Kāśikāvṛttī1:
parasmaipadānām ityeva, laṭo vā iti ca. bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañ
See More
parasmaipadānām ityeva, laṭo vā iti ca. bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma
adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati.
āha, āhatuḥ, āhuḥ. āttha, āhathuḥ. na ca bhavati. bravīti, brūtaḥ, bruvanti. bravīṣi,
brūthaḥ. pañcānām iti kim? brūtha. bravīmi, brūvaḥ, brūmaḥ. āditaḥ iti kim?
pareṣāṃ mā bhūt. bruvaḥ iti punar vacanaṃ sthānyartham, prasmaipadānām eva hi
syāt.
Kāśikāvṛttī2:
bruvaḥ pañcānām ādita āho bruvaḥ 3.4.84 parasmaipadānām ityeva, laṭo vā iti ca.
See More
bruvaḥ pañcānām ādita āho bruvaḥ 3.4.84 parasmaipadānām ityeva, laṭo vā iti ca. bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati. āha, āhatuḥ, āhuḥ. āttha, āhathuḥ. na ca bhavati. bravīti, brūtaḥ, bruvanti. bravīṣi, brūthaḥ. pañcānām iti kim? brūtha. bravīmi, brūvaḥ, brūmaḥ. āditaḥ iti kim? pareṣāṃ mā bhūt. bruvaḥ iti punar vacanaṃ sthānyartham, prasmaipadānām eva hi syāt.
Nyāsa2:
brāuvaḥ pañcānāmādita āhau brāuvaḥ. , 3.4.84 "pañcaiva" ityādi. nanu c
See More
brāuvaḥ pañcānāmādita āhau brāuvaḥ. , 3.4.84 "pañcaiva" ityādi. nanu ca neha dvitīyaṃ pañcagrahaṇaṃ, nāpyadigrahaṇamādeśaviśeṣamam, tatra pañcānāmādyānāṃ sthāne sarvaireva ṇalādibhiḥ paryāyeṇa bhavitavyam, tat kathaṃ pañcaiva ṇalādaya ādeśā bhavantītyeṣo'rtho labhyate? ityata āha-- "sthānisambandhāt " ityādi. iha hi sthāninaḥ pañcaivā'dyā nirdiṣṭāḥ, teṣāñca "sthāne'ntaratamaḥ" 1.1.49 iti paribhāṣayā pañcirevādyaiḥ sambandhaḥ sambhavati, netaraiśca. tathā hi-- pañcānāmevādyānāmāntaratamyamasti, tulyārthatvāt. nānyeṣām, viparyayāt. tasmāt sthānisambandhādādeśeṣvapi pañcatvamāditvañca vijñāyata iti yuktam-- pañcaiva ṇalādaya ādeśā bhavantīti. "āttha" iti. "āhasthaḥ" 8.2.35 iti hakārasya thakāraḥ, tasya "khari ca" 8.3.55 iti catrvam-- takāraḥ. "brāvīti" iti. "brāuva īṭ" 7.3.93.
"pareṣām" iti. thādīnām. atha "brāuvaḥ" iti kimarthaṃ punaridamucyate, yāvatā brāuva iti yadetat pañcamyantaṃ tadevārthadvibhaktervipariṇāmo bhaviṣyīti ṣaṣṭha()ntaṃ vijñāsyata ityāha-- "brāuvaḥ" iti punarvacanam" ityādi. asati hi śrate sambandhini vibhaktivipariṇāmo yuktaḥ. iha parasmaipadānāmiti prakṛtā eva tibādayaḥ ṣaṣṭha()ntāḥ sambandhina iti na yukto vibhaktivipariṇāmaḥ. "brāuvaḥ" itiyadi punarnocyeta tato yathā ṇalādayaḥ parasmaipadānāṃ bhavanti, evamāhaudeśo'pi syāt. tasmāt taṃ prati brāuvaḥ sthānitvaṃ yathā syādityevamarthaṃ "brāuvaḥ" iti punarucyate. "parasmaipadānāmeva hi syāt" iti. yadi "buvaḥ" iti punarnocyeteti śeṣaḥ. ayañca "brāuvaḥ" iti pūnarvacanasya hetuḥ. hiśabdo yasmādarthe. yasmādasati punavarvacane parasmaipadānāmevāhādeśaḥ syāt, tasmāt "brāuvaḥ" iti punarvacanaṃ katrtavyam॥
Laghusiddhāntakaumudī1:
bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ. āha.
