Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सवाभ्यां वामौ savābhyāṃ vāmau
Individual Word Components: savābhyām vāmau
Sūtra with anuvṛtti words: savābhyām vāmau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), lasya (3.4.77), loṭaḥ (3.4.85), etaḥ (3.4.90)
Type of Rule: vidhi
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For such an 'e' coming after 's', is substituted 'v', and for that coming after 'v', is substituted 'am', in the Imperative. Source: Aṣṭādhyāyī 2.0

The elements va and am (respectively 1.3.10) replace [the substitute vowel e of l-substitutes 78 of l-member 77 lOṬ 85] co-occurring after phonemes [s, v]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.77, 3.4.85


Commentaries:

Kāśikāvṛttī1: loṭa ityeva. sakāravakārābhyām uttarasya loṭsambandhina ekārasya yathāsaṅkhyaṃ v   See More

Kāśikāvṛttī2: savābhyām vāmau 3.4.91 loṭaḥ ityeva. sakāravakārābhyām uttarasya loṭsambandhina   See More

Nyāsa2: savābhyāṃ vāmau. , 3.4.91 "pacasva" iti. "thāsaḥ se" 3.4.80    See More

Laghusiddhāntakaumudī1: savābhyām parasya loḍetaḥ kramādvāmau staḥ. edhasva. edhethām. edhadhvam.. Sū #520

Laghusiddhāntakaumudī2: savābhyāṃ vāmau 520, 3.4.91 savābhyām parasya loḍetaḥ kramādvāmau staḥ. edhasva.   See More

Bālamanoramā1: savābhyāṃ. saśca vaśca savau. tābhyāmiti vigrahaḥ. akārāvuccāraṇārthau. vca a Sū #98   See More

Bālamanoramā2: savābhyāṃ vāmau 98, 3.4.91 savābhyāṃ. saśca vaśca savau. tābhyāmiti vigrahaḥ. ak   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions