Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ङ्याप्प्रातिपदिकात्‌ ṅyāpprātipadikāt‌
Individual Word Components: ṅyāpprātipadikāt
Sūtra with anuvṛtti words: ṅyāpprātipadikāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3)
Compounds2: ṅī ca āp ca prātipadikaṃ ca, ṅyāpprātipadikam tasmāt ॰ samāhāraḥ dvandvaḥ
Type of Rule: adhikāra
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

(From this point forward as far as the end of Book Fifth, whatever we shall treat of, should be understood to come), after what ends with the feminine affixes ((ṅī)), or ((āp)) or after a Nominal stem. Source: Aṣṭādhyāyī 2.0

[After 3.1.2] expressions [ending in 1.1.72 (feminine 4) affixes 3.1.1] Ṅī and āP and nominal stems (prātipadik-āt 1.2.45-46). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

ṅī ityanena ṅīp, ṅīṣ, ṅīn ityete pratyayāḥ sāmānyena gṛhyante, evam āp-śabdena api ṭāp, ḍāp, cāp ityete pratyayāḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: adhikāro 'yam. yadita ūrdhvam anukramiṣyāmaḥ ā'pañvamādhyāyaparisamāpteḥpp   See More

Kāśikāvṛttī2: ṅyāpprātipadikāt 4.1.1 adhikāro 'yam. yadita ūrdhvam anukramiṣyāmaḥ ā'pvadh   See More

Nyāsa2: ṅyāpprātipadikāt. , 4.1.1 "adhikāro'yam" iti. svaritenāsañjitatvāt. &q   See More

Laghusiddhāntakaumudī1: Sū #119

Laghusiddhāntakaumudī2: ṅyāpprātipadikāt 119, 4.1.1

Bālamanoramā1: ṅyāpprātipadikāt. caturthādhyāyasyādimaṃ sūtramidam. ṅī ca, āp ca, prātipadikaṃ Sū #181   See More

Bālamanoramā2: ṅyāpprātipadakāt 181, 4.1.1 ṅyāpprātipadikāt. caturthādhyāyasyādimaṃ sūtramidam.   See More

Tattvabodhinī1: ṅyāpprātipadikāt. samāhāradvandvādekavacanam. `ṅī'ti ṅīpṅīṣṅīnāṃ sāmānyagr Sū #150   See More

Tattvabodhinī2: ṅyāpprātipadikāt 150, 4.1.1 ṅyāpprātipadikāt. samāhāradvandvādekavacanam. "   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

udāharaṇāni agremasūtre draṣṭavyāni


Research Papers and Publications


Discussion and Questions