āhat Sū #596
See More
bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ. āha.
āhatuḥ. āhuḥ..
Laghusiddhāntakaumudī2:
bruvaḥ pañcānāmādita āho bruvaḥ 596, 3.4.84 bruvo laṭastibādīnāṃ pañcānāṃ ṇalāda
See More
bruvaḥ pañcānāmādita āho bruvaḥ 596, 3.4.84 bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ. āha. āhatuḥ. āhuḥ॥
Bālamanoramā1:
brāūñ. brāuvaḥ pañcānām. `parasmaipadānāṃ ṇalatu'rityata uttarasūtramidam. Sū #281
See More
brāūñ. brāuvaḥ pañcānām. `parasmaipadānāṃ ṇalatu'rityata uttarasūtramidam.
`vido laṭo ve'tyato laṭo vetyanuvartate. tadāha–brāuvo laṭa iti. āditaḥ pañcānāmiti.
tip tas jhi sip thasityeṣāmityarthaḥ. ṇalādayaḥ pañceti. ṇal atus us thal athus
ityete pañcetyarthaḥ. uccāraṇārtha iti. tatprayojanamāttetyatrānupadameva vyaktaṃ
bhaviṣyati. āheti brāūdhātorlaṭastipo ṇali prakṛterāhādeśaḥ. sipasthali
prakṛterāhādeśe āh tha iti sthite hasya ḍhatve prāpte–
Bālamanoramā2:
brāūvaḥ pañcānāmādita āho brāuvaḥ 281, 3.4.84 brāūñ. brāuvaḥ pañcānām. "par
See More
brāūvaḥ pañcānāmādita āho brāuvaḥ 281, 3.4.84 brāūñ. brāuvaḥ pañcānām. "parasmaipadānāṃ ṇalatu"rityata uttarasūtramidam. "vido laṭo ve"tyato laṭo vetyanuvartate. tadāha--brāuvo laṭa iti. āditaḥ pañcānāmiti. tip tas jhi sip thasityeṣāmityarthaḥ. ṇalādayaḥ pañceti. ṇal atus us thal athus ityete pañcetyarthaḥ. uccāraṇārtha iti. tatprayojanamāttetyatrānupadameva vyaktaṃ bhaviṣyati. āheti brāūdhātorlaṭastipo ṇali prakṛterāhādeśaḥ. sipasthali prakṛterāhādeśe āh tha iti sthite hasya ḍhatve prāpte--
Tattvabodhinī1:
brāuvaḥ pañcānām. `vido laṭo ve'tyato laṭo vetita vartate. `brāuva039;
i Sū #246
See More
brāuvaḥ pañcānām. `vido laṭo ve'tyato laṭo vetita vartate. `brāuva'
ityetadādimaṃ pañcamyantamantimaṃ tu pañcamyantamantimaṃ tu
ṣaṣṭha\ufffdntamityāśayenāha– brāuvo laṭa ityādi. catrvamiti. prakriyālāghavāt
`āhastaḥ' ityeva suvacamityāhuḥ.
Tattvabodhinī2:
brāuvaḥ pañcānāmādita āho brāuvaḥ 246, 3.4.84 brāuvaḥ pañcānām. "vido laṭo
See More
brāuvaḥ pañcānāmādita āho brāuvaḥ 246, 3.4.84 brāuvaḥ pañcānām. "vido laṭo ve"tyato laṭo vetita vartate. "brāuva" ityetadādimaṃ pañcamyantamantimaṃ tu pañcamyantamantimaṃ tu ṣaṣṭha()ntamityāśayenāha-- brāuvo laṭa ityādi. catrvamiti. prakriyālāghavāt "āhastaḥ" ityeva suvacamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents