iti.
Sū #1088 See More
śaradvacchunaka. śeṣapūraṇena sūtraṃ vyācaṣṭe–gotre phagiti. ādyau vidādī iti.
śaradvacchunakaśabdau vidādī. atastadubhayaviṣaye'ñapavāda ityarthaḥ. darbhaviṣaye tviño'pavāda
iti spaṣṭameva. darbhaḥ–kascidṛṣiḥ. ṛṣyaṇaṃ bādhitvā bāhvāditvādiñ.
āgrāyaṇaścediti. agro nāma kaścidṛṣiḥ. naḍādiphaganto'yam.
Bālamanoramā2: śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu 1088, 4.1.102 śaradvacchunaka. śeṣapūr See More
śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu 1088, 4.1.102 śaradvacchunaka. śeṣapūraṇena sūtraṃ vyācaṣṭe--gotre phagiti. ādyau vidādī iti. śaradvacchunakaśabdau vidādī. atastadubhayaviṣaye'ñapavāda ityarthaḥ. darbhaviṣaye tviño'pavāda iti spaṣṭameva. darbhaḥ--kascidṛṣiḥ. ṛṣyaṇaṃ bādhitvā bāhvāditvādiñ. āgrāyaṇaścediti. agro nāma kaścidṛṣiḥ. naḍādiphaganto'yam.
Tattvabodhinī1: śaradvacchunaka. bhṛgaḥ śaradvato'patyaṃ na bhavati, pūrvabhāvitvāt. evaṃ śunak Sū #909 See More
śaradvacchunaka. bhṛgaḥ śaradvato'patyaṃ na bhavati, pūrvabhāvitvāt. evaṃ śunakasyāpatyaṃ
na bhavati vatsaḥ. ato'tra bhārgavaśca vātsyaścāgrāyaṇaśceti dvandve `atrabhṛgu'iti
`yañiñośce'ti ca yathāsaṃbhavaṃ lugbodhyaḥ. yadyapyatra bahutvā'bhāvāt
`atribhṛgu'ityādinā lugdurlabhastathāpi yugapadadhikaraṇavacanatāyāṃ vartipadānāṃ
bahvarthatvātsautratvādvā syādeva luk. ato vyācaṣṭe—bhārgavaścediki.
vātsyaścediti ca.
Tattvabodhinī2: śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu 909, 4.1.102 śaradvacchunaka. bhṛgaḥ ś See More
śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu 909, 4.1.102 śaradvacchunaka. bhṛgaḥ śaradvato'patyaṃ na bhavati, pūrvabhāvitvāt. evaṃ śunakasyāpatyaṃ na bhavati vatsaḥ. ato'tra bhārgavaśca vātsyaścāgrāyaṇaśceti dvandve "atrabhṛgu"iti "yañiñośce"ti ca yathāsaṃbhavaṃ lugbodhyaḥ. yadyapyatra bahutvā'bhāvāt "atribhṛgu"ityādinā lugdurlabhastathāpi yugapadadhikaraṇavacanatāyāṃ vartipadānāṃ bahvarthatvātsautratvādvā syādeva luk. ato vyācaṣṭe---bhārgavaścediki. vātsyaścediti ca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents