Kāśikāvṛttī1: loṭa ityeva. sakāravakārābhyām uttarasya loṭsambandhina ekārasya yathāsaṅkhyaṃ v See More
loṭa ityeva. sakāravakārābhyām uttarasya loṭsambandhina ekārasya yathāsaṅkhyaṃ va am
ityetāvādeśau bhavataḥ. āmo'pavādaḥ. pacasva. pacadhvam.
Kāśikāvṛttī2: savābhyām vāmau 3.4.91 loṭaḥ ityeva. sakāravakārābhyām uttarasya loṭsambandhina See More
savābhyām vāmau 3.4.91 loṭaḥ ityeva. sakāravakārābhyām uttarasya loṭsambandhina ekārasya yathāsaṅkhyaṃ ca am ityetāvādeśau bhavataḥ. āmo 'pavādaḥ. pacasva. pacadhvam.
Nyāsa2: savābhyāṃ vāmau. , 3.4.91 "pacasva" iti. "thāsaḥ se" 3.4.80 See More
savābhyāṃ vāmau. , 3.4.91 "pacasva" iti. "thāsaḥ se" 3.4.80 iti kṛte vakāraḥ. "pacadhvama" iti. ṭeretve kṛte'mādeśaḥ॥
Laghusiddhāntakaumudī1: savābhyām parasya loḍetaḥ kramādvāmau staḥ. edhasva. edhethām. edhadhvam.. Sū #520
Laghusiddhāntakaumudī2: savābhyāṃ vāmau 520, 3.4.91 savābhyām parasya loḍetaḥ kramādvāmau staḥ. edhasva. See More
savābhyāṃ vāmau 520, 3.4.91 savābhyām parasya loḍetaḥ kramādvāmau staḥ. edhasva. edhethām. edhadhvam॥
Bālamanoramā1: savābhyāṃ. saśca vaśca savau. tābhyāmiti vigrahaḥ. akārāvuccāraṇārthau. vaśca a Sū #98 See More
savābhyāṃ. saśca vaśca savau. tābhyāmiti vigrahaḥ. akārāvuccāraṇārthau. vaśca amca
vā'mau. `loṭo laṅva'dityāsmālloṭa iti `āmeta'ityasmādeta iti cānuvartate. tadāha–
sakāreti. `āmeta'ityasyāpavādaḥ. edhasveti. `edha-seṭa ityatra ekārasya `va' iti
vakārākārasaṅghāta ādeśaḥ. edhethāmiti. āthām. ṭeratvaṃ. śap. `āto ṅi' ityākārasya iy.
guṇaḥ. yalopaḥ `āmeta' ityām. edhadhvamiti. dhvami, śap, ṭeretve kṛte savābhyāmiti
vakārātparatvādekārasya am.
Bālamanoramā2: savābhyāṃ vāmau 98, 3.4.91 savābhyāṃ. saśca vaśca savau. tābhyāmiti vigrahaḥ. ak See More
savābhyāṃ vāmau 98, 3.4.91 savābhyāṃ. saśca vaśca savau. tābhyāmiti vigrahaḥ. akārāvuccāraṇārthau. vaśca amca vā'mau. "loṭo laṅva"dityāsmālloṭa iti "āmeta"ityasmādeta iti cānuvartate. tadāha--sakāreti. "āmeta"ityasyāpavādaḥ. edhasveti. "edha-seṭa ityatra ekārasya "va" iti vakārākārasaṅghāta ādeśaḥ. edhethāmiti. āthām. ṭeratvaṃ. śap. "āto ṅi" ityākārasya iy. guṇaḥ. yalopaḥ "āmeta" ityām. edhadhvamiti. dhvami, śap, ṭeretve kṛte savābhyāmiti vakārātparatvādekārasya am.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents