Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ब्रुवः पञ्चानामादित आहो ब्रुवः bruvaḥ pañcānāmādita āho bruvaḥ
Individual Word Components: bruvaḥ pañcānām āditaḥ āhaḥ bruvaḥ
Sūtra with anuvṛtti words: bruvaḥ pañcānām āditaḥ āhaḥ bruvaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), lasya (3.4.77), parasmaipadānām (3.4.82), ṇalatususthalathusaṇalvamāḥ (3.4.82), laṭaḥ (3.4.83)
Type of Rule: vidhi
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Instead of the first five tense-affixes, in the Present tense coming after the verb 'brû' (to speak), there may optionally be the affixes of the Perfect; 'âha' being, at the same time, the substitute in the room of 'brû'. Source: Aṣṭādhyāyī 2.0

[The substitute affixes 1.1 ṆaL. átus, ús, thaL and áthus 82 optionally 83] replace the first (ādi-táḥ) five (pañcā-nām) [Parasmaipadá l-substitutes 82 of l-member 77 lAṬ 83 introduced after 1.2 the verbal stem 1.91] brū- `speak' (II 35) with the substitute morpheme āh- replacing (the whole of 1.1.55) brū. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.77, 3.4.82, 3.4.83


Commentaries:

Kāśikāvṛttī1: parasmaipadānām ityeva, laṭo vā iti ca. bruvaḥ parasya laṭaḥ parasmaipadānāṃ p   See More

Kāśikāvṛttī2: bruvaḥ pañcānām ādita āho bruvaḥ 3.4.84 parasmaipadānām ityeva, laṭo iti ca.   See More

Nyāsa2: brāuvaḥ pañcānāmādita āhau brāuvaḥ. , 3.4.84 "pañcaiva" ityādi. nanu c   See More

Laghusiddhāntakaumudī1: bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ. āha. āhat Sū #596   See More

Laghusiddhāntakaumudī2: bruvaḥ pañcānāmādita āho bruvaḥ 596, 3.4.84 bruvo laṭastibādīnāṃ pañcāṇada   See More

Bālamanoramā1: brāūñ. brāuvaḥ pañcānām. `parasmaipadānāṃ ṇalatu'rityata uttarasūtramidam. Sū #281   See More

Bālamanoramā2: brāūvaḥ pañcānāmādita āho brāuvaḥ 281, 3.4.84 brāūñ. brāuvaḥ pañcānām. "par   See More

Tattvabodhinī1: brāuvaḥ pañcānām. `vido laṭo ve'tyato laṭo vetita vartate. `brāuva' i Sū #246   See More

Tattvabodhinī2: brāuvaḥ pañcānāmādita āho brāuvaḥ 246, 3.4.84 brāuvaḥ pañcānām. "vido laṭo    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions